Click on words to see what they mean.

कृत्वैवमुदकं तस्मै प्रस्थितौ राघवौ तदा ।अवेक्षन्तौ वने सीतां पश्चिमां जग्मतुर्दिशम् ॥ १ ॥
तां दिशं दक्षिणां गत्वा शरचापासिधारिणौ ।अविप्रहतमैक्ष्वाकौ पन्थानं प्रतिपेदतुः ॥ २ ॥
गुल्मैर्वृक्षैश्च बहुभिर्लताभिश्च प्रवेष्टितम् ।आवृतं सर्वतो दुर्गं गहनं घोरदर्शनम् ॥ ३ ॥
व्यतिक्रम्य तु वेगेन गृहीत्वा दक्षिणां दिशम् ।सुभीमं तन्महारण्यं व्यतियातौ महाबलौ ॥ ४ ॥
ततः परं जनस्थानात्त्रिक्रोशं गम्य राघवौ ।क्रौञ्चारण्यं विविशतुर्गहनं तौ महौजसौ ॥ ५ ॥
नानामेघघनप्रख्यं प्रहृष्टमिव सर्वतः ।नानावर्णैः शुभैः पुष्पैर्मृगपक्षिगणैर्युतम् ॥ ६ ॥
दिदृक्षमाणौ वैदेहीं तद्वनं तौ विचिक्यतुः ।तत्र तत्रावतिष्ठन्तौ सीताहरणकर्शितौ ॥ ७ ॥
लक्ष्मणस्तु महातेजाः सत्त्ववाञ्शीलवाञ्शुचिः ।अब्रवीत्प्राञ्जलिर्वाक्यं भ्रातरं दीप्ततेजसं ॥ ८ ॥
स्पन्दते मे दृढं बाहुरुद्विग्नमिव मे मनः ।प्रायशश्चाप्यनिष्टानि निमित्तान्युपलक्षये ॥ ९ ॥
तस्मात्सज्जीभवार्य त्वं कुरुष्व वचनं हितम् ।ममैव हि निमित्तानि सद्यः शंसन्ति संभ्रमम् ॥ १० ॥
एष वञ्चुलको नाम पक्षी परमदारुणः ।आवयोर्विजयं युद्धे शंसन्निव विनर्दति ॥ ११ ॥
तयोरन्वेषतोरेवं सर्वं तद्वनमोजसा ।संजज्ञे विपुलः शब्दः प्रभञ्जन्निव तद्वनम् ॥ १२ ॥
संवेष्टितमिवात्यर्थं गहनं मातरिश्वना ।वनस्य तस्य शब्दोऽभूद्दिवमापूरयन्निव ॥ १३ ॥
तं शब्दं काङ्क्षमाणस्तु रामः कक्षे सहानुजः ।ददर्श सुमहाकायं राक्षसं विपुलोरसं ॥ १४ ॥
आसेदतुस्ततस्तत्र तावुभौ प्रमुखे स्थितम् ।विवृद्धमशिरोग्रीवं कबन्धमुदरे मुखम् ॥ १५ ॥
रोमभिर्निचितैस्तीक्ष्णैर्महागिरिमिवोच्छ्रितम् ।नीलमेघनिभं रौद्रं मेघस्तनितनिःस्वनम् ॥ १६ ॥
महापक्ष्मेण पिङ्गेन विपुलेनायतेन च ।एकेनोरसि घोरेण नयनेनाशुदर्शिना ॥ १७ ॥
महादंष्ट्रोपपन्नं तं लेलिहानं महामुखम् ।भक्षयन्तं महाघोरानृक्षसिंहमृगद्विपान् ॥ १८ ॥
घोरौ भुजौ विकुर्वाणमुभौ योजनमायतौ ।कराभ्यां विविधान्गृह्य ऋष्कान्पक्षिगणान्मृगान् ॥ १९ ॥
आकर्षन्तं विकर्षन्तमनेकान्मृगयूथपान् ।स्थितमावृत्य पन्थानं तयोर्भ्रात्रोः प्रपन्नयोः ॥ २० ॥
अथ तौ समतिक्रम्य क्रोशमात्रे ददर्शतुः ।महान्तं दारुणं भीमं कबन्धं भुजसंवृतम् ॥ २१ ॥
स महाबाहुरत्यर्थं प्रसार्य विपुलौ भुजौ ।जग्राह सहितावेव राघवौ पीडयन्बलात् ॥ २२ ॥
खड्गिनौ दृढधन्वानौ तिग्मतेजौ महाभुजौ ।भ्रातरौ विवशं प्राप्तौ कृष्यमाणौ महाबलौ ॥ २३ ॥
तावुवाच महाबाहुः कबन्धो दानवोत्तमः ।कौ युवां वृषभस्कन्धौ महाखड्गधनुर्धरौ ॥ २४ ॥
घोरं देशमिमं प्राप्तौ मम भक्षावुपस्थितौ ।वदतं कार्यमिह वां किमर्थं चागतौ युवाम् ॥ २५ ॥
इमं देशमनुप्राप्तौ क्षुधार्तस्येह तिष्ठतः ।सबाणचापखड्गौ च तीक्ष्णशृङ्गाविवर्षभौ ।ममास्यमनुसंप्राप्तौ दुर्लभं जीवितं पुनः ॥ २६ ॥
तस्य तद्वचनं श्रुत्वा कबन्धस्य दुरात्मनः ।उवाच लक्ष्मणं रामो मुखेन परिशुष्यता ॥ २७ ॥
कृच्छ्रात्कृच्छ्रतरं प्राप्य दारुणं सत्यविक्रम ।व्यसनं जीवितान्ताय प्राप्तमप्राप्य तां प्रियाम् ॥ २८ ॥
कालस्य सुमहद्वीर्यं सर्वभूतेषु लक्ष्मण ।त्वां च मां च नरव्याघ्र व्यसनैः पश्य मोहितौ ।नातिभारोऽस्ति दैवस्य सर्वभुतेषु लक्ष्मण ॥ २९ ॥
शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे ।कालाभिपन्नाः सीदन्ति यथा वालुकसेतवः ॥ ३० ॥
इति ब्रुवाणो दृढसत्यविक्रमो महायशा दाशरथिः प्रतापवान् ।अवेक्ष्य सौमित्रिमुदग्रविक्रमं स्थिरां तदा स्वां मतिमात्मनाकरोत् ॥ ३१ ॥
« »