Click on words to see what they mean.

अयमाख्याति मे राम सचिवो मन्त्रिसत्तमः ।हनुमान्यन्निमित्तं त्वं निर्जनं वनमागतः ॥ १ ॥
लक्ष्मणेन सह भ्रात्रा वसतश्च वने तव ।रक्षसापहृता भार्या मैथिली जनकात्मजा ॥ २ ॥
त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता ।अन्तरं प्रेप्सुना तेन हत्वा गृध्रं जटायुषम् ॥ ३ ॥
भार्यावियोगजं दुःखं नचिरात्त्वं विमोक्ष्यसे ।अहं तामानयिष्यामि नष्टां वेदश्रुतिं यथा ॥ ४ ॥
रसातले वा वर्तन्तीं वर्तन्तीं वा नभस्तले ।अहमानीय दास्यामि तव भार्यामरिंदम ॥ ५ ॥
इदं तथ्यं मम वचस्त्वमवेहि च राघव ।त्यज शोकं महाबाहो तां कान्तामानयामि ते ॥ ६ ॥
अनुमानात्तु जानामि मैथिली सा न संशयः ।ह्रियमाणा मया दृष्टा रक्षसा क्रूरकर्मणा ॥ ७ ॥
क्रोशन्ती राम रामेति लक्ष्मणेति च विस्वरम् ।स्फुरन्ती रावणस्याङ्के पन्नगेन्द्रवधूर्यथा ॥ ८ ॥
आत्मना पञ्चमं मां हि दृष्ट्वा शैलतटे स्थितम् ।उत्तरीयं तया त्यक्तं शुभान्याभरणानि च ॥ ९ ॥
तान्यस्माभिर्गृहीतानि निहितानि च राघव ।आनयिष्याम्यहं तानि प्रत्यभिज्ञातुमर्हसि ॥ १० ॥
तमब्रवीत्ततो रामः सुग्रीवं प्रियवादिनम् ।आनयस्व सखे शीघ्रं किमर्थं प्रविलम्बसे ॥ ११ ॥
एवमुक्तस्तु सुग्रीवः शैलस्य गहनां गुहाम् ।प्रविवेश ततः शीघ्रं राघवप्रियकाम्यया ॥ १२ ॥
उत्तरीयं गृहीत्वा तु शुभान्याभरणानि च ।इदं पश्येति रामाय दर्शयामास वानरः ॥ १३ ॥
ततो गृहीत्वा तद्वासः शुभान्याभरणानि च ।अभवद्बाष्पसंरुद्धो नीहारेणेव चन्द्रमाः ॥ १४ ॥
सीतास्नेहप्रवृत्तेन स तु बाष्पेण दूषितः ।हा प्रियेति रुदन्धैर्यमुत्सृज्य न्यपतत्क्षितौ ॥ १५ ॥
हृदि कृत्वा स बहुशस्तमलंकारमुत्तमम् ।निशश्वास भृशं सर्पो बिलस्थ इव रोषितः ॥ १६ ॥
अविच्छिन्नाश्रुवेगस्तु सौमित्रिं वीक्ष्य पार्श्वतः ।परिदेवयितुं दीनं रामः समुपचक्रमे ॥ १७ ॥
पश्य लक्ष्मण वैदेह्या संत्यक्तं ह्रियमाणया ।उत्तरीयमिदं भूमौ शरीराद्भूषणानि च ॥ १८ ॥
शाद्वलिन्यां ध्रुवं भूम्यां सीतया ह्रियमाणया ।उत्सृष्टं भूषणमिदं तथारूपं हि दृश्यते ॥ १९ ॥
ब्रूहि सुग्रीव कं देशं ह्रियन्ती लक्षिता त्वया ।रक्षसा रौद्ररूपेण मम प्राणसमा प्रिया ॥ २० ॥
क्व वा वसति तद्रक्षो महद्व्यसनदं मम ।यन्निमित्तमहं सर्वान्नाशयिष्यामि राक्षसान् ॥ २१ ॥
हरता मैथिलीं येन मां च रोषयता भृशम् ।आत्मनो जीवितान्ताय मृत्युद्वारमपावृतम् ॥ २२ ॥
मम दयिततमा हृता वनाद्रजनिचरेण विमथ्य येन सा ।कथय मम रिपुं तमद्य वै प्रवगपते यमसंनिधिं नयामि ॥ २३ ॥
« »