Click on words to see what they mean.

तमप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम् ।सुग्रीवो लक्ष्मणं दृष्ट्वा बभूव व्यथितेन्द्रियः ॥ १ ॥
क्रुद्धं निःश्वसमानं तं प्रदीप्तमिव तेजसा ।भ्रातुर्व्यसनसंतप्तं दृष्ट्वा दशरथात्मजम् ॥ २ ॥
उत्पपात हरिश्रेष्ठो हित्वा सौवर्णमासनम् ।महान्महेन्द्रस्य यथा स्वलंकृत इव ध्वजः ॥ ३ ॥
उत्पतन्तमनूत्पेतू रुमाप्रभृतयः स्त्रियः ।सुग्रीवं गगने पूर्णं चन्द्रं तारागणा इव ॥ ४ ॥
संरक्तनयनः श्रीमान्विचचाल कृताञ्जलिः ।बभूवावस्थितस्तत्र कल्पवृक्षो महानिव ॥ ५ ॥
रुमा द्वितीयं सुग्रीवं नारीमध्यगतं स्थितम् ।अब्रवील्लक्ष्मणः क्रुद्धः सतारं शशिनं यथा ॥ ६ ॥
सत्त्वाभिजनसंपन्नः सानुक्रोशो जितेन्द्रियः ।कृतज्ञः सत्यवादी च राजा लोके महीयते ॥ ७ ॥
यस्तु राजा स्थितोऽधर्मे मित्राणामुपकारिणाम् ।मिथ्याप्रतिज्ञां कुरुते को नृशंसतरस्ततः ॥ ८ ॥
शतमश्वानृते हन्ति सहस्रं तु गवानृते ।आत्मानं स्वजनं हन्ति पुरुषः पुरुषानृते ॥ ९ ॥
पूर्वं कृतार्थो मित्राणां न तत्प्रतिकरोति यः ।कृतघ्नः सर्वभूतानां स वध्यः प्लवगेश्वर ॥ १० ॥
गीतोऽयं ब्रह्मणा श्लोकः सर्वलोकनमस्कृतः ।दृष्ट्वा कृतघ्नं क्रुद्धेन तं निबोध प्लवंगम ॥ ११ ॥
ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा ।निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥ १२ ॥
अनार्यस्त्वं कृतघ्नश्च मिथ्यावादी च वानर ।पूर्वं कृतार्थो रामस्य न तत्प्रतिकरोषि यत् ॥ १३ ॥
ननु नाम कृतार्थेन त्वया रामस्य वानर ।सीताया मार्गणे यत्नः कर्तव्यः कृतमिच्छता ॥ १४ ॥
स त्वं ग्राम्येषु भोगेषु सक्तो मिथ्या प्रतिश्रवः ।न त्वां रामो विजानीते सर्पं मण्डूकराविणम् ॥ १५ ॥
महाभागेन रामेण पापः करुणवेदिना ।हरीणां प्रापितो राज्यं त्वं दुरात्मा महात्मना ॥ १६ ॥
कृतं चेन्नाभिजानीषे रामस्याक्लिष्टकर्मणः ।सद्यस्त्वं निशितैर्बाणैर्हतो द्रक्ष्यसि वालिनम् ॥ १७ ॥
न च संकुचितः पन्था येन वाली हतो गतः ।समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः ॥ १८ ॥
न नूनमिक्ष्वाकुवरस्य कार्मुकाच्च्युताञ्शरान्पश्यसि वज्रसंनिभान् ।ततः सुखं नाम निषेवसे सुखी न रामकार्यं मनसाप्यवेक्षसे ॥ १९ ॥
« »