Click on words to see what they mean.

ततो निपतितां तारां च्युतां तारामिवाम्बरात् ।शनैराश्वासयामास हनूमान्हरियूथपः ॥ १ ॥
गुणदोषकृतं जन्तुः स्वकर्मफलहेतुकम् ।अव्यग्रस्तदवाप्नोति सर्वं प्रेत्य शुभाशुभम् ॥ २ ॥
शोच्या शोचसि कं शोच्यं दीनं दीनानुकम्पसे ।कश्च कस्यानुशोच्योऽस्ति देहेऽस्मिन्बुद्बुदोपमे ॥ ३ ॥
अङ्गदस्तु कुमारोऽयं द्रष्टव्यो जीवपुत्रया ।आयत्या च विधेयानि समर्थान्यस्य चिन्तय ॥ ४ ॥
जानास्यनियतामेवं भूतानामागतिं गतिम् ।तस्माच्छुभं हि कर्तव्यं पण्डिते नैहलौकिकम् ॥ ५ ॥
यस्मिन्हरिसहस्राणि प्रयुतान्यर्बुदानि च ।वर्तयन्ति कृतांशानि सोऽयं दिष्टान्तमागतः ॥ ६ ॥
यदयं न्यायदृष्टार्थः सामदानक्षमापरः ।गतो धर्मजितां भूमिं नैनं शोचितुमर्हसि ॥ ७ ॥
सर्वे च हरिशार्दूल पुत्रश्चायं तवाङ्गदः ।हर्यृष्कपतिराज्यं च त्वत्सनाथमनिन्दिते ॥ ८ ॥
ताविमौ शोकसंतप्तौ शनैः प्रेरय भामिनि ।त्वया परिगृहीतोऽयमङ्गदः शास्तु मेदिनीम् ॥ ९ ॥
संततिश्च यथादृष्टा कृत्यं यच्चापि साम्प्रतम् ।राज्ञस्तत्क्रियतां सर्वमेष कालस्य निश्चयः ॥ १० ॥
संस्कार्यो हरिराजस्तु अङ्गदश्चाभिषिच्यताम् ।सिंहासनगतं पुत्रं पश्यन्ती शान्तिमेष्यसि ॥ ११ ॥
सा तस्य वचनं श्रुत्वा भर्तृव्यसनपीडिता ।अब्रवीदुत्तरं तारा हनूमन्तमवस्थितम् ॥ १२ ॥
अङ्गद प्रतिरूपाणां पुत्राणामेकतः शतम् ।हतस्याप्यस्य वीरस्य गात्रसंश्लेषणं वरम् ॥ १३ ॥
न चाहं हरिराजस्य प्रभवाम्यङ्गदस्य वा ।पितृव्यस्तस्य सुग्रीवः सर्वकार्येष्वनन्तरः ॥ १४ ॥
न ह्येषा बुद्धिरास्थेया हनूमन्नङ्गदं प्रति ।पिता हि बन्धुः पुत्रस्य न माता हरिसत्तम ॥ १५ ॥
न हि मम हरिराजसंश्रयात्क्षमतरमस्ति परत्र चेह वा ।अभिमुखहतवीरसेवितं शयनमिदं मम सेवितुं क्षमम् ॥ १६ ॥
« »