Click on words to see what they mean.

ततः शरेणाभिहतो रामेण रणकर्कशः ।पपात सहसा वाली निकृत्त इव पादपः ॥ १ ॥
स भूमौ न्यस्तसर्वाङ्गस्तप्तकाञ्चनभूषणः ।अपतद्देवराजस्य मुक्तरश्मिरिव ध्वजः ॥ २ ॥
तस्मिन्निपतिते भूमौ हर्यृषाणां गणेश्वरे ।नष्टचन्द्रमिव व्योम न व्यराजत भूतलम् ॥ ३ ॥
भूमौ निपतितस्यापि तस्य देहं महात्मनः ।न श्रीर्जहाति न प्राणा न तेजो न पराक्रमः ॥ ४ ॥
शक्रदत्ता वरा माला काञ्चनी रत्नभूषिता ।दधार हरिमुख्यस्य प्राणांस्तेजः श्रियं च सा ॥ ५ ॥
स तया मालया वीरो हैमया हरियूथपः ।संध्यानुगतपर्यन्तः पयोधर इवाभवत् ॥ ६ ॥
तस्य माला च देहश्च मर्मघाती च यः शरः ।त्रिधेव रचिता लक्ष्मीः पतितस्यापि शोभते ॥ ७ ॥
तदस्त्रं तस्य वीरस्य स्वर्गमार्गप्रभावनम् ।रामबाणासनक्षिप्तमावहत्परमां गतिम् ॥ ८ ॥
तं तथा पतितं संख्ये गतार्चिषमिवानलम् ।ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम् ॥ ९ ॥
आदित्यमिव कालेन युगान्ते भुवि पातितम् ।महेन्द्रमिव दुर्धर्षं महेन्द्रमिव दुःसहम् ॥ १० ॥
महेन्द्रपुत्रं पतितं वालिनं हेममालिनम् ।सिंहोरस्कं महाबाहुं दीप्तास्यं हरिलोचनम् ।लक्ष्मणानुगतो रामो ददर्शोपससर्प च ॥ ११ ॥
स दृष्ट्वा राघवं वाली लक्ष्मणं च महाबलम् ।अब्रवीत्प्रश्रितं वाक्यं परुषं धर्मसंहितम् ॥ १२ ॥
पराङ्मुखवधं कृत्वा को नु प्राप्तस्त्वया गुणः ।यदहं युद्धसंरब्धस्त्वत्कृते निधनं गतः ॥ १३ ॥
कुलीनः सत्त्वसंपन्नस्तेजस्वी चरितव्रतः ।रामः करुणवेदी च प्रजानां च हिते रतः ॥ १४ ॥
सानुक्रोशो महोत्साहः समयज्ञो दृढव्रतः ।इति ते सर्वभूतानि कथयन्ति यशो भुवि ॥ १५ ॥
तान्गुणान्संप्रधार्याहमग्र्यं चाभिजनं तव ।तारया प्रतिषिद्धः सन्सुग्रीवेण समागतः ॥ १६ ॥
न मामन्येन संरब्धं प्रमत्तं वेद्धुमर्हसि ।इति मे बुद्धिरुत्पन्ना बभूवादर्शने तव ॥ १७ ॥
न त्वां विनिहतात्मानं धर्मध्वजमधार्मिकम् ।जाने पापसमाचारं तृणैः कूपमिवावृतम् ॥ १८ ॥
सतां वेषधरं पापं प्रच्छन्नमिव पावकम् ।नाहं त्वामभिजानानि धर्मच्छद्माभिसंवृतम् ॥ १९ ॥
विषये वा पुरे वा ते यदा नापकरोम्यहम् ।न च त्वां प्रतिजानेऽहं कस्मात्त्वं हंस्यकिल्बिषम् ॥ २० ॥
फलमूलाशनं नित्यं वानरं वनगोचरम् ।मामिहाप्रतियुध्यन्तमन्येन च समागतम् ॥ २१ ॥
त्वं नराधिपतेः पुत्रः प्रतीतः प्रियदर्शनः ।लिङ्गमप्यस्ति ते राजन्दृश्यते धर्मसंहितम् ॥ २२ ॥
कः क्षत्रियकुले जातः श्रुतवान्नष्टसंशयः ।धर्मलिङ्ग प्रतिच्छन्नः क्रूरं कर्म समाचरेत् ॥ २३ ॥
