Click on words to see what they mean.

स कामिनं दीनमदीनसत्त्वः शोकाभिपन्नं समुदीर्णकोपम् ।नरेन्द्रसूनुर्नरदेवपुत्रं रामानुजः पूर्वजमित्युवाच ॥ १ ॥
न वानरः स्थास्यति साधुवृत्ते न मंस्यते कार्यफलानुषङ्गान् ।न भक्ष्यते वानरराज्यलक्ष्मीं तथा हि नाभिक्रमतेऽस्य बुद्धिः ॥ २ ॥
मतिक्षयाद्ग्राम्यसुखेषु सक्तस्तव प्रसादाप्रतिकारबुद्धिः ।हतोऽग्रजं पश्यतु वालिनं स न राज्यमेवं विगुणस्य देयम् ॥ ३ ॥
न धारये कोपमुदीर्णवेगं निहन्मि सुग्रीवमसत्यमद्य ।हरिप्रवीरैः सह वालिपुत्रो नरेन्द्रपत्न्या विचयं करोतु ॥ ४ ॥
तमात्तबाणासनमुत्पतन्तं निवेदितार्थं रणचण्डकोपम् ।उवच रामः परवीरहन्ता स्ववेक्षितं सानुनयं च वाक्यम् ॥ ५ ॥
न हि वै त्वद्विधो लोके पापमेवं समाचरेत् ।पापमार्येण यो हन्ति स वीरः पुरुषोत्तमः ॥ ६ ॥
नेदमद्य त्वया ग्राह्यं साधुवृत्तेन लक्ष्मण ।तां प्रीतिमनुवर्तस्व पूर्ववृत्तं च संगतम् ॥ ७ ॥
सामोपहितया वाचा रूक्षाणि परिवर्जयन् ।वक्तुमर्हसि सुग्रीवं व्यतीतं कालपर्यये ॥ ८ ॥
सोऽ ग्रजेनानुशिष्टार्थो यथावत्पुरुषर्षभः ।प्रविवेश पुरीं वीरो लक्ष्मणः परवीरहा ॥ ९ ॥
ततः शुभमतिः प्राज्ञो भ्रातुः प्रियहिते रतः ।लक्ष्मणः प्रतिसंरब्धो जगाम भवनं कपेः ॥ १० ॥
शक्रबाणासनप्रख्यं धनुः कालान्तकोपमः ।प्रगृह्य गिरिशृङ्गाभं मन्दरः सानुमानिव ॥ ११ ॥
यथोक्तकारी वचनमुत्तरं चैव सोत्तरम् ।बृहस्पतिसमो बुद्ध्या मत्त्वा रामानुजस्तदा ॥ १२ ॥
कामक्रोधसमुत्थेन भ्रातुः कोपाग्निना वृतः ।प्रभञ्जन इवाप्रीतः प्रययौ लक्ष्मणस्तदा ॥ १३ ॥
सालतालाश्वकर्णांश्च तरसा पातयन्बहून् ।पर्यस्यन्गिरिकूटानि द्रुमानन्यांश्च वेगतः ॥ १४ ॥
शिलाश्च शकलीकुर्वन्पद्भ्यां गज इवाशुगः ।दूरमेकपदं त्यक्त्वा ययौ कार्यवशाद्द्रुतम् ॥ १५ ॥
तामपश्यद्बलाकीर्णां हरिराजमहापुरीम् ।दुर्गामिक्ष्वाकुशार्दूलः किष्किन्धां गिरिसंकटे ॥ १६ ॥
रोषात्प्रस्फुरमाणौष्ठः सुग्रीवं प्रति कल्ष्मणः ।ददर्श वानरान्भीमान्किष्किन्धाया बहिश्चरान् ॥ १७ ॥
शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान् ।जगृहुः कुञ्जरप्रख्या वानराः पर्वतान्तरे ॥ १८ ॥
तान्गृहीतप्रहरणान्हरीन्दृष्ट्वा तु लक्ष्मणः ।बभूव द्विगुणं क्रुद्धो बह्विन्धन इवानलः ॥ १९ ॥
तं ते भयपरीताङ्गाः क्रुद्धं दृष्ट्वा प्लवंगमाः ।कालमृत्युयुगान्ताभं शतशो विद्रुता दिशः ॥ २० ॥
ततः सुग्रीवभवनं प्रविश्य हरिपुंगवाः ।क्रोधमागमनं चैव लक्ष्मणस्य न्यवेदयन् ॥ २१ ॥
