Click on words to see what they mean.

तथा ब्रुवाणं सौमित्रिं प्रदीप्तमिव तेजसा ।अब्रवील्लक्ष्मणं तारा ताराधिपनिभानना ॥ १ ॥
नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हति ।हरीणामीश्वरः श्रोतुं तव वक्त्राद्विशेषतः ॥ २ ॥
नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः ।नैवानृतकथो वीर न जिह्मश्च कपीश्वरः ॥ ३ ॥
उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः ।रामेण वीर सुग्रीवो यदन्यैर्दुष्करं रणे ॥ ४ ॥
रामप्रसादात्कीर्तिं च कपिराज्यं च शाश्वतम् ।प्राप्तवानिह सुग्रीवो रुमां मां च परंतप ॥ ५ ॥
सुदुःखं शायितः पूर्वं प्राप्येदं सुखमुत्तमम् ।प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः ॥ ६ ॥
घृताच्यां किल संसक्तो दशवर्षाणि लक्ष्मण ।अहोऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः ॥ ७ ॥
स हि प्राप्तं न जानीते कालं कालविदां वरः ।विश्वामित्रो महातेजाः किं पुनर्यः पृथग्जनः ॥ ८ ॥
देहधर्मं गतस्यास्य परिश्रान्तस्य लक्ष्मण ।अवितृप्तस्य कामेषु रामः क्षन्तुमिहार्हति ॥ ९ ॥
न च रोषवशं तात गन्तुमर्हसि लक्ष्मण ।निश्चयार्थमविज्ञाय सहसा प्राकृतो यथा ॥ १० ॥
सत्त्वयुक्ता हि पुरुषास्त्वद्विधाः पुरुषर्षभ ।अविमृश्य न रोषस्य सहसा यान्ति वश्यताम् ॥ ११ ॥
प्रसादये त्वां धर्मज्ञ सुग्रीवार्थे समाहिता ।महान्रोषसमुत्पन्नः संरम्भस्त्यज्यतामयम् ॥ १२ ॥
रुमां मां कपिराज्यं च धनधान्यवसूनि च ।रामप्रियार्थं सुग्रीवस्त्यजेदिति मतिर्मम ॥ १३ ॥
समानेष्व्यति सुग्रीवः सीतया सह राघवम् ।शशाङ्कमिव रोहिष्या निहत्वा रावणं रणे ॥ १४ ॥
शतकोटिसहस्राणि लङ्कायां किल रक्षसाम् ।अयुतानि च षट्त्रिंशत्सहस्राणि शतानि च ॥ १५ ॥
अहत्वा तांश्च दुर्धर्षान्राक्षसान्कामरूपिणः ।न शक्यो रावणो हन्तुं येन सा मैथिली हृता ॥ १६ ॥
ते न शक्या रणे हन्तुमसहायेन लक्ष्मण ।रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः ॥ १७ ॥
एवमाख्यातवान्वाली स ह्यभिज्ञो हरीश्वरः ।आगमस्तु न मे व्यक्तः श्रवात्तस्य ब्रवीम्यहम् ॥ १८ ॥
त्वत्सहायनिमित्तं वै प्रेषिता हरिपुंगवाः ।आनेतुं वानरान्युद्धे सुबहून्हरियूथपान् ॥ १९ ॥
तांश्च प्रतीक्षमाणोऽयं विक्रान्तान्सुमहाबलान् ।राघवस्यार्थसिद्ध्यर्थं न निर्याति हरीश्वरः ॥ २० ॥
कृता तु संस्था सौमित्रे सुग्रीवेण यथापुरा ।अद्य तैर्वानरैर्सर्वैरागन्तव्यं महाबलैः ॥ २१ ॥
ऋक्षकोटिसहस्राणि गोलाङ्गूलशतानि च ।अद्य त्वामुपयास्यन्ति जहि कोपमरिंदम ।कोट्योऽनेकास्तु काकुत्स्थ कपीनां दीप्ततेजसाम् ॥ २२ ॥
तव हि मुखमिदं निरीक्ष्य कोपात्क्षतजनिभे नयने निरीक्षमाणाः ।हरिवरवनिता न यान्ति शान्तिं प्रथमभयस्य हि शङ्किताः स्म सर्वाः ॥ २३ ॥
« »