Click on words to see what they mean.

आख्याता गृध्रराजेन समुत्पत्य प्लवंगमाः ।संगताः प्रीतिसंयुक्ता विनेदुः सिंहविक्रमाः ॥ १ ॥
संपातेर्वचनं श्रुत्वा हरयो रावणक्षयम् ।हृष्टाः सागरमाजग्मुः सीतादर्शनकाङ्क्षिणः ॥ २ ॥
अभिक्रम्य तु तं देशं ददृशुर्भीमविक्रमाः ।कृत्स्नं लोकस्य महतः प्रतिबिम्बमिव स्थितम् ॥ ३ ॥
दक्षिणस्य समुद्रस्य समासाद्योत्तरां दिशम् ।संनिवेशं ततश्चक्रुः सहिता वानरोत्तमाः ॥ ४ ॥
सत्त्वैर्महद्भिर्विकृतैः क्रीडद्भिर्विविधैर्जले ।व्यात्तास्यैः सुमहाकायैरूर्मिभिश्च समाकुलम् ॥ ५ ॥
प्रसुप्तमिव चान्यत्र क्रीडन्तमिव चान्यतः ।क्वचित्पर्वतमात्रैश्च जलराशिभिरावृतम् ॥ ६ ॥
संकुलं दानवेन्द्रैश्च पातालतलवासिभिः ।रोमहर्षकरं दृष्ट्वा विषेदुः कपिकुञ्जराः ॥ ७ ॥
आकाशमिव दुष्पारं सागरं प्रेक्ष्य वानराः ।विषेदुः सहसा सर्वे कथं कार्यमिति ब्रुवन् ॥ ८ ॥
विषण्णां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात् ।आश्वासयामास हरीन्भयार्तान्हरिसत्तमः ॥ ९ ॥
न निषादेन नः कार्यं विषादो दोषवत्तरः ।विषादो हन्ति पुरुषं बालं क्रुद्ध इवोरगः ॥ १० ॥
विषादोऽयं प्रसहते विक्रमे पर्युपस्थिते ।तेजसा तस्य हीनस्य पुरुषार्थो न सिध्यति ॥ ११ ॥
तस्यां रात्र्यां व्यतीतायामङ्गदो वानरैः सह ।हरिवृद्धैः समागम्य पुनर्मन्त्रममन्त्रयत् ॥ १२ ॥
सा वानराणां ध्वजिनी परिवार्याङ्गदं बभौ ।वासवं परिवार्येव मरुतां वाहिनी स्थिता ॥ १३ ॥
कोऽन्यस्तां वानरीं सेनां शक्तः स्तम्भयितुं भवेत् ।अन्यत्र वालितनयादन्यत्र च हनूमतः ॥ १४ ॥
ततस्तान्हरिवृद्धांश्च तच्च सैन्यमरिंदमः ।अनुमान्याङ्गदः श्रीमान्वाक्यमर्थवदब्रवीत् ॥ १५ ॥
क इदानीं महातेजा लङ्घयिष्यति सागरम् ।कः करिष्यति सुग्रीवं सत्यसंधमरिंदमम् ॥ १६ ॥
को वीरो योजनशतं लङ्घयेत प्लवंगमाः ।इमांश्च यूथपान्सर्वान्मोचयेत्को महाभयात् ॥ १७ ॥
कस्य प्रसादाद्दारांश्च पुत्रांश्चैव गृहाणि च ।इतो निवृत्ताः पश्येम सिद्धार्थाः सुखिनो वयम् ॥ १८ ॥
कस्य प्रसादाद्रामं च लक्ष्मणं च महाबलम् ।अभिगच्छेम संहृष्टाः सुग्रीवं च महाबलम् ॥ १९ ॥
यदि कश्चित्समर्थो वः सागरप्लवने हरिः ।स ददात्विह नः शीघ्रं पुण्यामभयदक्षिणाम् ॥ २० ॥
अङ्गदस्य वचः श्रुत्वा न कश्चित्किंचिदब्रवीत् ।स्तिमितेवाभवत्सर्वा सा तत्र हरिवाहिनी ॥ २१ ॥
पुनरेवाङ्गदः प्राह तान्हरीन्हरिसत्तमः ।सर्वे बलवतां श्रेष्ठा भवन्तो दृढविक्रमाः ॥ २२ ॥
व्यपदेश्य कुले जाताः पूजिताश्चाप्यभीक्ष्णशः ।न हि वो गमने संगः कदाचिदपि कस्यचित् ॥ २३ ॥
ब्रुवध्वं यस्य या शक्तिर्गमने प्लवगर्षभाः ॥ २४ ॥
« »