Click on words to see what they mean.

पूर्वजोऽप्युक्तमात्रस्तु लक्ष्मणेन सुभाषितम् ।सारग्राही महासारं प्रतिजग्राह राघवः ॥ १ ॥
संनिगृह्य महाबाहुः प्रवृद्धं कोपमात्मनः ।अवष्टभ्य धनुश्चित्रं रामो लक्ष्मणमब्रवीत् ॥ २ ॥
किं करिष्यावहे वत्स क्व वा गच्छाव लक्ष्मण ।केनोपायेन पश्येयं सीतामिति विचिन्तय ॥ ३ ॥
तं तथा परितापार्तं लक्ष्मणो राममब्रवीत् ।इदमेव जनस्थानं त्वमन्वेषितुमर्हसि ॥ ४ ॥
राक्षसैर्बहुभिः कीर्णं नानाद्रुमलतायुतम् ।सन्तीह गिरिदुर्गाणि निर्दराः कन्दराणि च ॥ ५ ॥
गुहाश्च विविधा घोरा नानामृगगणाकुलाः ।आवासाः किंनराणां च गन्धर्वभवनानि च ॥ ६ ॥
तानि युक्तो मया सार्धं त्वमन्वेषितुमर्हसि ।त्वद्विधो बुद्धिसंपन्ना माहात्मानो नरर्षभ ॥ ७ ॥
आपत्सु न प्रकम्पन्ते वायुवेगैरिवाचलाः ।इत्युक्तस्तद्वनं सर्वं विचचार सलक्ष्मणः ॥ ८ ॥
क्रुद्धो रामः शरं घोरं संधाय धनुषि क्षुरम् ।ततः पर्वतकूटाभं महाभागं द्विजोत्तमम् ॥ ९ ॥
ददर्श पतितं भूमौ क्षतजार्द्रं जटायुषम् ।तं दृष्ट्वा गिरिशृङ्गाभं रामो लक्ष्मणमब्रवीत् ।अनेन सीता वैदेही भक्षिता नात्र संशयः ॥ १० ॥
गृध्ररूपमिदं व्यक्तं रक्षो भ्रमति काननम् ।भक्षयित्वा विशालाक्षीमास्ते सीतां यथासुखम् ।एनं वधिष्ये दीप्ताग्रैर्घोरैर्बाणैरजिह्मगैः ॥ ११ ॥
इत्युक्त्वाभ्यपतद्गृध्रं संधाय धनुषि क्षुरम् ।क्रुद्धो रामः समुद्रान्तां चालयन्निव मेदिनीम् ॥ १२ ॥
तं दीनदीनया वाचा सफेनं रुधिरं वमन् ।अभ्यभाषत पक्षी तु रामं दशरथात्मजम् ॥ १३ ॥
यामोषधिमिवायुष्मन्नन्वेषसि महावने ।सा देवी मम च प्राणा रावणेनोभयं हृतम् ॥ १४ ॥
त्वया विरहिता देवी लक्ष्मणेन च राघव ।ह्रियमाणा मया दृष्टा रावणेन बलीयसा ॥ १५ ॥
सीतामभ्यवपन्नोऽहं रावणश्च रणे मया ।विध्वंसितरथच्छत्रः पातितो धरणीतले ॥ १६ ॥
एतदस्य धनुर्भग्नमेतदस्य शरावरम् ।अयमस्य रणे राम भग्नः सांग्रामिको रथः ॥ १७ ॥
परिश्रान्तस्य मे पक्षौ छित्त्वा खड्गेन रावणः ।सीतामादाय वैदेहीमुत्पपात विहायसं ।रक्षसा निहतं पूर्व्म न मां हन्तुं त्वमर्हसि ॥ १८ ॥
रामस्तस्य तु विज्ञाय सीतासक्तां प्रियां कथाम् ।गृध्रराजं परिष्वज्य रुरोद सहलक्ष्मणः ॥ १९ ॥
एकमेकायने दुर्गे निःश्वसन्तं कथंचन ।समीक्ष्य दुःखितो रामः सौमित्रिमिदमब्रवीत् ॥ २० ॥
राज्याद्भ्रंशो वने वासः सीता नष्टा हतो द्विजः ।ईदृशीयं ममालक्ष्मीर्निर्दहेदपि पावकम् ॥ २१ ॥
संपूर्णमपि चेदद्य प्रतरेयं महोदधिम् ।सोऽपि नूनं ममालक्ष्म्या विशुष्येत्सरितां पतिः ॥ २२ ॥
नास्त्यभाग्यतरो लोके मत्तोऽस्मिन्सचराचरे ।येनेयं महती प्राप्ता मया व्यसनवागुरा ॥ २३ ॥
अयं पितृवयस्यो मे गृध्रराजो जरान्वितः ।शेते विनिहतो भूमौ मम भाग्यविपर्ययात् ॥ २४ ॥
इत्येवमुक्त्वा बहुशो राघवः सहलक्ष्मणः ।जटायुषं च पस्पर्श पितृस्नेहं निदर्शयन् ॥ २५ ॥
निकृत्तपक्षं रुधिरावसिक्तं तं गृध्रराजं परिरभ्य रामः ।क्व मैथिलि प्राणसमा ममेति विमुच्य वाचं निपपात भूमौ ॥ २६ ॥
« »