Click on words to see what they mean.

ततः प्रस्थाप्य सुग्रीवस्तान्हरीन्दक्षिणां दिशम् ।बुद्धिविक्रमसंपन्नान्वायुवेगसमाञ्जवे ॥ १ ॥
अथाहूय महातेजाः सुषेणं नाम यूथपम् ।तारायाः पितरं राजा श्वशुरभीमविक्रमम् ॥ २ ॥
अब्रवीत्प्राञ्जलिर्वाक्यमभिगम्य प्रणम्य च ।साहाय्यं कुरु रामस्य कृत्येऽस्मिन्समुपस्थिते ॥ ३ ॥
वृतः शतसहस्रेण वानराणां तरस्विनाम् ।अभिगच्छ दिशं सौम्य पश्चिमां वारुणीं प्रभो ॥ ४ ॥
सुराष्ट्रान्सह बाह्लीकाञ्शूराभीरांस्तथैव च ।स्फीताञ्जनपदान्रम्यान्विपुलानि पुराणि च ॥ ५ ॥
पुंनागगहनं कुक्षिं बहुलोद्दालकाकुलम् ।तथा केतकषण्डांश्च मार्गध्वं हरियूथपाः ॥ ६ ॥
प्रत्यक्स्रोतोगमाश्चैव नद्यः शीतजलाः शिवाः ।तापसानामरण्यानि कान्तारा गिरयश्च ये ॥ ७ ॥
गिरिजालावृतां दुर्गां मार्गित्वा पश्चिमां दिशम् ।ततः पश्चिममासाद्य समुद्रं द्रष्टुमर्हथ ।तिमि नक्रायुत जलमक्षोभ्यमथ वानरः ॥ ८ ॥
ततः केतकषण्डेषु तमालगहनेषु च ।कपयो विहरिष्यन्ति नारिकेलवनेषु च ॥ ९ ॥
तत्र सीतां च मार्गध्वं निलयं रावणस्य च ।मरीचिपत्तनं चैव रम्यं चैव जटीपुरम् ॥ १० ॥
अवन्तीमङ्गलोपां च तथा चालक्षितं वनम् ।राष्ट्राणि च विशालानि पत्तनानि ततस्ततः ॥ ११ ॥
सिन्धुसागरयोश्चैव संगमे तत्र पर्वतः ।महान्हेमगिरिर्नाम शतशृङ्गो महाद्रुमः ॥ १२ ॥
तस्य प्रस्थेषु रम्येषु सिंहाः पक्षगमाः स्थिताः ।तिमिमत्स्यगजांश्चैव नीडान्यारोपयन्ति ते ॥ १३ ॥
तानि नीडानि सिंहानां गिरिशृङ्गगताश्च ये ।दृप्तास्तृप्ताश्च मातङ्गास्तोयदस्वननिःस्वनाः ।विचरन्ति विशालेऽस्मिंस्तोयपूर्णे समन्ततः ॥ १४ ॥
तस्य शृङ्गं दिवस्पर्शं काञ्चनं चित्रपादपम् ।सर्वमाशु विचेतव्यं कपिभिः कामरूपिभिः ॥ १५ ॥
कोटिं तत्र समुद्रे तु काञ्चनीं शतयोजनम् ।दुर्दर्शां परियात्रस्य गता द्रक्ष्यथ वानराः ॥ १६ ॥
कोट्यस्तत्र चतुर्विंशद्गन्धर्वाणां तरस्विनाम् ।वसन्त्यग्निनिकाशानां घोराणां कामरूपिणाम् ॥ १७ ॥
नात्यासादयितव्यास्ते वानरैर्भीमविक्रमैः ।नादेयं च फलं तस्माद्देशात्किंचित्प्लवंगमैः ॥ १८ ॥
दुरासदा हि ते वीराः सत्त्ववन्तो महाबलाः ।फलमूलानि ते तत्र रक्षन्ते भीमविक्रमाः ॥ १९ ॥
तत्र यत्नश्च कर्तव्यो मार्गितव्या च जानकी ।न हि तेभ्यो भयं किंचित्कपित्वमनुवर्तताम् ॥ २० ॥
चतुर्भागे समुद्रस्य चक्रवान्नाम पर्वतः ।तत्र चक्रं सहस्रारं निर्मितं विश्वकर्मणा ॥ २१ ॥
तत्र पञ्चजनं हत्वा हयग्रीवं च दानवम् ।आजहार ततश्चक्रं शङ्खं च पुरुषोत्तमः ॥ २२ ॥
तस्य सानुषु चित्रेषु विशालासु गुहासु च ।रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ २३ ॥
योजनानि चतुःषष्टिर्वराहो नाम पर्वतः ।सुवर्णशृङ्गः सुश्रीमानगाधे वरुणालये ॥ २४ ॥
तत्र प्राग्ज्योतिषं नाम जातरूपमयं पुरम् ।यस्मिन्वस्ति दुष्टात्मा नरको नाम गुहासु च ॥ २५ ॥
तस्य सानुषु चित्रेषु विशालासु गुहासु च ।रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ २६ ॥
