Click on words to see what they mean.

स तस्य मध्ये भवनस्य वानरो लतागृहांश्चित्रगृहान्निशागृहान् ।जगाम सीतां प्रति दर्शनोत्सुको न चैव तां पश्यति चारुदर्शनाम् ॥ १ ॥
स चिन्तयामास ततो महाकपिः प्रियामपश्यन्रघुनन्दनस्य ताम् ।ध्रुवं नु सीता म्रियते यथा न मे विचिन्वतो दर्शनमेति मैथिली ॥ २ ॥
सा राक्षसानां प्रवरेण बाला स्वशीलसंरक्षण तत्परा सती ।अनेन नूनं प्रतिदुष्टकर्मणा हता भवेदार्यपथे परे स्थिता ॥ ३ ॥
विरूपरूपा विकृता विवर्चसो महानना दीर्घविरूपदर्शनाः ।समीक्ष्य सा राक्षसराजयोषितो भयाद्विनष्टा जनकेश्वरात्मजा ॥ ४ ॥
सीतामदृष्ट्वा ह्यनवाप्य पौरुषं विहृत्य कालं सह वानरैश्चिरम् ।न मेऽस्ति सुग्रीवसमीपगा गतिः सुतीक्ष्णदण्डो बलवांश्च वानरः ॥ ५ ॥
दृष्टमन्तःपुरं सर्वं दृष्ट्वा रावणयोषितः ।न सीता दृश्यते साध्वी वृथा जातो मम श्रमः ॥ ६ ॥
किं नु मां वानराः सर्वे गतं वक्ष्यन्ति संगताः ।गत्वा तत्र त्वया वीर किं कृतं तद्वदस्व नः ॥ ७ ॥
अदृष्ट्वा किं प्रवक्ष्यामि तामहं जनकात्मजाम् ।ध्रुवं प्रायमुपेष्यन्ति कालस्य व्यतिवर्तने ॥ ८ ॥
किं वा वक्ष्यति वृद्धश्च जाम्बवानङ्गदश्च सः ।गतं पारं समुद्रस्य वानराश्च समागताः ॥ ९ ॥
अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम् ।भूयस्तावद्विचेष्यामि न यत्र विचयः कृतः ॥ १० ॥
अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः ।करोति सफलं जन्तोः कर्म यच्च करोति सः ॥ ११ ॥
तस्मादनिर्वेद कृतं यत्नं चेष्टेऽहमुत्तमम् ।अदृष्टांश्च विचेष्यामि देशान्रावणपालितान् ॥ १२ ॥
आपानशालाविचितास्तथा पुष्पगृहाणि च ।चित्रशालाश्च विचिता भूयः क्रीडागृहाणि च ॥ १३ ॥
निष्कुटान्तररथ्याश्च विमानानि च सर्वशः ।इति संचिन्त्य भूयोऽपि विचेतुमुपचक्रमे ॥ १४ ॥
भूमीगृहांश्चैत्यगृहान्गृहातिगृहकानपि ।उत्पतन्निपतंश्चापि तिष्ठन्गच्छन्पुनः क्वचित् ॥ १५ ॥
अपावृण्वंश्च द्वाराणि कपाटान्यवघट्टयन् ।प्रविशन्निष्पतंश्चापि प्रपतन्नुत्पतन्नपि ।सर्वमप्यवकाशं स विचचार महाकपिः ॥ १६ ॥
चतुरङ्गुलमात्रोऽपि नावकाशः स विद्यते ।रावणान्तःपुरे तस्मिन्यं कपिर्न जगाम सः ॥ १७ ॥
प्राकरान्तररथ्याश्च वेदिकश्चैत्यसंश्रयाः ।श्वभ्राश्च पुष्करिण्यश्च सर्वं तेनावलोकितम् ॥ १८ ॥
राक्षस्यो विविधाकारा विरूपा विकृतास्तथा ।दृष्टा हनूमता तत्र न तु सा जनकात्मजा ॥ १९ ॥
रूपेणाप्रतिमा लोके वरा विद्याधर स्त्रियः ।दृष्टा हनूमता तत्र न तु राघवनन्दिनी ॥ २० ॥
नागकन्या वरारोहाः पूर्णचन्द्रनिभाननाः ।दृष्टा हनूमता तत्र न तु सीता सुमध्यमा ॥ २१ ॥
प्रमथ्य राक्षसेन्द्रेण नागकन्या बलाद्धृताः ।दृष्टा हनूमता तत्र न सा जनकनन्दिनी ॥ २२ ॥
सोऽपश्यंस्तां महाबाहुः पश्यंश्चान्या वरस्त्रियः ।विषसाद महाबाहुर्हनूमान्मारुतात्मजः ॥ २३ ॥
उद्योगं वानरेन्द्राणं प्लवनं सागरस्य च ।व्यर्थं वीक्ष्यानिलसुतश्चिन्तां पुनरुपागमत् ॥ २४ ॥
अवतीर्य विमानाच्च हनूमान्मारुतात्मजः ।चिन्तामुपजगामाथ शोकोपहतचेतनः ॥ २५ ॥
« »