Click on words to see what they mean.

वीक्षमाणस्तु मन्दासुः सर्वतो मन्दमुच्छ्वसन् ।आदावेव तु सुग्रीवं ददर्श त्वात्मजाग्रतः ॥ १ ॥
तं प्राप्तविजयं वाली सुग्रीवं प्लवगेश्वरम् ।आभाष्य व्यक्तया वाचा सस्नेहमिदमब्रवीत् ॥ २ ॥
सुग्रीवदोषेण न मां गन्तुमर्हसि किल्बिषात् ।कृष्यमाणं भविष्येण बुद्धिमोहेन मां बलात् ॥ ३ ॥
युगपद्विहितं तात न मन्ये सुखमावयोः ।सौहार्दं भ्रातृयुक्तं हि तदिदं जातमन्यथा ॥ ४ ॥
प्रतिपद्य त्वमद्यैव राज्यमेषां वनौकसाम् ।मामप्यद्यैव गच्छन्तं विद्धि वैवस्वतक्षयम् ॥ ५ ॥
जीवितं च हि राज्यं च श्रियं च विपुलामिमाम् ।प्रजहाम्येष वै तूर्णं महच्चागर्हितं यशः ॥ ६ ॥
अस्यां त्वहमवस्थायां वीर वक्ष्यामि यद्वचः ।यद्यप्यसुकरं राजन्कर्तुमेव तदर्हसि ॥ ७ ॥
सुखार्हं सुखसंवृद्धं बालमेनमबालिशम् ।बाष्पपूर्णमुखं पश्य भूमौ पतितमङ्गदम् ॥ ८ ॥
मम प्राणैः प्रियतरं पुत्रं पुत्रमिवौरसं ।मया हीनमहीनार्थं सर्वतः परिपालय ॥ ९ ॥
त्वमप्यस्य हि दाता च परित्राता च सर्वतः ।भयेष्वभयदश्चैव यथाहं प्लवगेश्वर ॥ १० ॥
एष तारात्मजः श्रीमांस्त्वया तुल्यपराक्रमः ।रक्षसां तु वधे तेषामग्रतस्ते भविष्यति ॥ ११ ॥
अनुरूपाणि कर्माणि विक्रम्य बलवान्रणे ।करिष्यत्येष तारेयस्तरस्वी तरुणोऽङ्गदः ॥ १२ ॥
सुषेणदुहिता चेयमर्थसूक्ष्मविनिश्चये ।औत्पातिके च विविधे सर्वतः परिनिष्ठिता ॥ १३ ॥
यदेषा साध्विति ब्रूयात्कार्यं तन्मुक्तसंशयम् ।न हि तारामतं किंचिदन्यथा परिवर्तते ॥ १४ ॥
राघवस्य च ते कार्यं कर्तव्यमविशङ्कया ।स्यादधर्मो ह्यकरणे त्वां च हिंस्याद्विमानितः ॥ १५ ॥
इमां च मालामाधत्स्व दिव्यां सुग्रीवकाञ्चनीम् ।उदारा श्रीः स्थिता ह्यस्यां संप्रजह्यान्मृते मयि ॥ १६ ॥
इत्येवमुक्तः सुग्रीवो वालिना भ्रातृसौहृदात् ।हर्षं त्यक्त्वा पुनर्दीनो ग्रहग्रस्त इवोडुराट् ॥ १७ ॥
तद्वालिवचनाच्छान्तः कुर्वन्युक्तमतन्द्रितः ।जग्राह सोऽभ्यनुज्ञातो मालां तां चैव काञ्चनीम् ॥ १८ ॥
तां मालां काञ्चनीं दत्त्वा वाली दृष्ट्वात्मजं स्थितम् ।संसिद्धः प्रेत्य भावाय स्नेहादङ्गदमब्रवीत् ॥ १९ ॥
देशकालौ भजस्वाद्य क्षममाणः प्रियाप्रिये ।सुखदुःखसहः काले सुग्रीववशगो भव ॥ २० ॥
यथा हि त्वं महाबाहो लालितः सततं मया ।न तथा वर्तमानं त्वां सुग्रीवो बहु मंस्यते ॥ २१ ॥
मास्यामित्रैर्गतं गच्छेर्मा शत्रुभिररिंदम ।भर्तुरर्थपरो दान्तः सुग्रीववशगो भव ॥ २२ ॥
न चातिप्रणयः कार्यः कर्तव्योऽप्रणयश्च ते ।उभयं हि महादोषं तस्मादन्तरदृग्भव ॥ २३ ॥
इत्युक्त्वाथ विवृत्ताक्षः शरसंपीडितो भृशम् ।विवृतैर्दशनैर्भीमैर्बभूवोत्क्रान्तजीवितः ॥ २४ ॥
हते तु वीरे प्लवगाधिपे तदा प्लवंगमास्तत्र न शर्म लेभिरे ।वनेचराः सिंहयुते महावने यथा हि गावो निहते गवां पतौ ॥ २५ ॥
ततस्तु तारा व्यसनार्णव प्लुता मृतस्या भर्तुर्वदनं समीक्ष्य सा ।जगाम भूमिं परिरभ्य वालिनं महाद्रुमं छिन्नमिवाश्रिता लता ॥ २६ ॥
« »