राम राजकुले जातो धर्मवानिति विश्रुतः ।अभव्यो भव्यरूपेण किमर्थं परिधावसि ॥ २४ ॥
साम दानं क्षमा धर्मः सत्यं धृतिपराक्रमौ ।पार्थिवानां गुणा राजन्दण्डश्चाप्यपकारिषु ॥ २५ ॥
वयं वनचरा राम मृगा मूलफलाशनाः ।एषा प्रकृतिरस्माकं पुरुषस्त्वं नरेश्वरः ॥ २६ ॥
भूमिर्हिरण्यं रूप्यं च निग्रहे कारणानि च ।तत्र कस्ते वने लोभो मदीयेषु फलेषु वा ॥ २७ ॥
नयश्च विनयश्चोभौ निग्रहानुग्रहावपि ।राजवृत्तिरसंकीर्णा न नृपाः कामवृत्तयः ॥ २८ ॥
त्वं तु कामप्रधानश्च कोपनश्चानवस्थितः ।राजवृत्तैश्च संकीर्णः शरासनपरायणः ॥ २९ ॥
न तेऽस्त्यपचितिर्धर्मे नार्थे बुद्धिरवस्थिता ।इन्द्रियैः कामवृत्तः सन्कृष्यसे मनुजेश्वर ॥ ३० ॥
हत्वा बाणेन काकुत्स्थ मामिहानपराधिनम् ।किं वक्ष्यसि सतां मध्ये कर्म कृत्वा जुगुप्सितम् ॥ ३१ ॥
राजहा ब्रह्महा गोघ्नश्चोरः प्राणिवधे रतः ।नास्तिकः परिवेत्ता च सर्वे निरयगामिनः ॥ ३२ ॥
अधार्यं चर्म मे सद्भी रोमाण्यस्थि च वर्जितम् ।अभक्ष्याणि च मांसानि त्वद्विधैर्धर्मचारिभिः ॥ ३३ ॥
पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रेण राघव ।शल्यकः श्वाविधो गोधा शशः कूर्मश्च पञ्चमः ॥ ३४ ॥
चर्म चास्थि च मे राजन्न स्पृशन्ति मनीषिणः ।अभक्ष्याणि च मांसानि सोऽहं पञ्चनखो हतः ॥ ३५ ॥
त्वया नाथेन काकुत्स्थ न सनाथा वसुंधरा ।प्रमदा शीलसंपन्ना धूर्तेन पतिता यथा ॥ ३६ ॥
शठो नैकृतिकः क्षुद्रो मिथ्या प्रश्रितमानसः ।कथं दशरथेन त्वं जातः पापो महात्मना ॥ ३७ ॥
छिन्नचारित्र्यकक्ष्येण सतां धर्मातिवर्तिना ।त्यक्तधर्माङ्कुशेनाहं निहतो रामहस्तिना ॥ ३८ ॥
दृश्यमानस्तु युध्येथा मया युधि नृपात्मज ।अद्य वैवस्वतं देवं पश्येस्त्वं निहतो मया ॥ ३९ ॥
त्वयादृश्येन तु रणे निहतोऽहं दुरासदः ।प्रसुप्तः पन्नगेनेव नरः पानवशं गतः ॥ ४० ॥
सुग्रीवप्रियकामेन यदहं निहतस्त्वया ।कण्ठे बद्ध्वा प्रदद्यां तेऽनिहतं रावणं रणे ॥ ४१ ॥
न्यस्तां सागरतोये वा पाताले वापि मैथिलीम् ।जानयेयं तवादेशाच्छ्वेतामश्वतरीमिव ॥ ४२ ॥
युक्तं यत्प्रप्नुयाद्राज्यं सुग्रीवः स्वर्गते मयि ।अयुक्तं यदधर्मेण त्वयाहं निहतो रणे ॥ ४३ ॥
काममेवंविधं लोकः कालेन विनियुज्यते ।क्षमं चेद्भवता प्राप्तमुत्तरं साधु चिन्त्यताम् ॥ ४४ ॥
इत्येवमुक्त्वा परिशुष्कवक्त्रः शराभिघाताद्व्यथितो महात्मा ।समीक्ष्य रामं रविसंनिकाशं तूष्णीं बभूवामरराजसूनुः ॥ ४५ ॥
« »