Click on words to see what they mean.

अथाङ्गदस्तदा सर्वान्वानरानिदमब्रवीत् ।परिश्रान्तो महाप्राज्ञः समाश्वास्य शनैर्वचः ॥ १ ॥
वनानि गिरयो नद्यो दुर्गाणि गहनानि च ।दर्यो गिरिगुहाश्चैव विचिता नः समन्ततः ॥ २ ॥
तत्र तत्र सहास्माभिर्जानकी न च दृश्यते ।तद्वा रक्षो हृता येन सीता सुरसुतोपमा ॥ ३ ॥
कालश्च नो महान्यातः सुग्रीवश्चोग्रशासनः ।तस्माद्भवन्तः सहिता विचिन्वन्तु समन्ततः ॥ ४ ॥
विहाय तन्द्रीं शोकं च निद्रां चैव समुत्थिताम् ।विचिनुध्वं यथा सीतां पश्यामो जनकात्मजाम् ॥ ५ ॥
अनिर्वेदं च दाक्ष्यं च मनसश्चापराजयम् ।कार्यसिद्धिकराण्याहुस्तस्मादेतद्ब्रवीम्यहम् ॥ ६ ॥
अद्यापीदं वनं दुर्गं विचिन्वन्तु वनौकसः ।खेदं त्यक्त्वा पुनः सर्वं वनमेतद्विचीयताम् ॥ ७ ॥
अवश्यं क्रियमाणस्य दृश्यते कर्मणः फलम् ।अलं निर्वेदमागम्य न हि नो मलिनं क्षमम् ॥ ८ ॥
सुग्रीवः क्रोधनो राजा तीक्ष्णदण्डश्च वानराः ।भेतव्यं तस्य सततं रामस्य च महात्मनः ॥ ९ ॥
हितार्थमेतदुक्तं वः क्रियतां यदि रोचते ।उच्यतां वा क्षमं यन्नः सर्वेषामेव वानराः ॥ १० ॥
अङ्गदस्य वचः श्रुत्वा वचनं गन्धमादनः ।उवाचाव्यक्तया वाचा पिपासा श्रमखिन्नया ॥ ११ ॥
सदृशं खलु वो वाक्यमङ्गदो यदुवाच ह ।हितं चैवानुकूलं च क्रियतामस्य भाषितम् ॥ १२ ॥
पुनर्मार्गामहे शैलान्कन्दरांश्च दरीस्तथा ।काननानि च शून्यानि गिरिप्रस्रवणानि च ॥ १३ ॥
यथोद्दिष्ठानि सर्वाणि सुग्रीवेण महात्मना ।विचिन्वन्तु वनं सर्वे गिरिदुर्गाणि सर्वशः ॥ १४ ॥
ततः समुत्थाय पुनर्वानरास्ते महाबलाः ।विन्ध्यकाननसंकीर्णां विचेरुर्दक्षिणां दिशम् ॥ १५ ॥
ते शारदाभ्रप्रतिमं श्रीमद्रजतपर्वतम् ।शृङ्गवन्तं दरीवन्तमधिरुह्य च वानराः ॥ १६ ॥
तत्र लोध्रवनं रम्यं सप्तपर्णवनानि च ।विचिन्वन्तो हरिवराः सीतादर्शनकाङ्क्षिणः ॥ १७ ॥
तस्याग्रमधिरूढास्ते श्रान्ता विपुलविक्रमाः ।न पश्यन्ति स्म वैदेहीं रामस्य महिषीं प्रियाम् ॥ १८ ॥
ते तु दृष्टिगतं कृत्वा तं शैलं बहुकन्दरम् ।अवारोहन्त हरयो वीक्षमाणाः समन्ततः ॥ १९ ॥
अवरुह्य ततो भूमिं श्रान्ता विगतचेतसः ।स्थित्वा मुहूर्तं तत्राथ वृक्षमूलमुपाश्रिताः ॥ २० ॥
ते मुहूर्तं समाश्वस्ताः किंचिद्भग्नपरिश्रमाः ।पुनरेवोद्यताः कृत्स्नां मार्गितुं दक्षिणां दिशम् ॥ २१ ॥
हनुमत्प्रमुखास्ते तु प्रस्थिताः प्लवगर्षभाः ।विन्ध्यमेवादितस्तावद्विचेरुस्ते समन्ततः ॥ २२ ॥
« »