Click on words to see what they mean.

स वानरमहाराजः शयानः शरविक्षतः ।प्रत्युक्तो हेतुमद्वाक्यैर्नोत्तरं प्रत्यपद्यत ॥ १ ॥
अश्मभिः परिभिन्नाङ्गः पादपैराहतो भृशम् ।रामबाणेन चाक्रान्तो जीवितान्ते मुमोह सः ॥ २ ॥
तं भार्याबाणमोक्षेण रामदत्तेन संयुगे ।हतं प्लवगशार्दूलं तारा शुश्राव वालिनम् ॥ ३ ॥
सा सपुत्राप्रियं श्रुत्वा वधं भर्तुः सुदारुणम् ।निष्पपात भृशं त्रस्ता विविधाद्गिरिगह्वरात् ॥ ४ ॥
ये त्वङ्गदपरीवारा वानरा हि महाबलाः ।ते सकार्मुकमालोक्य रामं त्रस्ताः प्रदुद्रुवुः ॥ ५ ॥
सा ददर्श ततस्त्रस्तान्हरीनापततो द्रुतम् ।यूथादिव परिभ्रष्टान्मृगान्निहतयूथपान् ॥ ६ ॥
तानुवाच समासाद्य दुःखितान्दुःखिता सती ।राम वित्रासितान्सर्वाननुबद्धानिवेषुभिः ॥ ७ ॥
वानरा राजसिंहस्य यस्य यूयं पुरःसराः ।तं विहाय सुवित्रस्ताः कस्माद्द्रवत दुर्गताः ॥ ८ ॥
राज्यहेतोः स चेद्भ्राता भ्राता रौद्रेण पातितः ।रामेण प्रसृतैर्दूरान्मार्गणैर्दूर पातिभिः ॥ ९ ॥
कपिपत्न्या वचः श्रुत्वा कपयः कामरूपिणः ।प्राप्तकालमविश्लिष्टमूचुर्वचनमङ्गनाम् ॥ १० ॥
जीव पुत्रे निवर्तस्य पुत्रं रक्षस्व चान्दगम् ।अन्तको राम रूपेण हत्वा नयति वालिनम् ॥ ११ ॥
क्षिप्तान्वृक्षान्समाविध्य विपुलाश्च शिलास्तथा ।वाली वज्रसमैर्बाणैर्वज्रेणेव निपातितः ॥ १२ ॥
अभिद्रुतमिदं सर्वं विद्रुतं प्रसृतं बलम् ।अस्मिन्प्लवगशार्दूले हते शक्रसमप्रभे ॥ १३ ॥
रक्ष्यतां नगरं शूरैरङ्गदश्चाभिषिच्यताम् ।पदस्थं वालिनः पुत्रं भजिष्यन्ति प्लवंगमाः ॥ १४ ॥
अथ वा रुचिरं स्थानमिह ते रुचिरानने ।आविशन्ति हि दुर्गाणि क्षिप्रमद्यैव वानराः ॥ १५ ॥
अभार्याः सह भार्याश्च सन्त्यत्र वनचारिणः ।लुब्धेभ्यो विप्रयुक्तेभ्यः स्वेभ्यो नस्तुमुलं भयम् ॥ १६ ॥
अल्पान्तरगतानां तु श्रुत्वा वचनमङ्गना ।आत्मनः प्रतिरूपं सा बभाषे चारुहासिनी ॥ १७ ॥
पुत्रेण मम किं कार्यं किं राज्येन किमात्मना ।कपिसिंहे महाभागे तस्मिन्भर्तरि नश्यति ॥ १८ ॥
पादमूलं गमिष्यामि तस्यैवाहं महात्मनः ।योऽसौ रामप्रयुक्तेन शरेण विनिपातितः ॥ १९ ॥
एवमुक्त्वा प्रदुद्राव रुदती शोककर्शिता ।शिरश्चोरश्च बाहुभ्यां दुःखेन समभिघ्नती ॥ २० ॥
आव्रजन्ती ददर्शाथ पतिं निपतितं भुवि ।हन्तारं दानवेन्द्राणां समरेष्वनिवर्तिनाम् ॥ २१ ॥
क्षेप्तारं पर्वतेन्द्राणां वज्राणामिव वासवम् ।महावातसमाविष्टं महामेघौघनिःस्वनम् ॥ २२ ॥
शक्रतुल्यपराक्रान्तं वृष्ट्वेवोपरतं घनम् ।नर्दन्तं नर्दतां भीमं शूरं शूरेण पातितम् ॥ २३ ॥
शार्दूलेनामिषस्यार्थे मृगराजं यथा हतम् ।अर्चितं सर्वलोकस्य सपताकं सवेदिकम् ॥ २४ ॥
नागहेतोः सुपर्णेन चैत्यमुन्मथितं यथा ।अवष्टभ्यावतिष्ठन्तं ददर्श धनुरूर्जितम् ॥ २५ ॥
रामं रामानुजं चैव भर्तुश्चैवानुजं शुभा ।तानतीत्य समासाद्य भर्तारं निहतं रणे ॥ २६ ॥
समीक्ष्य व्यथिता भूमौ संभ्रान्ता निपपात ह ।सुप्तेव पुनरुत्थाय आर्यपुत्रेति क्रोशती ॥ २७ ॥
रुरोद सा पतिं दृष्ट्वा संदितं मृत्युदामभिः ।तामवेक्ष्य तु सुग्रीवः क्रोशन्तीं कुररीमिव ॥ २८ ॥
विषादमगमत्कष्टं दृष्ट्वा चाङ्गदमागतम् ॥ २९ ॥
« »