Click on words to see what they mean.

तमल्पजीवितं भूमौ स्फुरन्तं राक्षसाधिपः ।ददर्श गृध्रं पतितं समीपे राघवाश्रमात् ॥ १ ॥
सा तु ताराधिपमुखी रावणेन समीक्ष्य तम् ।गृध्रराजं विनिहतं विललाप सुदुःखिता ॥ २ ॥
निमित्तं लक्षणज्ञानं शकुनिस्वरदर्शनम् ।अवश्यं सुखदुःखेषु नराणां प्रतिदृश्यते ॥ ३ ॥
न नूनं राम जानासि महद्व्यसनमात्मजः ।धावन्ति नूनं काकुत्स्थ मदर्थं मृगपक्षिणः ॥ ४ ॥
त्राहि मामद्य काकुत्स्थ लक्ष्मणेति वराङ्गना ।सुसंत्रस्ता समाक्रन्दच्छृण्वतां तु यथान्तिके ॥ ५ ॥
तां क्लिष्टमाल्याभरणां विलपन्तीमनाथवत् ।अभ्यधावत वैदेहीं रावणो राक्षसाधिपः ॥ ६ ॥
तां लतामिव वेष्टन्तीमालिङ्गन्तीं महाद्रुमान् ।मुञ्च मुञ्चेति बहुशः प्रवदन्राक्षसाधिपः ॥ ७ ॥
क्रोशन्तीं राम रामेति रामेण रहितां वने ।जीवितान्ताय केशेषु जग्राहान्तकसंनिभः ॥ ८ ॥
प्रधर्षितायां वैदेह्यां बभूव सचराचरम् ।जगत्सर्वममर्यादं तमसान्धेन संवृतम् ॥ ९ ॥
दृष्ट्वा सीतां परामृष्टां दीनां दिव्येन चक्षुषा ।कृतं कार्यमिति श्रीमान्व्याजहार पितामहः ॥ १० ॥
प्रहृष्टा व्यथिताश्चासन्सर्वे ते परमर्षयः ।दृष्ट्वा सीतां परामृष्टां दण्डकारण्यवासिनः ॥ ११ ॥
स तु तां राम रामेति रुदन्तीं लक्ष्मणेति च ।जगामाकाशमादाय रावणो राक्षसाधिपः ॥ १२ ॥
तप्ताभरणसर्वाङ्गी पीतकौशेयवासनी ।रराज राजपुत्री तु विद्युत्सौदामनी यथा ॥ १३ ॥
उद्धूतेन च वस्त्रेण तस्याः पीतेन रावणः ।अधिकं परिबभ्राज गिरिर्दीप इवाग्निना ॥ १४ ॥
तस्याः परमकल्याण्यास्ताम्राणि सुरभीणि च ।पद्मपत्राणि वैदेह्या अभ्यकीर्यन्त रावणम् ॥ १५ ॥
तस्याः कौशेयमुद्धूतमाकाशे कनकप्रभम् ।बभौ चादित्यरागेण ताम्रमभ्रमिवातपे ॥ १६ ॥
तस्यास्तद्विमलं वक्त्रमाकाशे रावणाङ्कगम् ।न रराज विना रामं विनालमिव पङ्कजम् ॥ १७ ॥
बभूव जलदं नीलं भित्त्वा चन्द्र इवोदितः ।सुललाटं सुकेशान्तं पद्मगर्भाभमव्रणम् ।शुक्लैः सुविमलैर्दन्तैः प्रभावद्भिरलंकृतम् ॥ १८ ॥
रुदितं व्यपमृष्टास्त्रं चन्द्रवत्प्रियदर्शनम् ।सुनासं चारुताम्रौष्ठमाकाषे हाटकप्रभम् ॥ १९ ॥
राक्षसेन्द्रसमाधूतं तस्यास्तद्वचनं शुभम् ।शुशुभे न विना रामं दिवा चन्द्र इवोदितः ॥ २० ॥
सा हेमवर्णा नीलाङ्गं मैथिली राक्षसाधिपम् ।शुशुभे काञ्चनी काञ्ची नीलं मणिमिवाश्रिता ॥ २१ ॥
