Click on words to see what they mean.

दिवं तु तस्यां यातायां शबर्यां स्वेन कर्मणा ।लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः ॥ १ ॥
चिन्तयित्वा तु धर्मात्मा प्रभावं तं महात्मनाम् ।हितकारिणमेकाग्रं लक्ष्मणं राघवोऽब्रवीत् ॥ २ ॥
दृष्टोऽयमाश्रमः सौम्य बह्वाश्चर्यः कृतात्मनाम् ।विश्वस्तमृगशार्दूलो नानाविहगसेवितः ॥ ३ ॥
सप्तानां च समुद्राणामेषु तीर्थेषु लक्ष्मण ।उपस्पृष्टं च विधिवत्पितरश्चापि तर्पिताः ॥ ४ ॥
प्रनष्टमशुभं यत्तत्कल्याणं समुपस्थितम् ।तेन त्वेतत्प्रहृष्टं मे मनो लक्ष्मण संप्रति ॥ ५ ॥
हृदये हि नरव्याघ्र शुभमाविर्भविष्यति ।तदागच्छ गमिष्यावः पम्पां तां प्रियदर्शनाम् ॥ ६ ॥
ऋश्यमूको गिरिर्यत्र नातिदूरे प्रकाशते ।यस्मिन्वसति धर्मात्मा सुग्रीवोंऽशुमतः सुतः ।नित्यं वालिभयात्त्रस्तश्चतुर्भिः सह वानरैः ॥ ७ ॥
अभित्वरे च तं द्रष्टुं सुग्रीवं वानरर्षभम् ।तदधीनं हि मे सौम्य सीतायाः परिमार्गणम् ॥ ८ ॥
इति ब्रुवाणं तं रामं सौमित्रिरिदमब्रवीत् ।गच्छावस्त्वरितं तत्र ममापि त्वरते मनः ॥ ९ ॥
आश्रमात्तु ततस्तस्मान्निष्क्रम्य स विशां पतिः ।आजगाम ततः पम्पां लक्ष्मणेन सहाभिभूः ॥ १० ॥
समीक्षमाणः पुष्पाढ्यं सर्वतो विपुलद्रुमम् ।कोयष्टिभिश्चार्जुनकैः शतपत्रैश्च कीचकैः ।एतैश्चान्यैश्च विविधैर्नादितं तद्वनं महत् ॥ ११ ॥
स रामो विधिवान्वृक्षान्सरांसि विविधानि च ।पश्यन्कामाभिसंतप्तो जगाम परमं ह्रदम् ॥ १२ ॥
स तामासाद्य वै रामो दूरादुदकवाहिनीम् ।मतङ्गसरसं नाम ह्रदं समवगाहत ॥ १३ ॥
स तु शोकसमाविष्टो रामो दशरथात्मजः ।विवेश नलिनीं पम्पां पङ्कजैश्च समावृताम् ॥ १४ ॥
तिलकाशोकपुंनागबकुलोद्दाल काशिनीम् ।रम्योपवनसंबाधां पद्मसंपीडितोदकाम् ॥ १५ ॥
स्फटिकोपमतोयाढ्यां श्लक्ष्णवालुकसंतताम् ।मत्स्यकच्छपसंबाधां तीरस्थद्रुमशोभिताम् ॥ १६ ॥
सखीभिरिव युक्ताभिर्लताभिरनुवेष्टिताम् ।किंनरोरगगन्धर्वयक्षराक्षससेविताम् ।नानाद्रुमलताकीर्णां शीतवारिनिधिं शुभाम् ॥ १७ ॥
पद्मैः सौगन्धिकैस्ताम्रां शुक्लां कुमुदमण्डलैः ।नीलां कुवलयोद्धातैर्बहुवर्णां कुथामिव ॥ १८ ॥
अरविन्दोत्पलवतीं पद्मसौगन्धिकायुताम् ।पुष्पिताम्रवणोपेतां बर्हिणोद्घुष्टनादिताम् ॥ १९ ॥
स तां दृष्ट्वा ततः पम्पां रामः सौमित्रिणा सह ।विललाप च तेजस्वी कामाद्दशरथात्मजः ॥ २० ॥
तिलकैर्बीजपूरैश्च वटैः शुक्लद्रुमैस्तथा ।पुष्पितैः करवीरैश्च पुंनागैश्च सुपुष्पितैः ॥ २१ ॥
मालतीकुन्दगुल्मैश्च भण्डीरैर्निचुलैस्तथा ।अशोकैः सप्तपर्णैश्च केतकैरतिमुक्तकैः ।अन्यैश्च विविधैर्वृक्षैः प्रमदेवोपशोभिताम् ॥ २२ ॥
अस्यास्तीरे तु पूर्वोक्तः पर्वतो धातुमण्डितः ।ऋश्यमूक इति ख्यातश्चित्रपुष्पितकाननः ॥ २३ ॥
हरिरृक्षरजो नाम्नः पुत्रस्तस्य महात्मनः ।अध्यास्ते तं महावीर्यः सुग्रीव इति विश्रुतः ॥ २४ ॥
सुग्रीवमभिगच्छ त्वं वानरेन्द्रं नरर्षभ ।इत्युवाच पुनर्वाक्यं लक्ष्मणं सत्यविक्रमम् ॥ २५ ॥
ततो महद्वर्त्म च दूरसंक्रमं क्रमेण गत्वा प्रविलोकयन्वनम् ।ददर्श पम्पां शुभदर्श काननामनेकनानाविधपक्षिसंकुलाम् ॥ २६ ॥
« »