तमतिक्रम्य शैलेन्द्रं काञ्चनान्तरनिर्दरः ।पर्वतः सर्वसौवर्णो धारा प्रस्रवणायुतः ॥ २७ ॥
तं गजाश्च वराहाश्च सिंहा व्याघ्राश्च सर्वतः ।अभिगर्जन्ति सततं तेन शब्देन दर्पिताः ॥ २८ ॥
तस्मिन्हरिहयः श्रीमान्महेन्द्रः पाकशासनः ।अभिषिक्तः सुरै राजा मेघवान्नाम पर्वतः ॥ २९ ॥
तमतिक्रम्य शैलेन्द्रं महेन्द्रपरिपालितम् ।षष्टिं गिरिसहस्राणि काञ्चनानि गमिष्यथ ॥ ३० ॥
तरुणादित्यवर्णानि भ्राजमानानि सर्वतः ।जातरूपमयैर्वृक्षैः शोभितानि सुपुष्पितैः ॥ ३१ ॥
तेषां मध्ये स्थितो राजा मेरुरुत्तमपर्वतः ।आदित्येन प्रसन्नेन शैलो दत्तवरः पुरा ॥ ३२ ॥
तेनैवमुक्तः शैलेन्द्रः सर्व एव त्वदाश्रयाः ।मत्प्रसादाद्भविष्यन्ति दिवारात्रौ च काञ्चनाः ॥ ३३ ॥
त्वयि ये चापि वत्स्यन्ति देवगन्धर्वदानवाः ।ते भविष्यन्ति रक्ताश्च प्रभया काञ्चनप्रभाः ॥ ३४ ॥
आदित्या वसवो रुद्रा मरुतश्च दिवौकसः ।आगम्य पश्चिमां संध्यां मेरुमुत्तमपर्वतम् ॥ ३५ ॥
आदित्यमुपतिष्ठन्ति तैश्च सूर्योऽभिपूजितः ।अदृश्यः सर्वभूतानामस्तं गच्छति पर्वतम् ॥ ३६ ॥
योजनानां सहस्राणि दशतानि दिवाकरः ।मुहूर्तार्धेन तं शीघ्रमभियाति शिलोच्चयम् ॥ ३७ ॥
शृङ्गे तस्य महद्दिव्यं भवनं सूर्यसंनिभम् ।प्रासादगुणसंबाधं विहितं विश्वकर्मणा ॥ ३८ ॥
शोभितं तरुभिश्चित्रैर्नानापक्षिसमाकुलैः ।निकेतं पाशहस्तस्य वरुणस्य महात्मनः ॥ ३९ ॥
अन्तरा मेरुमस्तं च तालो दशशिरा महान् ।जातरूपमयः श्रीमान्भ्राजते चित्रवेदिकः ॥ ४० ॥
तेषु सर्वेषु दुर्गेषु सरःसु च सरित्सु च ।रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ४१ ॥
यत्र तिष्ठति धर्मात्मा तपसा स्वेन भावितः ।मेरुसावर्णिरित्येव ख्यातो वै ब्रह्मणा समः ॥ ४२ ॥
प्रष्टव्यो मेरुसावर्णिर्महर्षिः सूर्यसंनिभः ।प्रणम्य शिरसा भूमौ प्रवृत्तिं मैथिलीं प्रति ॥ ४३ ॥
एतावज्जीवलोकस्य भास्करो रजनीक्षये ।कृत्वा वितिमिरं सर्वमस्तं गच्छति पर्वतम् ॥ ४४ ॥
एतावद्वानरैः शक्यं गन्तुं वानरपुंगवाः ।अभास्करममर्यादं न जानीमस्ततः परम् ॥ ४५ ॥
अधिगम्य तु वैदेहीं निलयं रावणस्य च ।अस्तं पर्वतमासाद्य पूर्णे मासे निवर्तत ॥ ४६ ॥
ऊर्ध्वं मासान्न वस्तव्यं वसन्वध्यो भवेन्मम ।सहैव शूरो युष्माभिः श्वशुरो मे गमिष्यति ॥ ४७ ॥
श्रोतव्यं सर्वमेतस्य भवद्भिर्दिष्ट कारिभिः ।गुरुरेष महाबाहुः श्वशुरो मे महाबलः ॥ ४८ ॥
भवन्तश्चापि विक्रान्ताः प्रमाणं सर्वकर्मसु ।प्रमाणमेनं संस्थाप्य पश्यध्वं पश्चिमां दिशम् ॥ ४९ ॥
दृष्टायां तु नरेन्द्रस्या पत्न्याममिततेजसः ।कृतकृत्या भविष्यामः कृतस्य प्रतिकर्मणा ॥ ५० ॥
अतोऽन्यदपि यत्किंचित्कार्यस्यास्य हितं भवेत् ।संप्रधार्य भवद्भिश्च देशकालार्थसंहितम् ॥ ५१ ॥
ततः सुषेण प्रमुखाः प्लवंगमाः सुग्रीववाक्यं निपुणं निशम्य ।आमन्त्र्य सर्वे प्लवगाधिपं ते जग्मुर्दिशं तां वरुणाभिगुप्ताम् ॥ ५२ ॥
« »