Click on words to see what they mean.

इत्युक्तः करुणं वाक्यं वानरैस्त्यक्तजीवितैः ।सबाष्पो वानरान्गृध्रः प्रत्युवाच महास्वनः ॥ १ ॥
यवीयान्मम स भ्राता जटायुर्नाम वानराः ।यमाख्यात हतं युद्धे रावणेन बलीयसा ॥ २ ॥
वृद्धभावादपक्षत्वाच्छृण्वंस्तदपि मर्षये ।न हि मे शक्तिरद्यास्ति भ्रातुर्वैरविमोक्षणे ॥ ३ ॥
पुरा वृत्रवधे वृत्ते स चाहं च जयैषिणौ ।आदित्यमुपयातौ स्वो ज्वलन्तं रश्मिमालिनम् ॥ ४ ॥
आवृत्याकाशमार्गेण जवेन स्म गतौ भृशम् ।मध्यं प्राप्ते च सूर्ये च जटायुरवसीदति ॥ ५ ॥
तमहं भ्रातरं दृष्ट्वा सूर्यरश्मिभिरर्दितम् ।पक्षाभ्यं छादयामास स्नेहात्परमविह्वलम् ॥ ६ ॥
निर्दग्धपक्षः पतितो विन्ध्येऽहं वानरोत्तमाः ।अहमस्मिन्वसन्भ्रातुः प्रवृत्तिं नोपलक्षये ॥ ७ ॥
जटायुषस्त्वेवमुक्तो भ्रात्रा संपातिना तदा ।युवराजो महाप्राज्ञः प्रत्युवाचाङ्गदस्तदा ॥ ८ ॥
जटायुषो यदि भ्राता श्रुतं ते गदितं मया ।आख्याहि यदि जानासि निलयं तस्य रक्षसः ॥ ९ ॥
अदीर्घदर्शिनं तं वा रावणं राक्षसाधिपम् ।अन्तिके यदि वा दूरे यदि जानासि शंस नः ॥ १० ॥
ततोऽब्रवीन्महातेजा ज्येष्ठो भ्राता जटायुषः ।आत्मानुरूपं वचनं वानरान्संप्रहर्षयन् ॥ ११ ॥
निर्दग्धपक्षो गृध्रोऽहं गतवीर्यः प्लवंगमाः ।वाङ्मात्रेण तु रामस्य करिष्ये साह्यमुत्तमम् ॥ १२ ॥
जानामि वारुणाल्लोकान्विष्णोस्त्रैविक्रमानपि ।देवासुरविमर्दांश्च अमृतस्य च मन्थनम् ॥ १३ ॥
रामस्य यदिदं कार्यं कर्तव्यं प्रथमं मया ।जरया च हृतं तेजः प्राणाश्च शिथिला मम ॥ १४ ॥
तरुणी रूपसंपन्ना सर्वाभरणभूषिता ।ह्रियमाणा मया दृष्टा रावणेन दुरात्मना ॥ १५ ॥
क्रोशन्ती राम रामेति लक्ष्मणेति च भामिनी ।भूषणान्यपविध्यन्ती गात्राणि च विधुन्वती ॥ १६ ॥
सूर्यप्रभेव शैलाग्रे तस्याः कौशेयमुत्तमम् ।असिते राक्षसे भाति यथा वा तडिदम्बुदे ॥ १७ ॥
तां तु सीतामहं मन्ये रामस्य परिकीर्तनात् ।श्रूयतां मे कथयतो निलयं तस्य रक्षसः ॥ १८ ॥
पुत्रो विश्रवसः साक्षाद्भ्राता वैश्रवणस्य च ।अध्यास्ते नगरीं लङ्कां रावणो नाम राकसः ॥ १९ ॥
इतो द्वीपे समुद्रस्य संपूर्णे शतयोजने ।तस्मिँल्लङ्का पुरी रम्या निर्मिता विश्वकर्मणा ॥ २० ॥
तस्यां वसति वैदेही दीना कौशेयवासिनी ।रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता ॥ २१ ॥
जनकस्यात्मजां राज्ञस्तस्यां द्रक्ष्यथ मैथिलीम् ।लङ्कायामथ गुप्तायां सागरेण समन्ततः ॥ २२ ॥
संप्राप्य सागरस्यान्तं संपूर्णं शतयोजनम् ।आसाद्य दक्षिणं कूलं ततो द्रक्ष्यथ रावणम् ॥ २३ ॥
तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवंगमाः ।ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ ॥ २४ ॥
आद्यः पन्थाः कुलिङ्गानां ये चान्ये धान्यजीविनः ।द्वितीयो बलिभोजानां ये च वृक्षफलाशिनः ॥ २५ ॥
भासास्तृतीयं गच्छन्ति क्रौञ्चाश्च कुररैः सह ।श्येनाश्चतुर्थं गच्छन्ति गृध्रा गच्छन्ति पञ्चमम् ॥ २६ ॥
बलवीर्योपपन्नानां रूपयौवनशालिनाम् ।षष्ठस्तु पन्था हंसानां वैनतेयगतिः परा ।वैनतेयाच्च नो जन्म सर्वेषां वानरर्षभाः ॥ २७ ॥
गर्हितं तु कृतं कर्म येन स्म पिशिताशनाः ।इहस्थोऽहं प्रपश्यामि रावणं जानकीं तथा ॥ २८ ॥
अस्माकमपि सौवर्णं दिव्यं चक्षुर्बलं तथा ।तस्मादाहारवीर्येण निसर्गेण च वानराः ।आयोजनशतात्साग्राद्वयं पश्याम नित्यशः ॥ २९ ॥
अस्माकं विहिता वृत्तिर्निसार्गेण च दूरतः ।विहिता पादमूले तु वृत्तिश्चरणयोधिनाम् ॥ ३० ॥
उपायो दृश्यतां कश्चिल्लङ्घने लवणाम्भसः ।अभिगम्य तु वैदेहीं समृद्धार्था गमिष्यथ ॥ ३१ ॥
समुद्रं नेतुमिच्छामि भवद्भिर्वरुणालयम् ।प्रदास्याम्युदकं भ्रातुः स्वर्गतस्य महात्मनः ॥ ३२ ॥
ततो नीत्वा तु तं देशं तीरे नदनदीपतेः ।निर्दग्धपक्षं संपातिं वानराः सुमहौजसः ॥ ३३ ॥
पुनः प्रत्यानयित्वा वै तं देशं पतगेश्वरम् ।बभूवुर्वानरा हृष्टाः प्रवृत्तिमुपलभ्य ते ॥ ३४ ॥
« »