Click on words to see what they mean.

विमानात्तु सुसंक्रम्य प्राकारं हरियूथपः ।हनूमान्वेगवानासीद्यथा विद्युद्घनान्तरे ॥ १ ॥
संपरिक्रम्य हनुमान्रावणस्य निवेशनान् ।अदृष्ट्वा जानकीं सीतामब्रवीद्वचनं कपिः ॥ २ ॥
भूयिष्ठं लोडिता लङ्का रामस्य चरता प्रियम् ।न हि पश्यामि वैदेहीं सीतां सर्वाङ्गशोभनाम् ॥ ३ ॥
पल्वलानि तटाकानि सरांसि सरितस्तथा ।नद्योऽनूपवनान्ताश्च दुर्गाश्च धरणीधराः ।लोडिता वसुधा सर्वा न च पश्यामि जानकीम् ॥ ४ ॥
इह संपातिना सीता रावणस्य निवेशने ।आख्याता गृध्रराजेन न च पश्यामि तामहम् ॥ ५ ॥
किं नु सीताथ वैदेही मैथिली जनकात्मजा ।उपतिष्ठेत विवशा रावणं दुष्टचारिणम् ॥ ६ ॥
क्षिप्रमुत्पततो मन्ये सीतामादाय रक्षसः ।बिभ्यतो रामबाणानामन्तरा पतिता भवेत् ॥ ७ ॥
अथ वा ह्रियमाणायाः पथि सिद्धनिषेविते ।मन्ये पतितमार्याया हृदयं प्रेक्ष्य सागरम् ॥ ८ ॥
रावणस्योरुवेगेन भुजाभ्यां पीडितेन च ।तया मन्ये विशालाक्ष्या त्यक्तं जीवितमार्यया ॥ ९ ॥
उपर्युपरि वा नूनं सागरं क्रमतस्तदा ।विवेष्टमाना पतिता समुद्रे जनकात्मजा ॥ १० ॥
आहो क्षुद्रेण चानेन रक्षन्ती शीलमात्मनः ।अबन्धुर्भक्षिता सीता रावणेन तपस्विनी ॥ ११ ॥
अथ वा राक्षसेन्द्रस्य पत्नीभिरसितेक्षणा ।अदुष्टा दुष्टभावाभिर्भक्षिता सा भविष्यति ॥ १२ ॥
संपूर्णचन्द्रप्रतिमं पद्मपत्रनिभेक्षणम् ।रामस्य ध्यायती वक्त्रं पञ्चत्वं कृपणा गता ॥ १३ ॥
हा राम लक्ष्मणेत्येव हायोध्येति च मैथिली ।विलप्य बहु वैदेही न्यस्तदेहा भविष्यति ॥ १४ ॥
अथ वा निहिता मन्ये रावणस्य निवेशने ।नूनं लालप्यते मन्दं पञ्जरस्थेव शारिका ॥ १५ ॥
जनकस्य कुले जाता रामपत्नी सुमध्यमा ।कथमुत्पलपत्राक्षी रावणस्य वशं व्रजेत् ॥ १६ ॥
विनष्टा वा प्रनष्टा वा मृता वा जनकात्मजा ।रामस्य प्रियभार्यस्य न निवेदयितुं क्षमम् ॥ १७ ॥
निवेद्यमाने दोषः स्याद्दोषः स्यादनिवेदने ।कथं नु खलु कर्तव्यं विषमं प्रतिभाति मे ॥ १८ ॥
अस्मिन्नेवंगते कर्ये प्राप्तकालं क्षमं च किम् ।भवेदिति मतिं भूयो हनुमान्प्रविचारयन् ॥ १९ ॥
यदि सीतामदृष्ट्वाहं वानरेन्द्रपुरीमितः ।गमिष्यामि ततः को मे पुरुषार्थो भविष्यति ॥ २० ॥
ममेदं लङ्घनं व्यर्थं सागरस्य भविष्यति ।प्रवेशश्चिव लङ्काया राक्षसानां च दर्शनम् ॥ २१ ॥
किं वा वक्ष्यति सुग्रीवो हरयो व समागताः ।किष्किन्धां समनुप्राप्तौ तौ वा दशरथात्मजौ ॥ २२ ॥
गत्वा तु यदि काकुत्स्थं वक्ष्यामि परमप्रियम् ।न दृष्टेति मया सीता ततस्त्यक्ष्यन्ति जीवितम् ॥ २३ ॥
