Click on words to see what they mean.

स मुहूर्तमिव ध्यत्वा मनसा चाधिगम्य ताम् ।अवप्लुतो महातेजाः प्राकारं तस्य वेश्मनः ॥ १ ॥
स तु संहृष्टसर्वाङ्गः प्राकारस्थो महाकपिः ।पुष्पिताग्रान्वसन्तादौ ददर्श विविधान्द्रुमान् ॥ २ ॥
सालानशोकान्भव्यांश्च चम्पकांश्च सुपुष्पितान् ।उद्दालकान्नागवृक्षांश्चूतान्कपिमुखानपि ॥ ३ ॥
अथाम्रवणसंछन्नां लताशतसमावृताम् ।ज्यामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम् ॥ ४ ॥
स प्रविष्य विचित्रां तां विहगैरभिनादिताम् ।राजतैः काञ्चनैश्चैव पादपैः सर्वतोवृताम् ॥ ५ ॥
विहगैर्मृगसंघैश्च विचित्रां चित्रकाननाम् ।उदितादित्यसंकाशां ददर्श हनुमान्कपिः ॥ ६ ॥
वृतां नानाविधैर्वृक्षैः पुष्पोपगफलोपगैः ।कोकिलैर्भृङ्गराजैश्च मत्तैर्नित्यनिषेविताम् ॥ ७ ॥
प्रहृष्टमनुजे कले मृगपक्षिसमाकुले ।मत्तबर्हिणसंघुष्टां नानाद्विजगणायुताम् ॥ ८ ॥
मार्गमाणो वरारोहां राजपुत्रीमनिन्दिताम् ।सुखप्रसुप्तान्विहगान्बोधयामास वानरः ॥ ९ ॥
उत्पतद्भिर्द्विजगणैः पक्षैः सालाः समाहताः ।अनेकवर्णा विविधा मुमुचुः पुष्पवृष्टयः ॥ १० ॥
पुष्पावकीर्णः शुशुभे हनुमान्मारुतात्मजः ।अशोकवनिकामध्ये यथा पुष्पमयो गिरिः ॥ ११ ॥
दिशः सर्वाभिदावन्तं वृक्षषण्डगतं कपिम् ।दृष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे ॥ १२ ॥
वृक्षेभ्यः पतितैः पुष्पैरवकीर्णा पृथग्विधैः ।रराज वसुधा तत्र प्रमदेव विभूषिता ॥ १३ ॥
तरस्विना ते तरवस्तरसाभिप्रकम्पिताः ।कुसुमानि विचित्राणि ससृजुः कपिना तदा ॥ १४ ॥
निर्धूतपत्रशिखराः शीर्णपुष्पफलद्रुमाः ।निक्षिप्तवस्त्राभरणा धूर्ता इव पराजिताः ॥ १५ ॥
हनूमता वेगवता कम्पितास्ते नगोत्तमाः ।पुष्पपर्णफलान्याशु मुमुचुः पुष्पशालिनः ॥ १६ ॥
विहंगसंघैर्हीनास्ते स्कन्धमात्राश्रया द्रुमाः ।बभूवुरगमाः सर्वे मारुतेनेव निर्धुताः ॥ १७ ॥
विधूतकेशी युवतिर्यथा मृदितवर्णिका ।निष्पीतशुभदन्तौष्ठी नखैर्दन्तैश्च विक्षता ॥ १८ ॥
तथा लाङ्गूलहस्तैश्च चरणाभ्यां च मर्दिता ।बभूवाशोकवनिका प्रभग्नवरपादपा ॥ १९ ॥
महालतानां दामानि व्यधमत्तरसा कपिः ।यथा प्रावृषि विन्ध्यस्य मेघजालानि मारुतः ॥ २० ॥
स तत्र मणिभूमीश्च राजतीश्च मनोरमाः ।तथा काञ्चनभूमीश्च विचरन्ददृशे कपिः ॥ २१ ॥
वापीश्च विविधाकाराः पूर्णाः परमवारिणा ।महार्हैर्मणिसोपानैरुपपन्नास्ततस्ततः ॥ २२ ॥
मुक्ताप्रवालसिकता स्फटिकान्तरकुट्टिमाः ।काञ्चनैस्तरुभिश्चित्रैस्तीरजैरुपशोभिताः ॥ २३ ॥
फुल्लपद्मोत्पलवनाश्चक्रवाकोपकूजिताः ।नत्यूहरुतसंघुष्टा हंससारसनादिताः ॥ २४ ॥
दीर्घाभिर्द्रुमयुक्ताभिः सरिद्भिश्च समन्ततः ।अमृतोपमतोयाभिः शिवाभिरुपसंस्कृताः ॥ २५ ॥