सा पद्मगौरी हेमाभा रावणं जनकात्मजा ।विद्युद्घनमिवाविश्य शुशुभे तप्तभूषणा ॥ २२ ॥
तस्या भूषणघोषेण वैदेह्या राक्षसाधिपः ।बभूव विमलो नीलः सघोष इव तोयदः ॥ २३ ॥
उत्तमाङ्गच्युता तस्याः पुष्पवृष्टिः समन्ततः ।सीताया ह्रियमाणायाः पपात धरणीतले ॥ २४ ॥
सा तु रावणवेगेन पुष्पवृष्टिः समन्ततः ।समाधूता दशग्रीवं पुनरेवाभ्यवर्तत ॥ २५ ॥
अभ्यवर्तत पुष्पाणां धारा वैश्रवणानुजम् ।नक्षत्रमालाविमला मेरुं नगमिवोत्तमम् ॥ २६ ॥
चरणान्नूपुरं भ्रष्टं वैदेह्या रत्नभूषितम् ।विद्युन्मण्डलसंकाशं पपात मधुरस्वनम् ॥ २७ ॥
तरुप्रवालरक्ता सा नीलाङ्गं राक्षसेश्वरम् ।प्राशोभयत वैदेही गजं कष्येव काञ्चनी ॥ २८ ॥
तां महोल्कामिवाकाशे दीप्यमानां स्वतेजसा ।जहाराकाशमाविश्य सीतां वैश्रवणानुजः ॥ २९ ॥
तस्यास्तान्यग्निवर्णानि भूषणानि महीतले ।सघोषाण्यवकीर्यन्त क्षीणास्तारा इवाम्बरात् ॥ ३० ॥
तस्याः स्तनान्तराद्भ्रष्टो हारस्ताराधिपद्युतिः ।वैदेह्या निपतन्भाति गङ्गेव गगनाच्च्युता ॥ ३१ ॥
उत्पात वाताभिहता नानाद्विज गणायुताः ।मा भैरिति विधूताग्रा व्याजह्रुरिव पादपाः ॥ ३२ ॥
नलिन्यो ध्वस्तकमलास्त्रस्तमीनजले चराः ।सखीमिव गतोत्साहां शोचन्तीव स्म मैथिलीम् ॥ ३३ ॥
समन्तादभिसंपत्य सिंहव्याघ्रमृगद्विजाः ।अन्वधावंस्तदा रोषात्सीताच्छायानुगामिनः ॥ ३४ ॥
जलप्रपातास्रमुखाः शृङ्गैरुच्छ्रितबाहवः ।सीतायां ह्रियमाणायां विक्रोशन्तीव पर्वताः ॥ ३५ ॥
ह्रियमाणां तु वैदेहीं दृष्ट्वा दीनो दिवाकरः ।प्रविध्वस्तप्रभः श्रीमानासीत्पाण्डुरमण्डलः ॥ ३६ ॥
नास्ति धर्मः कुतः सत्यं नार्जवं नानृशंसता ।यत्र रामस्य वैदेहीं भार्यां हरति रावणः ॥ ३७ ॥
इति सर्वाणि भूतानि गणशः पर्यदेवयन् ।वित्रस्तका दीनमुखा रुरुदुर्मृगपोतकाः ॥ ३८ ॥
उद्वीक्ष्योद्वीक्ष्य नयनैरास्रपाताविलेक्षणाः ।सुप्रवेपितगात्राश्च बभूवुर्वनदेवताः ॥ ३९ ॥
विक्रोशन्तीं दृढं सीतां दृष्ट्वा दुःखं तथा गताम् ।तां तु लक्ष्मण रामेति क्रोशन्तीं मधुरस्वराम् ॥ ४० ॥
अवेक्षमाणां बहुषो वैदेहीं धरणीतलम् ।स तामाकुलकेशान्तां विप्रमृष्टविशेषकाम् ।जहारात्मविनाशाय दशग्रीवो मनस्विनाम् ॥ ४१ ॥
ततस्तु सा चारुदती शुचिस्मिता विनाकृता बन्धुजनेन मैथिली ।अपश्यती राघवलक्ष्मणावुभौ विवर्णवक्त्रा भयभारपीडिता ॥ ४२ ॥
« »