परुषं दारुणं क्रूरं तीक्ष्णमिन्द्रियतापनम् ।सीतानिमित्तं दुर्वाक्यं श्रुत्वा स न भविष्यति ॥ २४ ॥
तं तु कृच्छ्रगतं दृष्ट्वा पञ्चत्वगतमानसं ।भृशानुरक्तो मेधावी न भविष्यति लक्ष्मणः ॥ २५ ॥
विनष्टौ भ्रातरौ श्रुत्वा भरतोऽपि मरिष्यति ।भरतं च मृतं दृष्ट्वा शत्रुघ्नो न भविष्यति ॥ २६ ॥
पुत्रान्मृतान्समीक्ष्याथ न भविष्यन्ति मातरः ।कौसल्या च सुमित्रा च कैकेयी च न संशयः ॥ २७ ॥
कृतज्ञः सत्यसंधश्च सुग्रीवः प्लवगाधिपः ।रामं तथा गतं दृष्ट्वा ततस्त्यक्ष्यन्ति जीवितम् ॥ २८ ॥
दुर्मना व्यथिता दीना निरानन्दा तपस्विनी ।पीडिता भर्तृशोकेन रुमा त्यक्ष्यति जीवितम् ॥ २९ ॥
वालिजेन तु दुःखेन पीडिता शोककर्शिता ।पञ्चत्वगमने राज्ञस्तारापि न भविष्यति ॥ ३० ॥
मातापित्रोर्विनाशेन सुग्रीव व्यसनेन च ।कुमारोऽप्यङ्गदः कस्माद्धारयिष्यति जीवितम् ॥ ३१ ॥
भर्तृजेन तु शोकेन अभिभूता वनौकसः ।शिरांस्यभिहनिष्यन्ति तलैर्मुष्टिभिरेव च ॥ ३२ ॥
सान्त्वेनानुप्रदानेन मानेन च यशस्विना ।लालिताः कपिराजेन प्राणांस्त्यक्ष्यन्ति वानराः ॥ ३३ ॥
न वनेषु न शैलेषु न निरोधेषु वा पुनः ।क्रीडामनुभविष्यन्ति समेत्य कपिकुञ्जराः ॥ ३४ ॥
सपुत्रदाराः सामात्या भर्तृव्यसनपीडिताः ।शैलाग्रेभ्यः पतिष्यन्ति समेत्य विषमेषु च ॥ ३५ ॥
विषमुद्बन्धनं वापि प्रवेशं ज्वलनस्य वा ।उपवासमथो शस्त्रं प्रचरिष्यन्ति वानराः ॥ ३६ ॥
घोरमारोदनं मन्ये गते मयि भविष्यति ।इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम् ॥ ३७ ॥
सोऽहं नैव गमिष्यामि किष्किन्धां नगरीमितः ।न हि शक्ष्याम्यहं द्रष्टुं सुग्रीवं मैथिलीं विना ॥ ३८ ॥
मय्यगच्छति चेहस्थे धर्मात्मानौ महारथौ ।आशया तौ धरिष्येते वनराश्च मनस्विनः ॥ ३९ ॥
हस्तादानो मुखादानो नियतो वृक्षमूलिकः ।वानप्रस्थो भविष्यामि अदृष्ट्वा जनकात्मजाम् ॥ ४० ॥
सागरानूपजे देशे बहुमूलफलोदके ।चितां कृत्वा प्रवेक्ष्यामि समिद्धमरणीसुतम् ॥ ४१ ॥
उपविष्टस्य वा सम्यग्लिङ्गिनं साधयिष्यतः ।शरीरं भक्षयिष्यन्ति वायसाः श्वापदानि च ॥ ४२ ॥
इदमप्यृषिभिर्दृष्टं निर्याणमिति मे मतिः ।सम्यगापः प्रवेक्ष्यामि न चेत्पश्यामि जानकीम् ॥ ४३ ॥
सुजातमूला सुभगा कीर्तिमालायशस्विनी ।प्रभग्ना चिररात्रीयं मम सीतामपश्यतः ॥ ४४ ॥
तापसो वा भविष्यामि नियतो वृक्षमूलिकः ।नेतः प्रतिगमिष्यामि तामदृष्ट्वासितेक्षणाम् ॥ ४५ ॥
यदीतः प्रतिगच्छामि सीतामनधिगम्य ताम् ।अङ्गदः सहितैः सर्वैर्वानरैर्न भविष्यति ॥ ४६ ॥
विनाशे बहवो दोषा जीवन्प्राप्नोति भद्रकम् ।तस्मात्प्राणान्धरिष्यामि ध्रुवो जीवति संगमः ॥ ४७ ॥