लताशतैरवतताः सन्तानकसमावृताः ।नानागुल्मावृतवनाः करवीरकृतान्तराः ॥ २६ ॥
ततोऽम्बुधरसंकाशं प्रवृद्धशिखरं गिरिम् ।विचित्रकूटं कूटैश्च सर्वतः परिवारितम् ॥ २७ ॥
शिलागृहैरवततं नानावृक्षैः समावृतम् ।ददर्श कपिशार्दूलो रम्यं जगति पर्वतम् ॥ २८ ॥
ददर्श च नगात्तस्मान्नदीं निपतितां कपिः ।अङ्कादिव समुत्पत्य प्रियस्य पतितां प्रियाम् ॥ २९ ॥
जले निपतिताग्रैश्च पादपैरुपशोभिताम् ।वार्यमाणामिव क्रुद्धां प्रमदां प्रियबन्धुभिः ॥ ३० ॥
पुनरावृत्ततोयां च ददर्श स महाकपिः ।प्रसन्नामिव कान्तस्य कान्तां पुनरुपस्थिताम् ॥ ३१ ॥
तस्यादूरात्स पद्मिन्यो नानाद्विजगणायुताः ।ददर्श कपिशार्दूलो हनुमान्मारुतात्मजः ॥ ३२ ॥
कृत्रिमां दीर्घिकां चापि पूर्णां शीतेन वारिणा ।मणिप्रवरसोपानां मुक्तासिकतशोभिताम् ॥ ३३ ॥
विविधैर्मृगसंघैश्च विचित्रां चित्रकाननाम् ।प्रासादैः सुमहद्भिश्च निर्मितैर्विश्वकर्मणा ।काननैः कृत्रिमैश्चापि सर्वतः समलंकृताम् ॥ ३४ ॥
ये केचित्पादपास्तत्र पुष्पोपगफलोपगाः ।सच्छत्राः सवितर्दीकाः सर्वे सौवर्णवेदिकाः ॥ ३५ ॥
लताप्रतानैर्बहुभिः पर्णैश्च बहुभिर्वृताम् ।काञ्चनीं शिंशुपामेकां ददर्श स महाकपिः ॥ ३६ ॥
सोऽपश्यद्भूमिभागांश्च गर्तप्रस्रवणानि च ।सुवर्णवृक्षानपरान्ददर्श शिखिसंनिभान् ॥ ३७ ॥
तेषां द्रुमाणां प्रभया मेरोरिव महाकपिः ।अमन्यत तदा वीरः काञ्चनोऽस्मीति वानरः ॥ ३८ ॥
तां काञ्चनैस्तरुगणैर्मारुतेन च वीजिताम् ।किङ्किणीशतनिर्घोषां दृष्ट्वा विस्मयमागमत् ॥ ३९ ॥
सुपुष्पिताग्रां रुचिरां तरुणाङ्कुरपल्लवाम् ।तामारुह्य महावेगः शिंशपां पर्णसंवृताम् ॥ ४० ॥
इतो द्रक्ष्यामि वैदेहीं राम दर्शनलालसाम् ।इतश्चेतश्च दुःखार्तां संपतन्तीं यदृच्छया ॥ ४१ ॥
अशोकवनिका चेयं दृढं रम्या दुरात्मनः ।चम्पकैश्चन्दनैश्चापि बकुलैश्च विभूषिता ॥ ४२ ॥
इयं च नलिनी रम्या द्विजसंघनिषेविता ।इमां सा राममहिषी नूनमेष्यति जानकी ॥ ४३ ॥
सा राम राममहिषी राघवस्य प्रिया सदा ।वनसंचारकुशला नूनमेष्यति जानकी ॥ ४४ ॥
अथ वा मृगशावाक्षी वनस्यास्य विचक्षणा ।वनमेष्यति सा चेह रामचिन्तानुकर्शिता ॥ ४५ ॥
रामशोकाभिसंतप्ता सा देवी वामलोचना ।वनवासरता नित्यमेष्यते वनचारिणी ॥ ४६ ॥
वनेचराणां सततं नूनं स्पृहयते पुरा ।रामस्य दयिता भार्या जनकस्य सुता सती ॥ ४७ ॥
संध्याकालमनाः श्यामा ध्रुवमेष्यति जानकी ।नदीं चेमां शिवजलां संध्यार्थे वरवर्णिनी ॥ ४८ ॥
तस्याश्चाप्यनुरूपेयमशोकवनिका शुभा ।शुभा या पार्थिवेन्द्रस्य पत्नी रामस्य संमिता ॥ ४९ ॥
यदि जिवति सा देवी ताराधिपनिभानना ।आगमिष्यति सावश्यमिमां शिवजलां नदीम् ॥ ५० ॥
एवं तु मत्वा हनुमान्महात्मा प्रतीक्षमाणो मनुजेन्द्रपत्नीम् ।अवेक्षमाणश्च ददर्श सर्वं सुपुष्पिते पर्णघने निलीनः ॥ ५१ ॥
« »