Click on words to see what they mean.

एवमुक्त्वा मुनिश्रेष्ठमरुदं दुःखितो भृशम् ।अथ ध्यात्वा मुहूर्तं तु भगवानिदमब्रवीत् ॥ १ ॥
पक्षौ च ते प्रपक्षौ च पुनरन्यौ भविष्यतः ।चक्षुषी चैव प्राणाश्च विक्रमश्च बलं च ते ॥ २ ॥
पुराणे सुमहत्कार्यं भविष्यं हि मया श्रुतम् ।दृष्टं मे तपसा चैव श्रुत्वा च विदितं मम ॥ ३ ॥
राजा दशरथो नाम कश्चिदिक्ष्वाकुनन्दनः ।तस्य पुत्रो महातेजा रामो नाम भविष्यति ॥ ४ ॥
अरण्यं च सह भ्रात्रा लक्ष्मणेन गमिष्यति ।तस्मिन्नर्थे नियुक्तः सन्पित्रा सत्यपराक्रमः ॥ ५ ॥
नैरृतो रावणो नाम तस्या भार्यां हरिष्यति ।राक्षसेन्द्रो जनस्थानादवध्यः सुरदानवैः ॥ ६ ॥
सा च कामैः प्रलोभ्यन्ती भक्ष्यैर्भोज्यैश्च मैथिली ।न भोक्ष्यति महाभागा दुःखमग्ना यशस्विनी ॥ ७ ॥
परमान्नं तु वैदेह्या ज्ञात्वा दास्यति वासवः ।यदन्नममृतप्रख्यं सुराणामपि दुर्लभम् ॥ ८ ॥
तदन्नं मैथिली प्राप्य विज्ञायेन्द्रादिदं त्विति ।अग्रमुद्धृत्य रामाय भूतले निर्वपिष्यति ॥ ९ ॥
यदि जीवति मे भर्ता लक्ष्मणेन सह प्रभुः ।देवत्वं गतयोर्वापि तयोरन्नमिदं त्विति ॥ १० ॥
एष्यन्त्यन्वेषकास्तस्या रामदूताः प्लवंगमाः ।आख्येया राममहिषी त्वया तेभ्यो विहंगम ॥ ११ ॥
सर्वथा तु न गन्तव्यमीदृशः क्व गमिष्यसि ।देशकालौ प्रतीक्षस्व पक्षौ त्वं प्रतिपत्स्यसे ॥ १२ ॥
उत्सहेयमहं कर्तुमद्यैव त्वां सपक्षकम् ।इहस्थस्त्वं तु लोकानां हितं कार्यं करिष्यसि ॥ १३ ॥
त्वयापि खलु तत्कार्यं तयोश्च नृपपुत्रयोः ।ब्राह्मणानां सुराणां च मुनीनां वासवस्य च ॥ १४ ॥
इच्छाम्यहमपि द्रष्टुं भ्रातरु रामलक्ष्मणौ ।नेच्छे चिरं धारयितुं प्राणांस्त्यक्ष्ये कलेवरम् ॥ १५ ॥
« »