Click on words to see what they mean.

रामचापविसृष्टेन शरेणान्तकरेण तम् ।दृष्ट्वा विनिहतं भूमौ तारा ताराधिपानना ॥ १ ॥
सा समासाद्य भर्तारं पर्यष्वजत भामिनी ।इषुणाभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम् ॥ २ ॥
वानरेन्द्रं महेन्द्राभं शोकसंतप्तमानसा ।तारा तरुमिवोन्मूलं पर्यदेवयदातुरा ॥ ३ ॥
रणे दारुणविक्रान्त प्रवीर प्लवतां वर ।किं दीनामपुरोभागामद्य त्वं नाभिभाषसे ॥ ४ ॥
उत्तिष्ठ हरिशार्दूल भजस्व शयनोत्तमम् ।नैवंविधाः शेरते हि भूमौ नृपतिसत्तमाः ॥ ५ ॥
अतीव खलु ते कान्ता वसुधा वसुधाधिप ।गतासुरपि यां गात्रैर्मां विहाय निषेवसे ॥ ६ ॥
व्यक्तमन्या त्वया वीर धर्मतः संप्रवर्तता ।किष्किन्धेव पुरी रम्या स्वर्गमार्गे विनिर्मिता ॥ ७ ॥
यान्यस्माभिस्त्वया सार्धं वनेषु मधुगन्धिषु ।विहृतानि त्वया काले तेषामुपरमः कृतः ॥ ८ ॥
निरानन्दा निराशाहं निमग्ना शोकसागरे ।त्वयि पञ्चत्वमापन्ने महायूथपयूथपे ॥ ९ ॥
हृदयं सुस्थिरं मह्यं दृष्ट्वा विनिहतं भुवि ।यन्न शोकाभिसंतप्तं स्फुटतेऽद्य सहस्रधा ॥ १० ॥
सुग्रीवस्य त्वया भार्या हृता स च विवासितः ।यत्तत्तस्य त्वया व्युष्टिः प्राप्तेयं प्लवगाधिप ॥ ११ ॥
निःश्रेयसपरा मोहात्त्वया चाहं विगर्हिता ।यैषाब्रुवं हितं वाक्यं वानरेन्द्रहितैषिणी ॥ १२ ॥
कालो निःसंशयो नूनं जीवितान्तकरस्तव ।बलाद्येनावपन्नोऽसि सुग्रीवस्यावशो वशम् ॥ १३ ॥
वैधव्यं शोकसंतापं कृपणं कृपणा सती ।अदुःखोपचिता पूर्वं वर्तयिष्याम्यनाथवत् ॥ १४ ॥
लालितश्चाङ्गदो वीरः सुकुमारः सुखोचितः ।वत्स्यते कामवस्थां मे पितृव्ये क्रोधमूर्छिते ॥ १५ ॥
कुरुष्व पितरं पुत्र सुदृष्टं धर्मवत्सलम् ।दुर्लभं दर्शनं त्वस्य तव वत्स भविष्यति ॥ १६ ॥
समाश्वासय पुत्रं त्वं संदेशं संदिशस्व च ।मूर्ध्नि चैनं समाघ्राय प्रवासं प्रस्थितो ह्यसि ॥ १७ ॥
रामेण हि महत्कर्म कृतं त्वामभिनिघ्नता ।आनृण्यं तु गतं तस्य सुग्रीवस्य प्रतिश्रवे ॥ १८ ॥
सकामो भव सुग्रीव रुमां त्वं प्रतिपत्स्यसे ।भुङ्क्ष्व राज्यमनुद्विग्नः शस्तो भ्राता रिपुस्तव ॥ १९ ॥
किं मामेवं विलपतीं प्रेंणा त्वं नाभिभाषसे ।इमाः पश्य वरा बह्वीर्भार्यास्ते वानरेश्वर ॥ २० ॥
तस्या विलपितं श्रुत्वा वानर्यः सर्वतश्च ताः ।परिगृह्याङ्गदं दीनं दुःखार्ताः परिचुक्रुशुः ॥ २१ ॥
किमङ्गदं साङ्गद वीर बाहो विहाय यास्यद्य चिरप्रवासं ।न युक्तमेवं गुणसंनिकृष्टं विहाय पुत्रं प्रियपुत्र गन्तुम् ॥ २२ ॥
किमप्रियं ते प्रियचारुवेष कृतं मया नाथ सुतेन वा ते ।सहायिनीमद्य विहाय वीर यमक्षयं गच्छसि दुर्विनीतम् ॥ २३ ॥
यद्यप्रियं किंचिदसंप्रधार्य कृतं मया स्यात्तव दीर्घबाहो ।क्षमस्व मे तद्धरिवंश नाथ व्रजामि मूर्ध्ना तव वीर पादौ ॥ २४ ॥
तथा तु तारा करुणं रुदन्ती भर्तुः समीपे सह वानरीभिः ।व्यवस्यत प्रायमनिन्द्यवर्णा उपोपवेष्टुं भुवि यत्र वाली ॥ २५ ॥
« »