Click on words to see what they mean.

अथाश्रमादुपावृत्तमन्तरा रघुनन्दनः ।परिपप्रच्छ सौमित्रिं रामो दुःखार्दितः पुनः ॥ १ ॥
तमुवाच किमर्थं त्वमागतोऽपास्य मैथिलीम् ।यदा सा तव विश्वासाद्वने विहरिता मया ॥ २ ॥
दृष्ट्वैवाभ्यागतं त्वां मे मैथिलीं त्यज्य लक्ष्मण ।शङ्कमानं महत्पापं यत्सत्यं व्यथितं मनः ॥ ३ ॥
स्फुरते नयनं सव्यं बाहुश्च हृदयं च मे ।दृष्ट्वा लक्ष्मण दूरे त्वां सीताविरहितं पथि ॥ ४ ॥
एवमुक्तस्तु सौमित्रिर्लक्ष्मणः शुभलक्षणः ।भूयो दुःखसमाविष्टो दुःखितं राममब्रवीत् ॥ ५ ॥
न स्वयं कामकारेण तां त्यक्त्वाहमिहागतः ।प्रचोदितस्तयैवोग्रैस्त्वत्सकाशमिहागतः ॥ ६ ॥
आर्येणेव परिक्रुष्टं हा सीते लक्ष्मणेति च ।परित्राहीति यद्वाक्यं मैथिल्यास्तच्छ्रुतिं गतम् ॥ ७ ॥
सा तमार्तस्वरं श्रुत्वा तव स्नेहेन मैथिली ।गच्छ गच्छेति मामाह रुदन्ती भयविह्वला ॥ ८ ॥
प्रचोद्यमानेन मया गच्छेति बहुशस्तया ।प्रत्युक्ता मैथिली वाक्यमिदं त्वत्प्रत्ययान्वितम् ॥ ९ ॥
न तत्पश्याम्यहं रक्षो यदस्य भयमावहेत् ।निर्वृता भव नास्त्येतत्केनाप्येवमुदाहृतम् ॥ १० ॥
विगर्हितं च नीचं च कथमार्योऽभिधास्यति ।त्राहीति वचनं सीते यस्त्रायेत्त्रिदशानपि ॥ ११ ॥
किंनिमित्तं तु केनापि भ्रातुरालम्ब्य मे स्वरम् ।विस्वरं व्याहृतं वाक्यं लक्ष्मण त्राहि मामिति ।न भवत्या व्यथा कार्या कुनारीजनसेविता ॥ १२ ॥
अलं वैक्लव्यमालम्ब्य स्वस्था भव निरुत्सुका ।न चास्ति त्रिषु लोकेषु पुमान्यो राघवं रणे ।जातो वा जायमानो वा संयुगे यः पराजयेत् ॥ १३ ॥
एवमुक्ता तु वैदेही परिमोहितचेतना ।उवाचाश्रूणि मुञ्चन्ती दारुणं मामिदं वचः ॥ १४ ॥
भावो मयि तवात्यर्थं पाप एव निवेशितः ।विनष्टे भ्रातरि प्राप्ते न च त्वं मामवाप्स्यसि ॥ १५ ॥
संकेताद्भरतेन त्वं रामं समनुगच्छसि ।क्रोशन्तं हि यथात्यर्थं नैनमभ्यवपद्यसे ॥ १६ ॥
रिपुः प्रच्छन्नचारी त्वं मदर्थमनुगच्छसि ।राघवस्यान्तरप्रेप्सुस्तथैनं नाभिपद्यसे ॥ १७ ॥
एवमुक्तो हि वैदेह्या संरब्धो रक्तलोचनः ।क्रोधात्प्रस्फुरमाणौष्ठ आश्रमादभिनिर्गतः ॥ १८ ॥
एवं ब्रुवाणं सौमित्रिं रामः संतापमोहितः ।अब्रवीद्दुष्कृतं सौम्य तां विना यत्त्वमागतः ॥ १९ ॥
जानन्नपि समर्थं मां रक्षसां विनिवारणे ।अनेन क्रोधवाक्येन मैथिल्या निःसृतो भवान् ॥ २० ॥
न हि ते परितुष्यामि त्यक्त्वा यद्यासि मैथिलीम् ।क्रुद्धायाः परुषं श्रुत्वा स्त्रिया यत्त्वमिहागतः ॥ २१ ॥
सर्वथा त्वपनीतं ते सीतया यत्प्रचोदितः ।क्रोधस्य वशमागम्य नाकरोः शासनं मम ॥ २२ ॥
असौ हि राक्षसः शेते शरेणाभिहतो मया ।मृगरूपेण येनाहमाश्रमादपवादितः ॥ २३ ॥
विकृष्य चापं परिधाय सायकं सलील बाणेन च ताडितो मया ।मार्गीं तनुं त्यज्य च विक्लवस्वरो बभूव केयूरधरः स राक्षसः ॥ २४ ॥
शराहतेनैव तदार्तया गिरा स्वरं ममालम्ब्य सुदूरसंश्रवम् ।उदाहृतं तद्वचनं सुदारुणं त्वमागतो येन विहाय मैथिलीम् ॥ २५ ॥
« »