एवं बहुविधं दुःखं मनसा धारयन्मुहुः ।नाध्यगच्छत्तदा पारं शोकस्य कपिकुञ्जरः ॥ ४८ ॥
रावणं वा वधिष्यामि दशग्रीवं महाबलम् ।काममस्तु हृता सीता प्रत्याचीर्णं भविष्यति ॥ ४९ ॥
अथ वैनं समुत्क्षिप्य उपर्युपरि सागरम् ।रामायोपहरिष्यामि पशुं पशुपतेरिव ॥ ५० ॥
इति चिन्ता समापन्नः सीतामनधिगम्य ताम् ।ध्यानशोका परीतात्मा चिन्तयामास वानरः ॥ ५१ ॥
यावत्सीतां न पश्यामि रामपत्नीं यशस्विनीम् ।तावदेतां पुरीं लङ्कां विचिनोमि पुनः पुनः ॥ ५२ ॥
संपाति वचनाच्चापि रामं यद्यानयाम्यहम् ।अपश्यन्राघवो भार्यां निर्दहेत्सर्ववानरान् ॥ ५३ ॥
इहैव नियताहारो वत्स्यामि नियतेन्द्रियः ।न मत्कृते विनश्येयुः सर्वे ते नरवानराः ॥ ५४ ॥
अशोकवनिका चापि महतीयं महाद्रुमा ।इमामभिगमिष्यामि न हीयं विचिता मया ॥ ५५ ॥
वसून्रुद्रांस्तथादित्यानश्विनौ मरुतोऽपि च ।नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्धनः ॥ ५६ ॥
जित्वा तु राक्षसान्देवीमिक्ष्वाकुकुलनन्दिनीम् ।संप्रदास्यामि रामाया यथासिद्धिं तपस्विने ॥ ५७ ॥
स मुहूर्तमिव ध्यात्वा चिन्ताविग्रथितेन्द्रियः ।उदतिष्ठन्महाबाहुर्हनूमान्मारुतात्मजः ॥ ५८ ॥
नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै ।नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः ॥ ५९ ॥
स तेभ्यस्तु नमस्कृत्वा सुग्रीवाय च मारुतिः ।दिशः सर्वाः समालोक्य अशोकवनिकां प्रति ॥ ६० ॥
स गत्वा मनसा पूर्वमशोकवनिकां शुभाम् ।उत्तरं चिन्तयामास वानरो मारुतात्मजः ॥ ६१ ॥
ध्रुवं तु रक्षोबहुला भविष्यति वनाकुला ।अशोकवनिका चिन्त्या सर्वसंस्कारसंस्कृता ॥ ६२ ॥
रक्षिणश्चात्र विहिता नूनं रक्षन्ति पादपान् ।भगवानपि सर्वात्मा नातिक्षोभं प्रवायति ॥ ६३ ॥
संक्षिप्तोऽयं मयात्मा च रामार्थे रावणस्य च ।सिद्धिं मे संविधास्यन्ति देवाः सर्षिगणास्त्विह ॥ ६४ ॥
ब्रह्मा स्वयम्भूर्भगवान्देवाश्चैव दिशन्तु मे ।सिद्धिमग्निश्च वायुश्च पुरुहूतश्च वज्रधृत् ॥ ६५ ॥
वरुणः पाशहस्तश्च सोमादित्यै तथैव च ।अश्विनौ च महात्मानौ मरुतः सर्व एव च ॥ ६६ ॥
सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः ।दास्यन्ति मम ये चान्ये अदृष्टाः पथि गोचराः ॥ ६७ ॥
तदुन्नसं पाण्डुरदन्तमव्रणं शुचिस्मितं पद्मपलाशलोचनम् ।द्रक्ष्ये तदार्यावदनं कदा न्वहं प्रसन्नताराधिपतुल्यदर्शनम् ॥ ६८ ॥
क्षुद्रेण पापेन नृशंसकर्मणा सुदारुणालांकृतवेषधारिणा ।बलाभिभूता अबला तपस्विनी कथं नु मे दृष्टपथेऽद्य सा भवेत् ॥ ६९ ॥
« »