Click on words to see what they mean.

सहताराङ्गदाभ्यां तु गत्वा स हनुमान्कपिः ।सुग्रीवेण यथोद्दिष्टं तं देशमुपचक्रमे ॥ १ ॥
स तु दूरमुपागम्य सर्वैस्तैः कपिसत्तमैः ।विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च ॥ २ ॥
पर्वताग्रान्नदीदुर्गान्सरांसि विपुलान्द्रुमान् ।वृक्षषण्डांश्च विविधान्पर्वतान्घनपादपान् ॥ ३ ॥
अन्वेषमाणास्ते सर्वे वानराः सर्वतो दिशम् ।न सीतां ददृशुर्वीरा मैथिलीं जनकात्मजाम् ॥ ४ ॥
ते भक्षयन्तो मूलानि फलानि विविधानि च ।अन्वेषमाणा दुर्धर्षा न्यवसंस्तत्र तत्र ह ।स तु देशो दुरन्वेषो गुहागहनवान्महान् ॥ ५ ॥
त्यक्त्वा तु तं तदा देशं सर्वे वै हरियूथपाः ।देशमन्यं दुराधर्षं विविशुश्चाकुतोभयाः ॥ ६ ॥
यत्र वन्ध्यफला वृक्षा विपुष्पाः पर्णवर्जिताः ।निस्तोयाः सरितो यत्र मूलं यत्र सुदुर्लभम् ॥ ७ ॥
न सन्ति महिषा यत्र न मृगा न च हस्तिनः ।शार्दूलाः पक्षिणो वापि ये चान्ये वनगोचराः ॥ ८ ॥
स्निग्धपत्राः स्थले यत्र पद्मिन्यः फुल्लपङ्कजाः ।प्रेक्षणीयाः सुगन्धाश्च भ्रमरैश्चापि वर्जिताः ॥ ९ ॥
कण्डुर्नाम महाभागः सत्यवादी तपोधनः ।महर्षिः परमामर्षी नियमैर्दुष्प्रधर्षणः ॥ १० ॥
तस्य तस्मिन्वने पुत्रो बालको दशवार्षिकः ।प्रनष्टो जीवितान्ताय क्रुद्धस्तत्र महामुनिः ॥ ११ ॥
तेन धर्मात्मना शप्तं कृत्स्नं तत्र महद्वनम् ।अशरण्यं दुराधर्षं मृगपक्षिविवर्जितम् ॥ १२ ॥
तस्य ते काननान्तांस्तु गिरीणां कन्दराणि च ।प्रभवानि नदीनांच विचिन्वन्ति समाहिताः ॥ १३ ॥
तत्र चापि महात्मानो नापश्यञ्जनकात्मजाम् ।हर्तारं रावणं वापि सुग्रीवप्रियकारिणः ॥ १४ ॥
ते प्रविश्य तु तं भीमं लतागुल्मसमावृतम् ।ददृशुः क्रूरकर्माणमसुरं सुरनिर्भयम् ॥ १५ ॥
तं दृष्ट्वा वनरा घोरं स्थितं शैलमिवापरम् ।गाढं परिहिताः सर्वे दृष्ट्वा तं पर्वतोपमम् ॥ १६ ॥
सोऽपि तान्वानरान्सर्वान्नष्टाः स्थेत्यब्रवीद्बली ।अभ्यधावत संक्रुद्धो मुष्टिमुद्यम्य संहितम् ॥ १७ ॥
तमापतन्तं सहसा वालिपुत्रोऽङ्गदस्तदा ।रावणोऽयमिति ज्ञात्वा तलेनाभिजघान ह ॥ १८ ॥
स वालिपुत्राभिहतो वक्त्राच्छोणितमुद्वमन् ।असुरो न्यपतद्भूमौ पर्यस्त इव पर्वतः ॥ १९ ॥
ते तु तस्मिन्निरुच्छ्वासे वानरा जितकाशिनः ।व्यचिन्वन्प्रायशस्तत्र सर्वं तद्गिरिगह्वरम् ॥ २० ॥
विचितं तु ततः कृत्वा सर्वे ते काननं पुनः ।अन्यदेवापरं घोरं विविशुर्गिरिगह्वरम् ॥ २१ ॥
ते विचिन्त्य पुनः खिन्ना विनिष्पत्य समागताः ।एकान्ते वृक्षमूले तु निषेदुर्दीनमानसाः ॥ २२ ॥
« »