Click on words to see what they mean.

ततः समुपजिघ्रन्ती कपिराजस्य तन्मुखम् ।पतिं लोकाच्च्युतं तारा मृतं वचनमब्रवीत् ॥ १ ॥
शेषे त्वं विषमे दुःखमकृत्वा वचनं मम ।उपलोपचिते वीर सुदुःखे वसुधातले ॥ २ ॥
मत्तः प्रियतरा नूनं वानरेन्द्र मही तव ।शेषे हि तां परिष्वज्य मां च न प्रतिभाषसे ॥ ३ ॥
सुग्रीव एव विक्रान्तो वीर साहसिक प्रिय ।ऋक्षवानरमुख्यास्त्वां बलिनं पर्युपासते ॥ ४ ॥
एषां विलपितं कृच्छ्रमङ्गदस्य च शोचतः ।मम चेमां गिरं श्रुत्वा किं त्वं न प्रतिबुध्यसे ॥ ५ ॥
इदं तच्छूरशयनं यत्र शेषे हतो युधि ।शायिता निहता यत्र त्वयैव रिपवः पुरा ॥ ६ ॥
विशुद्धसत्त्वाभिजन प्रिययुद्ध मम प्रिय ।मामनाथां विहायैकां गतस्त्वमसि मानद ॥ ७ ॥
शूराय न प्रदातव्या कन्या खलु विपश्चिता ।शूरभार्यां हतां पश्य सद्यो मां विधवां कृताम् ॥ ८ ॥
अवभग्नश्च मे मानो भग्ना मे शाश्वती गतिः ।अगाधे च निमग्नास्मि विपुले शोकसागरे ॥ ९ ॥
अश्मसारमयं नूनमिदं मे हृदयं दृढम् ।भर्तारं निहतं दृष्ट्वा यन्नाद्य शतधा गतम् ॥ १० ॥
सुहृच्चैव हि भर्ता च प्रकृत्या च मम प्रियः ।आहवे च पराक्रान्तः शूरः पञ्चत्वमागतः ॥ ११ ॥
पतिहीना तु या नारी कामं भवतु पुत्रिणी ।धनधान्यैः सुपूर्णापि विधवेत्युच्यते बुधैः ॥ १२ ॥
स्वगात्रप्रभवे वीर शेषे रुधिरमण्डले ।कृमिरागपरिस्तोमे त्वमेवं शयने यथा ॥ १३ ॥
रेणुशोणितसंवीतं गात्रं तव समन्ततः ।परिरब्धुं न शक्नोमि भुजाभ्यां प्लवगर्षभ ॥ १४ ॥
कृतकृत्योऽद्य सुग्रीवो वैरेऽस्मिन्नतिदारुणे ।यस्य रामविमुक्तेन हृतमेकेषुणा भयम् ॥ १५ ॥
शरेण हृदि लग्नेन गात्रसंस्पर्शने तव ।वार्यामि त्वां निरीक्षन्ती त्वयि पञ्चत्वमागते ॥ १६ ॥
उद्बबर्ह शरं नीलस्तस्य गात्रगतं तदा ।गिरिगह्वरसंलीनं दीप्तमाशीविषं यथा ॥ १७ ॥
तस्य निष्कृष्यमाणस्य बाणस्य च बभौ द्युतिः ।अस्तमस्तकसंरुद्धो रश्मिर्दिनकरादिव ॥ १८ ॥
पेतुः क्षतजधारास्तु व्रणेभ्यस्तस्य सर्वशः ।ताम्रगैरिकसंपृक्ता धारा इव धराधरात् ॥ १९ ॥
अवकीर्णं विमार्जन्ती भर्तारं रणरेणुना ।अस्रैर्नयनजैः शूरं सिषेचास्त्रसमाहतम् ॥ २० ॥
रुधिरोक्षितसर्वाङ्गं दृष्ट्वा विनिहतं पतिम् ।उवाच तारा पिङ्गाक्षं पुत्रमङ्गदमङ्गना ॥ २१ ॥
अवस्थां पश्चिमां पश्य पितुः पुत्र सुदारुणाम् ।संप्रसक्तस्य वैरस्य गतोऽन्तः पापकर्मणा ॥ २२ ॥
बालसूर्योदयतनुं प्रयान्तं यमसादनम् ।अभिवादय राजानं पितरं पुत्र मानदम् ॥ २३ ॥
एवमुक्तः समुत्थाय जग्राह चरणौ पितुः ।भुजाभ्यां पीनवृताभ्यामङ्गदोऽहमिति ब्रुवन् ॥ २४ ॥
अभिवादयमानं त्वामङ्गदं त्वं यथापुरा ।दीर्घायुर्भव पुत्रेति किमर्थं नाभिभाषसे ॥ २५ ॥
अहं पुत्रसहाया त्वामुपासे गतचेतनम् ।सिंहेन निहतं सद्यो गौः सवत्सेव गोवृषम् ॥ २६ ॥
इष्ट्वा संग्रामयज्ञेन नानाप्रहरणाम्भसा ।अस्मिन्नवभृथे स्नातः कथं पत्न्या मया विना ॥ २७ ॥
या दत्ता देवराजेन तव तुष्टेन संयुगे ।शातकुम्भमयीं मालां तां ते पश्यामि नेह किम् ॥ २८ ॥
राजश्रीर्न जहाति त्वां गतासुमपि मानद ।सूर्यस्यावर्तमानस्य शैलराजमिव प्रभा ॥ २९ ॥
न मे वचः पथ्यमिदं त्वया कृतं न चास्मि शक्ता हि निवारणे तव ।हता सपुत्रास्मि हतेन संयुगे सह त्वया श्रीर्विजहाति मामिह ॥ ३० ॥
« »