Click on words to see what they mean.

एवमुक्तः शुभं वाक्यं तापस्या धर्मसंहितम् ।उवाच हनुमान्वाक्यं तामनिन्दितचेष्टिताम् ॥ १ ॥
शरणं त्वां प्रपन्नाः स्मः सर्वे वै धर्मचारिणि ।यः कृतः समयोऽस्माकं सुग्रीवेण महात्मना ।स तु कालो व्यतिक्रान्तो बिले च परिवर्तताम् ॥ २ ॥
सा त्वमस्माद्बिलाद्घोरादुत्तारयितुमर्हसि ॥ ३ ॥
तस्मात्सुग्रीववचनादतिक्रान्तान्गतायुषः ।त्रातुमर्हसि नः सर्वान्सुग्रीवभयशङ्कितान् ॥ ४ ॥
महच्च कार्यमस्माभिः कर्तव्यं धर्मचारिणि ।तच्चापि न कृतं कार्यमस्माभिरिह वासिभिः ॥ ५ ॥
एवमुक्ता हनुमता तापसी वाक्यमब्रवीत् ।जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम् ॥ ६ ॥
तपसस्तु प्रभावेन नियमोपार्जितेन च ।सर्वानेव बिलादस्मादुद्धरिष्यामि वानरान् ॥ ७ ॥
निमीलयत चक्षूंषि सर्वे वानरपुंगवाः ।न हि निष्क्रमितुं शक्यमनिमीलितलोचनैः ॥ ८ ॥
ततः संमीलिताः सर्वे सुकुमाराङ्गुलैः करैः ।सहसा पिदधुर्दृष्टिं हृष्टा गमनकाङ्क्षिणः ॥ ९ ॥
वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा ।निमेषान्तरमात्रेण बिलादुत्तारितास्तया ॥ १० ॥
ततस्तान्वानरान्सर्वांस्तापसी धर्मचारिणी ।निःसृतान्विषमात्तस्मात्समाश्वास्येदमब्रवीत् ॥ ११ ॥
एष विन्ध्यो गिरिः श्रीमान्नानाद्रुमलतायुतः ।एष प्रसवणः शैलः सागरोऽयं महोदधिः ॥ १२ ॥
स्वस्ति वोऽस्तु गमिष्यामि भवनं वानरर्षभाः ।इत्युक्त्वा तद्बिलं श्रीमत्प्रविवेश स्वयंप्रभा ॥ १३ ॥
ततस्ते ददृशुर्घोरं सागरं वरुणालयम् ।अपारमभिगर्जन्तं घोरैरूर्मिभिराकुलम् ॥ १४ ॥
मयस्य माया विहितं गिरिदुर्गं विचिन्वताम् ।तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः ॥ १५ ॥
विन्ध्यस्य तु गिरेः पादे संप्रपुष्पितपादपे ।उपविश्य महाभागाश्चिन्तामापेदिरे तदा ॥ १६ ॥
ततः पुष्पातिभाराग्राँल्लताशतसमावृतान् ।द्रुमान्वासन्तिकान्दृष्ट्वा बभूवुर्भयशङ्किताः ॥ १७ ॥
ते वसन्तमनुप्राप्तं प्रतिवेद्य परस्परम् ।नष्टसंदेशकालार्था निपेतुर्धरणीतले ॥ १८ ॥
स तु सिंहर्षभ स्कन्धः पीनायतभुजः कपिः ।युवराजो महाप्राज्ञ अङ्गदो वाक्यमब्रवीत् ॥ १९ ॥
शासनात्कपिराजस्य वयं सर्वे विनिर्गताः ।मासः पूर्णो बिलस्थानां हरयः किं न बुध्यते ॥ २० ॥
तस्मिन्नतीते काले तु सुग्रीवेण कृते स्वयम् ।प्रायोपवेशनं युक्तं सर्वेषां च वनौकसाम् ॥ २१ ॥
तीक्ष्णः प्रकृत्या सुग्रीवः स्वामिभावे व्यवस्थितः ।न क्षमिष्यति नः सर्वानपराधकृतो गतान् ॥ २२ ॥
अप्रवृत्तौ च सीतायाः पापमेव करिष्यति ।तस्मात्क्षममिहाद्यैव प्रायोपविशनं हि नः ॥ २३ ॥
त्यक्त्वा पुत्रांश्च दारांश्च धनानि च गृहाणि च ।यावन्न घातयेद्राजा सर्वान्प्रतिगतानितः ।वधेनाप्रतिरूपेण श्रेयान्मृत्युरिहैव नः ॥ २४ ॥
न चाहं यौवराज्येन सुग्रीवेणाभिषेचितः ।नरेन्द्रेणाभिषिक्तोऽस्मि रामेणाक्लिष्टकर्मणा ॥ २५ ॥
स पूर्वं बद्धवैरो मां राजा दृष्ट्वा व्यतिक्रमम् ।घातयिष्यति दण्डेन तीक्ष्णेन कृतनिश्चयः ॥ २६ ॥
किं मे सुहृद्भिर्व्यसनं पश्यद्भिर्जीवितान्तरे ।इहैव प्रायमासिष्ये पुण्ये सागररोधसि ॥ २७ ॥
एतच्छ्रुत्वा कुमारेण युवराजेन भाषितम् ।सर्वे ते वानरश्रेष्ठाः करुणं वाक्यमब्रुवन् ॥ २८ ॥
तीक्ष्णः प्रकृत्या सुग्रीवः प्रियासक्तश्च राघवः ।अदृष्टायां च वैदेह्यां दृष्ट्वास्मांश्च समागतान् ॥ २९ ॥
राघवप्रियकामार्थं घातयिष्यत्यसंशयम् ।न क्षमं चापराद्धानां गमनं स्वामिपार्श्वतः ॥ ३० ॥
प्लवंगमानां तु भयार्दितानां श्रुत्वा वचस्तार इदं बभाषे ।अलं विषादेन बिलं प्रविश्य वसाम सर्वे यदि रोचते वः ॥ ३१ ॥
इदं हि माया विहितं सुदुर्गमं प्रभूतवृक्षोदकभोज्यपेयम् ।इहास्ति नो नैव भयं पुरंदरान्न राघवाद्वानरराजतोऽपि वा ॥ ३२ ॥
श्रुत्वाङ्गदस्यापि वचोऽनुकूलमूचुश्च सर्वे हरयः प्रतीताः ।यथा न हन्येम तथाविधानमसक्तमद्यैव विधीयतां नः ॥ ३३ ॥
« »