Click on words to see what they mean.

इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम् ।परुषं वालिना रामो निहतेन विचेतसा ॥ १ ॥
तं निष्प्रभमिवादित्यं मुक्ततोयमिवाम्बुदम् ।उक्तवाक्यं हरिश्रेष्ठमुपशान्तमिवानलम् ॥ २ ॥
धर्मार्थगुणसंपन्नं हरीश्वरमनुत्तमम् ।अधिक्षिप्तस्तदा रामः पश्चाद्वालिनमब्रवीत् ॥ ३ ॥
धर्ममर्थं च कामं च समयं चापि लौकिकम् ।अविज्ञाय कथं बाल्यान्मामिहाद्य विगर्हसे ॥ ४ ॥
अपृष्ट्वा बुद्धिसंपन्नान्वृद्धानाचार्यसंमतान् ।सौम्य वानरचापल्यात्त्वं मां वक्तुमिहेच्छसि ॥ ५ ॥
इक्ष्वाकूणामियं भूमिः सशैलवनकानना ।मृगपक्षिमनुष्याणां निग्रहानुग्रहावपि ॥ ६ ॥
तां पालयति धर्मात्मा भरतः सत्यवागृजुः ।धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः ॥ ७ ॥
नयश्च विनयश्चोभौ यस्मिन्सत्यं च सुस्थितम् ।विक्रमश्च यथा दृष्टः स राजा देशकालवित् ॥ ८ ॥
तस्य धर्मकृतादेशा वयमन्ये च पार्थिवः ।चरामो वसुधां कृत्स्नां धर्मसंतानमिच्छवः ॥ ९ ॥
तस्मिन्नृपतिशार्दूल भरते धर्मवत्सले ।पालयत्यखिलां भूमिं कश्चरेद्धर्मनिग्रहम् ॥ १० ॥
ते वयं मार्गविभ्रष्टं स्वधर्मे परमे स्थिताः ।भरताज्ञां पुरस्कृत्य निगृह्णीमो यथाविधि ॥ ११ ॥
त्वं तु संक्लिष्टधर्मा च कर्मणा च विगर्हितः ।कामतन्त्रप्रधानश्च न स्थितो राजवर्त्मनि ॥ १२ ॥
ज्येष्ठो भ्राता पिता चैव यश्च विद्यां प्रयच्छति ।त्रयस्ते पितरो ज्ञेया धर्मे च पथि वर्तिनः ॥ १३ ॥
यवीयानात्मनः पुत्रः शिष्यश्चापि गुणोदितः ।पुत्रवत्ते त्रयश्चिन्त्या धर्मश्चेदत्र कारणम् ॥ १४ ॥
सूक्ष्मः परमदुर्ज्ञेयः सतां धर्मः प्लवंगम ।हृदिस्थः सर्वभूतानामात्मा वेद शुभाशुभम् ॥ १५ ॥
चपलश्चपलैः सार्धं वानरैरकृतात्मभिः ।जात्यन्ध इव जात्यन्धैर्मन्त्रयन्द्रक्ष्यसे नु किम् ॥ १६ ॥
अहं तु व्यक्ततामस्य वचनस्य ब्रवीमि ते ।न हि मां केवलं रोषात्त्वं विगर्हितुमर्हसि ॥ १७ ॥
तदेतत्कारणं पश्य यदर्थं त्वं मया हतः ।भ्रातुर्वर्तसि भार्यायां त्यक्त्वा धर्मं सनातनम् ॥ १८ ॥
अस्य त्वं धरमाणस्य सुग्रीवस्य महात्मनः ।रुमायां वर्तसे कामात्स्नुषायां पापकर्मकृत् ॥ १९ ॥
तद्व्यतीतस्य ते धर्मात्कामवृत्तस्य वानर ।भ्रातृभार्याभिमर्शेऽस्मिन्दण्डोऽयं प्रतिपादितः ॥ २० ॥
न हि धर्मविरुद्धस्य लोकवृत्तादपेयुषः ।दण्डादन्यत्र पश्यामि निग्रहं हरियूथप ॥ २१ ॥
औरसीं भगिनीं वापि भार्यां वाप्यनुजस्य यः ।प्रचरेत नरः कामात्तस्य दण्डो वधः स्मृतः ॥ २२ ॥
भरतस्तु महीपालो वयं त्वादेशवर्तिनः ।त्वं च धर्मादतिक्रान्तः कथं शक्यमुपेक्षितुम् ॥ २३ ॥
गुरुधर्मव्यतिक्रान्तं प्राज्ञो धर्मेण पालयन् ।भरतः कामवृत्तानां निग्रहे पर्यवस्थितः ॥ २४ ॥
वयं तु भरतादेशं विधिं कृत्वा हरीश्वर ।त्वद्विधान्भिन्नमर्यादान्नियन्तुं पर्यवस्थिताः ॥ २५ ॥
सुग्रीवेण च मे सख्यं लक्ष्मणेन यथा तथा ।दारराज्यनिमित्तं च निःश्रेयसि रतः स मे ॥ २६ ॥
प्रतिज्ञा च मया दत्ता तदा वानरसंनिधौ ।प्रतिज्ञा च कथं शक्या मद्विधेनानवेक्षितुम् ॥ २७ ॥
तदेभिः कारणैः सर्वैर्महद्भिर्धर्मसंहितैः ।शासनं तव यद्युक्तं तद्भवाननुमन्यताम् ॥ २८ ॥
सर्वथा धर्म इत्येव द्रष्टव्यस्तव निग्रहः ।वयस्यस्योपकर्तव्यं धर्ममेवानुपश्यता ॥ २९ ॥
राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः ।निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ ३० ॥
आर्येण मम मान्धात्रा व्यसनं घोरमीप्सितम् ।श्रमणेन कृते पापे यथा पापं कृतं त्वया ॥ ३१ ॥
अन्यैरपि कृतं पापं प्रमत्तैर्वसुधाधिपैः ।प्रायश्चित्तं च कुर्वन्ति तेन तच्छाम्यते रजः ॥ ३२ ॥
तदलं परितापेन धर्मतः परिकल्पितः ।वधो वानरशार्दूल न वयं स्ववशे स्थिताः ॥ ३३ ॥
वागुराभिश्च पाशैश्च कूटैश्च विविधैर्नराः ।प्रतिच्छन्नाश्च दृश्याश्च गृह्णन्ति सुबहून्मृगान् ।प्रधावितान्वा वित्रस्तान्विस्रब्धानतिविष्ठितान् ॥ ३४ ॥
प्रमत्तानप्रमत्तान्वा नरा मांसार्थिनो भृशम् ।विध्यन्ति विमुखांश्चापि न च दोषोऽत्र विद्यते ॥ ३५ ॥
यान्ति राजर्षयश्चात्र मृगयां धर्मकोविदाः ।तस्मात्त्वं निहतो युद्धे मया बाणेन वानर ।अयुध्यन्प्रतियुध्यन्वा यस्माच्छाखामृगो ह्यसि ॥ ३६ ॥
दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च ।राजानो वानरश्रेष्ठ प्रदातारो न संशयः ॥ ३७ ॥
तान्न हिंस्यान्न चाक्रोशेन्नाक्षिपेन्नाप्रियं वदेत् ।देवा मानुषरूपेण चरन्त्येते महीतले ॥ ३८ ॥
त्वं तु धर्ममविज्ञाय केवलं रोषमास्थितः ।प्रदूषयसि मां धर्मे पितृपैतामहे स्थितम् ॥ ३९ ॥
एवमुक्तस्तु रामेण वाली प्रव्यथितो भृशम् ।प्रत्युवाच ततो रामं प्राञ्जलिर्वानरेश्वरः ॥ ४० ॥
यत्त्वमात्थ नरश्रेष्ठ तदेवं नात्र संशयः ।प्रतिवक्तुं प्रकृष्टे हि नापकृष्टस्तु शक्नुयात् ॥ ४१ ॥
यदयुक्तं मया पूर्वं प्रमादाद्वाक्यमप्रियम् ।तत्रापि खलु मे दोषं कर्तुं नार्हसि राघव ॥ ४२ ॥
त्वं हि दृष्टार्थतत्त्वज्ञः प्रजानां च हिते रतः ।कार्यकारणसिद्धौ ते प्रसन्ना बुद्धिरव्यया ॥ ४३ ॥
मामप्यवगतं धर्माद्व्यतिक्रान्तपुरस्कृतम् ।धर्मसंहितया वाचा धर्मज्ञ परिपालय ॥ ४४ ॥
बाष्पसंरुद्धकण्ठस्तु वाली सार्तरवः शनैः ।उवाच रामं संप्रेक्ष्य पङ्कलग्न इव द्विपः ॥ ४५ ॥
न त्वात्मानमहं शोचे न तारां नापि बान्धवान् ।यथा पुत्रं गुणश्रेष्ठमङ्गदं कनकाङ्गदम् ॥ ४६ ॥
स ममादर्शनाद्दीनो बाल्यात्प्रभृति लालितः ।तटाक इव पीताम्बुरुपशोषं गमिष्यति ॥ ४७ ॥
सुग्रीवे चाङ्गदे चैव विधत्स्व मतिमुत्तमाम् ।त्वं हि शास्ता च गोप्ता च कार्याकार्यविधौ स्थितः ॥ ४८ ॥
या ते नरपते वृत्तिर्भरते लक्ष्मणे च या ।सुग्रीवे चाङ्गदे राजंस्तां चिन्तयितुमर्हसि ॥ ४९ ॥
मद्दोषकृतदोषां तां यथा तारां तपस्विनीम् ।सुग्रीवो नावमन्येत तथावस्थातुमर्हसि ॥ ५० ॥
त्वया ह्यनुगृहीतेन शक्यं राज्यमुपासितुम् ।त्वद्वशे वर्तमानेन तव चित्तानुवर्तिना ॥ ५१ ॥
स तमाश्वासयद्रामो वालिनं व्यक्तदर्शनम् ॥ ५२ ॥
न वयं भवता चिन्त्या नाप्यात्मा हरिसत्तम ।वयं भवद्विशेषेण धर्मतः कृतनिश्चयाः ॥ ५३ ॥
दण्ड्ये यः पातयेद्दण्डं दण्ड्यो यश्चापि दण्ड्यते ।कार्यकारणसिद्धार्थावुभौ तौ नावसीदतः ॥ ५४ ॥
तद्भवान्दण्डसंयोगादस्माद्विगतकल्मषः ।गतः स्वां प्रकृतिं धर्म्यां धर्मदृष्ट्तेन वर्त्मना ॥ ५५ ॥
स तस्य वाक्यं मधुरं महात्मनः समाहितं धर्मपथानुवर्तिनः ।निशम्य रामस्य रणावमर्दिनो वचः सुयुक्तं निजगाद वानरः ॥ ५६ ॥
शराभितप्तेन विचेतसा मया प्रदूषितस्त्वं यदजानता प्रभो ।इदं महेन्द्रोपमभीमविक्रम प्रसादितस्त्वं क्षम मे महीश्वर ॥ ५७ ॥
« »