Click on words to see what they mean.

सा तथोक्ता तु वैदेही निर्भया शोककर्षिता ।तृणमन्तरतः कृत्वा रावणं प्रत्यभाषत ॥ १ ॥
राजा दशरथो नाम धर्मसेतुरिवाचलः ।सत्यसन्धः परिज्ञातो यस्य पुत्रः स राघवः ॥ २ ॥
रामो नाम स धर्मात्मा त्रिषु लोकेषु विश्रुतः ।दीर्घबाहुर्विशालाक्षो दैवतं स पतिर्मम ॥ ३ ॥
इक्ष्वाकूणां कुले जातः सिंहस्कन्धो महाद्युतिः ।लक्ष्मणेन सह भ्रात्रा यस्ते प्राणां हरिष्यति ॥ ४ ॥
प्रत्यक्षं यद्यहं तस्य त्वया स्यां धर्षिता बलात् ।शयिता त्वं हतः संख्ये जनस्थाने यथा खरः ॥ ५ ॥
य एते राक्षसाः प्रोक्ता घोररूपा महाबलाः ।राघवे निर्विषाः सर्वे सुपर्णे पन्नगा यथा ॥ ६ ॥
तस्य ज्याविप्रमुक्तास्ते शराः काञ्चनभूषणाः ।शरीरं विधमिष्यन्ति गङ्गाकूलमिवोर्मयः ॥ ७ ॥
असुरैर्वा सुरैर्वा त्वं यद्यवधोऽसि रावण ।उत्पाद्य सुमहद्वैरं जीवंस्तस्य न मोक्ष्यसे ॥ ८ ॥
स ते जीवितशेषस्य राघवोऽन्तकरो बली ।पशोर्यूपगतस्येव जीवितं तव दुर्लभम् ॥ ९ ॥
यदि पश्येत्स रामस्त्वां रोषदीप्तेन चक्षुषा ।रक्षस्त्वमद्य निर्दग्धो गच्छेः सद्यः पराभवम् ॥ १० ॥
यश्चन्द्रं नभसो भूमौ पातयेन्नाशयेत वा ।सागरं शोषयेद्वापि स सीतां मोचयेदिह ॥ ११ ॥
गतायुस्त्वं गतश्रीको गतसत्त्वो गतेन्द्रियः ।लङ्का वैधव्यसंयुक्ता त्वत्कृतेन भविष्यति ॥ १२ ॥
न ते पापमिदं कर्म सुखोदर्कं भविष्यति ।याहं नीता विना भावं पतिपार्श्वात्त्वया वनात् ॥ १३ ॥
स हि दैवतसंयुक्तो मम भर्ता महाद्युतिः ।निर्भयो वीर्यमाश्रित्य शून्ये वसति दण्डके ॥ १४ ॥
स ते दर्पं बलं वीर्यमुत्सेकं च तथाविधम् ।अपनेष्यति गात्रेभ्यः शरवर्षेण संयुगे ॥ १५ ॥
यदा विनाशो भूतानां दृश्यते कालचोदितः ।तदा कार्ये प्रमाद्यन्ति नराः कालवशं गताः ॥ १६ ॥
मां प्रधृष्य स ते कालः प्राप्तोऽयं रक्षसाधम ।आत्मनो राक्षसानां च वधायान्तःपुरस्य च ॥ १७ ॥
न शक्या यज्ञमध्यस्था वेदिः स्रुग्भाण्ड मण्डिता ।द्विजातिमन्त्रसंपूता चण्डालेनावमर्दितुम् ॥ १८ ॥
इदं शरीरं निःसंज्ञं बन्ध वा घातयस्व वा ।नेदं शरीरं रक्ष्यं मे जीवितं वापि राक्षस ।न हि शक्ष्याम्युपक्रोशं पृथिव्यां दातुमात्मनः ॥ १९ ॥
एवमुक्त्वा तु वैदेही क्रोद्धात्सुपरुषं वचः ।रावणं मैथिली तत्र पुनर्नोवाच किंचन ॥ २० ॥
सीताया वचनं श्रुत्वा परुषं रोमहर्षणम् ।प्रत्युवाच ततः सीतां भयसंदर्शनं वचः ॥ २१ ॥
शृणु मैथिलि मद्वाक्यं मासान्द्वादश भामिनि ।कालेनानेन नाभ्येषि यदि मां चारुहासिनि ।ततस्त्वां प्रातराशार्थं सूदाश्छेत्स्यन्ति लेशशः ॥ २२ ॥
इत्युक्त्वा परुषं वाक्यं रावणः शत्रुरावणः ।राक्षसीश्च ततः क्रुद्ध इदं वचनमब्रवीत् ॥ २३ ॥
शीघ्रमेवं हि राक्षस्यो विकृता घोरदर्शनाः ।दर्पमस्या विनेष्यन्तु मांसशोणितभोजनाः ॥ २४ ॥
वचनादेव तास्तस्य विकृता घोरदर्शनाः ।कृतप्राञ्जलयो भूत्वा मैथिलीं पर्यवारयन् ॥ २५ ॥
स ताः प्रोवाच राजा तु रावणो घोरदर्शनः ।प्रचाल्य चरणोत्कर्षैर्दारयन्निव मेदिनीम् ॥ २६ ॥
अशोकवनिकामध्ये मैथिली नीयतामिति ।तत्रेयं रक्ष्यतां गूढमुष्माभिः परिवारिता ॥ २७ ॥
तत्रैनां तर्जनैर्घोरैः पुनः सान्त्वैश्च मैथिलीम् ।आनयध्वं वशं सर्वा वन्यां गजवधूमिव ॥ २८ ॥
इति प्रतिसमादिष्टा राक्षस्यो रावणेन ताः ।अशोकवनिकां जग्मुर्मैथिलीं परिगृह्य ताम् ॥ २९ ॥
सर्वकामफलैर्वृक्षैर्नानापुष्पफलैर्वृताम् ।सर्वकालमदैश्चापि द्विजैः समुपसेविताम् ॥ ३० ॥
सा तु शोकपरीताङ्गी मैथिली जनकात्मजा ।राक्षसी वशमापन्ना व्याघ्रीणां हरिणी यथा ॥ ३१ ॥
न विन्दते तत्र तु शर्म मैथिली विरूपनेत्राभिरतीव तर्जिता ।पतिं स्मरन्ती दयितं च देवरं विचेतनाभूद्भयशोकपीडिता ॥ ३२ ॥
« »