Click on words to see what they mean.

अथ तस्य निनादं तं सुग्रीवस्य महात्मनः ।शुश्रावान्तःपुरगतो वाली भ्रातुरमर्षणः ॥ १ ॥
श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम् ।मदश्चैकपदे नष्टः क्रोधश्चापतितो महान् ॥ २ ॥
स तु रोषपरीताङ्गो वाली संध्यातपप्रभः ।उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः ॥ ३ ॥
वाली दंष्ट्रा करालस्तु क्रोधाद्दीप्ताग्निसंनिभः ।भात्युत्पतितपद्माभः समृणाल इव ह्रदः ॥ ४ ॥
शब्दं दुर्मर्षणं श्रुत्वा निष्पपात ततो हरिः ।वेगेन चरणन्यासैर्दारयन्निव मेदिनीम् ॥ ५ ॥
तं तु तारा परिष्वज्य स्नेहाद्दर्शितसौहृदा ।उवाच त्रस्तसंभ्रान्ता हितोदर्कमिदं वचः ॥ ६ ॥
साधु क्रोधमिमं वीर नदी वेगमिवागतम् ।शयनादुत्थितः काल्यं त्यज भुक्तामिव स्रजम् ॥ ७ ॥
सहसा तव निष्क्रामो मम तावन्न रोचते ।श्रूयतामभिधास्यामि यन्निमित्तं निवार्यसे ॥ ८ ॥
पूर्वमापतितः क्रोधात्स त्वामाह्वयते युधि ।निष्पत्य च निरस्तस्ते हन्यमानो दिशो गतः ॥ ९ ॥
त्वया तस्य निरस्तस्य पीडितस्य विशेषतः ।इहैत्य पुनराह्वानं शङ्कां जनयतीव मे ॥ १० ॥
दर्पश्च व्यवसायश्च यादृशस्तस्य नर्दतः ।निनादस्य च संरम्भो नैतदल्पं हि कारणम् ॥ ११ ॥
नासहायमहं मन्ये सुग्रीवं तमिहागतम् ।अवष्टब्धसहायश्च यमाश्रित्यैष गर्जति ॥ १२ ॥
प्रकृत्या निपुणश्चैव बुद्धिमांश्चैव वानरः ।अपरीक्षितवीर्येण सुग्रीवः सह नैष्यति ॥ १३ ॥
पूर्वमेव मया वीर श्रुतं कथयतो वचः ।अङ्गदस्य कुमारस्य वक्ष्यामि त्वा हितं वचः ॥ १४ ॥
तव भ्रातुर्हि विख्यातः सहायो रणकर्कशः ।रामः परबलामर्दी युगान्ताग्निरिवोत्थितः ॥ १५ ॥
निवासवृक्षः साधूनामापन्नानां परा गतिः ।आर्तानां संश्रयश्चैव यशसश्चैकभाजनम् ॥ १६ ॥
ज्ञानविज्ञानसंपन्नो निदेशो निरतः पितुः ।धातूनामिव शैलेन्द्रो गुणानामाकरो महान् ॥ १७ ॥
तत्क्षमं न विरोधस्ते सह तेन महात्मना ।दुर्जयेनाप्रमेयेन रामेण रणकर्मसु ॥ १८ ॥
शूर वक्ष्यामि ते किंचिन्न चेच्छाम्यभ्यसूयितुम् ।श्रूयतां क्रियतां चैव तव वक्ष्यामि यद्धितम् ॥ १९ ॥
यौवराज्येन सुग्रीवं तूर्णं साध्वभिषेचय ।विग्रहं मा कृथा वीर भ्रात्रा राजन्बलीयसा ॥ २० ॥
अहं हि ते क्षमं मन्ये तव रामेण सौहृदम् ।सुग्रीवेण च संप्रीतिं वैरमुत्सृज्य दूरतः ॥ २१ ॥
लालनीयो हि ते भ्राता यवीयानेष वानरः ।तत्र वा सन्निहस्थो वा सर्वथा बन्धुरेव ते ॥ २२ ॥
यदि ते मत्प्रियं कार्यं यदि चावैषि मां हिताम् ।याच्यमानः प्रयत्नेन साधु वाक्यं कुरुष्व मे ॥ २३ ॥
« »