तारया सहितः कामी सक्तः कपिवृषो रहः ।न तेषां कपिवीराणां शुश्राव वचनं तदा ॥ २२ ॥
ततः सचिवसंदिष्टा हरयो रोमहर्षणाः ।गिरिकुञ्जरमेघाभा नगर्या निर्ययुस्तदा ॥ २३ ॥
नखदंष्ट्रायुधा घोराः सर्वे विकृतदर्शनाः ।सर्वे शार्दूलदर्पाश्च सर्वे च विकृताननाः ॥ २४ ॥
दशनागबलाः केचित्केचिद्दशगुणोत्तराः ।केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ॥ २५ ॥
कृत्स्नां हि कपिभिर्व्याप्तां द्रुमहस्तैर्महाबलैः ।अपश्यल्लक्ष्मणः क्रुद्धः किष्किन्धां तां दुरासदम् ॥ २६ ॥
ततस्ते हरयः सर्वे प्राकारपरिखान्तरात् ।निष्क्रम्योदग्रसत्त्वास्तु तस्थुराविष्कृतं तदा ॥ २७ ॥
सुग्रीवस्य प्रमादं च पूर्वजं चार्तमात्मवान् ।बुद्ध्वा कोपवशं वीरः पुनरेव जगाम सः ॥ २८ ॥
स दीर्घोष्णमहोच्छ्वासः कोपसंरक्तलोचनः ।बभूव नरशार्दूलसधूम इव पावकः ॥ २९ ॥
बाणशल्यस्फुरज्जिह्वः सायकासनभोगवान् ।स्वतेजोविषसंघातः पञ्चास्य इव पन्नगः ॥ ३० ॥
तं दीप्तमिव कालाग्निं नागेन्द्रमिव कोपितम् ।समासाद्याङ्गदस्त्रासाद्विषादमगमद्भृशम् ॥ ३१ ॥
सोऽङ्गदं रोषताम्राक्षः संदिदेश महायशाः ।सुग्रीवः कथ्यतां वत्स ममागमनमित्युत ॥ ३२ ॥
एष रामानुजः प्राप्तस्त्वत्सकाशमरिंदमः ।भ्रातुर्व्यसनसंतप्तो द्वारि तिष्ठति लक्ष्मणः ॥ ३३ ॥
लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टोऽङ्गदोऽब्रवीत् ।पितुः समीपमागम्य सौमित्रिरयमागतः ॥ ३४ ॥
ते महौघनिभं दृष्ट्वा वज्राशनिसमस्वनम् ।सिंहनादं समं चक्रुर्लक्ष्मणस्य समीपतः ॥ ३५ ॥
तेन शब्देन महता प्रत्यबुध्यत वानरः ।मदविह्वलताम्राक्षो व्याकुलस्रग्विभूषणः ॥ ३६ ॥
अथाङ्गदवचः श्रुत्वा तेनैव च समागतौ ।मन्त्रिणो वानरेन्द्रस्य संमतोदारदर्शिनौ ॥ ३७ ॥
प्लक्षश्चैव प्रभावश्च मन्त्रिणावर्थधर्मयोः ।वक्तुमुच्चावचं प्राप्तं लक्ष्मणं तौ शशंसतुः ॥ ३८ ॥
प्रसादयित्वा सुग्रीवं वचनैः सामनिश्चितैः ।आसीनं पर्युपासीनौ यथा शक्रं मरुत्पतिम् ॥ ३९ ॥
सत्यसंधौ महाभागौ भ्रातरौ रामलक्ष्मणौ ।वयस्य भावं संप्राप्तौ राज्यार्हौ राज्यदायिनौ ॥ ४० ॥
तयोरेको धनुष्पाणिर्द्वारि तिष्ठति लक्ष्मणः ।यस्य भीताः प्रवेपन्ते नादान्मुञ्चन्ति वानराः ॥ ४१ ॥
स एष राघवभ्राता लक्ष्मणो वाक्यसारथिः ।व्यवसाय रथः प्राप्तस्तस्य रामस्य शासनात् ॥ ४२ ॥
तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रः सह बन्धुभिः ।राजंस्तिष्ठ स्वसमये भव सत्यप्रतिश्रवः ॥ ४३ ॥
« »