Click on words to see what they mean.

तया परुषमुक्तस्तु कुपितो राघवानुजः ।स विकाङ्क्षन्भृशं रामं प्रतस्थे नचिरादिव ॥ १ ॥
तदासाद्य दशग्रीवः क्षिप्रमन्तरमास्थितः ।अभिचक्राम वैदेहीं परिव्राजकरूपधृक् ॥ २ ॥
श्लक्ष्णकाषायसंवीतः शिखी छत्री उपानही ।वामे चांसेऽवसज्याथ शुभे यष्टिकमण्डलू ।परिव्राजकरूपेण वैदेहीं समुपागमत् ॥ ३ ॥
तामाससादातिबलो भ्रातृभ्यां रहितां वने ।रहितां सूर्यचन्द्राभ्यां संध्यामिव महत्तमः ॥ ४ ॥
तामपश्यत्ततो बालां राजपुत्रीं यशस्विनीम् ।रोहिणीं शशिना हीनां ग्रहवद्भृशदारुणः ॥ ५ ॥
तमुग्रं पापकर्माणं जनस्थानरुहा द्रुमाः ।समीक्ष्य न प्रकम्पन्ते न प्रवाति च मारुतः ॥ ६ ॥
शीघ्रस्रोताश्च तं दृष्ट्वा वीक्षन्तं रक्तलोचनम् ।स्तिमितं गन्तुमारेभे भयाद्गोदावरी नदी ॥ ७ ॥
रामस्य त्वन्तरं प्रेप्सुर्दशग्रीवस्तदन्तरे ।उपतस्थे च वैदेहीं भिक्षुरूपेण रावणः ॥ ८ ॥
अभव्यो भव्यरूपेण भर्तारमनुशोचतीम् ।अभ्यवर्तत वैदेहीं चित्रामिव शनैश्चरः ॥ ९ ॥
स पापो भव्यरूपेण तृणैः कूप इवावृतः ।अतिष्ठत्प्रेक्ष्य वैदेहीं रामपत्नीं यशस्विनीम् ॥ १० ॥
शुभां रुचिरदन्तौष्ठीं पूर्णचन्द्रनिभाननाम् ।आसीनां पर्णशालायां बाष्पशोकाभिपीडिताम् ॥ ११ ॥
स तां पद्मपलाशाक्षीं पीतकौशेयवासिनीम् ।अभ्यगच्छत वैदेहीं दुष्टचेता निशाचरः ॥ १२ ॥
स मन्मथशराविष्टो ब्रह्मघोषमुदीरयन् ।अब्रवीत्प्रश्रितं वाक्यं रहिते राक्षसाधिपः ॥ १३ ॥
तामुत्तमां त्रिलोकानां पद्महीनामिव श्रियम् ।विभ्राजमानां वपुषा रावणः प्रशशंस ह ॥ १४ ॥
का त्वं काञ्चनवर्णाभे पीतकौशेयवासिनि ।कमलानां शुभां मालां पद्मिनीव च बिभ्रती ॥ १५ ॥
ह्रीः श्रीः कीर्तिः शुभा लक्ष्मीरप्सरा वा शुभानने ।भूतिर्वा त्वं वरारोहे रतिर्वा स्वैरचारिणी ॥ १६ ॥
समाः शिखरिणः स्निग्धाः पाण्डुरा दशनास्तव ।विशाले विमले नेत्रे रक्तान्ते कृष्णतारके ॥ १७ ॥
विशालं जघनं पीनमूरू करिकरोपमौ ।एतावुपचितौ वृत्तौ सहितौ संप्रगल्भितौ ॥ १८ ॥
पीनोन्नतमुखौ कान्तौ स्निग्धतालफलोपमौ ।मणिप्रवेकाभरणौ रुचिरौ ते पयोधरौ ॥ १९ ॥
चारुस्मिते चारुदति चारुनेत्रे विलासिनि ।मनो हरसि मे रामे नदीकूलमिवाम्भसा ॥ २० ॥
करान्तमितमध्यासि सुकेशी संहतस्तनी ।नैव देवी न गन्धर्वी न यक्षी न च किंनरी ॥ २१ ॥
नैवंरूपा मया नारी दृष्टपूर्वा महीतले ।इह वासश्च कान्तारे चित्तमुन्माथयन्ति मे ॥ २२ ॥
सा प्रतिक्राम भद्रं ते न त्वं वस्तुमिहार्हसि ।राक्षसानामयं वासो घोराणां कामरूपिणाम् ॥ २३ ॥
प्रासादाग्र्याणि रम्याणि नगरोपवनानि च ।संपन्नानि सुगन्धीनि युक्तान्याचरितुं त्वया ॥ २४ ॥
वरं माल्यं वरं पानं वरं वस्त्रं च शोभने ।भर्तारं च वरं मन्ये त्वद्युक्तमसितेक्षणे ॥ २५ ॥
का त्वं भवसि रुद्राणां मरुतां वा शुचिस्मिते ।वसूनां वा वरारोहे देवता प्रतिभासि मे ॥ २६ ॥
नेह गच्छन्ती गन्धर्वा न देवा न च किंनराः ।राक्षसानामयं वासः कथं नु त्वमिहागता ॥ २७ ॥
इह शाखामृगाः सिंहा द्वीपिव्याघ्रमृगास्तथा ।ऋक्षास्तरक्षवः कङ्काः कथं तेभ्यो न बिभ्यसे ॥ २८ ॥
मदान्वितानां घोराणां कुञ्जराणां तरस्विनाम् ।कथमेका महारण्ये न बिभेषि वनानने ॥ २९ ॥
कासि कस्य कुतश्च त्वं किंनिमित्तं च दण्डकान् ।एका चरसि कल्याणि घोरान्राक्षससेवितान् ॥ ३० ॥
इति प्रशस्ता वैदेही रावणेन दुरात्मना ।द्विजातिवेषेण हि तं दृष्ट्वा रावणमागतम् ।सर्वैरतिथिसत्कारैः पूजयामास मैथिली ॥ ३१ ॥
उपानीयासनं पूर्वं पाद्येनाभिनिमन्त्र्य च ।अब्रवीत्सिद्धमित्येव तदा तं सौम्यदर्शनम् ॥ ३२ ॥
द्विजातिवेषेण समीक्ष्य मैथिली तमागतं पात्रकुसुम्भधारिणम् ।अशक्यमुद्द्वेष्टुमुपायदर्शनान्न्यमन्त्रयद्ब्राह्मणवद्यथागतम् ॥ ३३ ॥
इयं बृसी ब्राह्मण काममास्यतामिदं च पाद्यं प्रतिगृह्यतामिति ।इदं च सिद्धं वनजातमुत्तमं त्वदर्थमव्यग्रमिहोपभुज्यताम् ॥ ३४ ॥
निमन्त्र्यमाणः प्रतिपूर्णभाषिणीं नरेन्द्रपत्नीं प्रसमीक्ष्य मैथिलीम् ।प्रहस्य तस्या हरणे धृतं मनः समर्पयामास वधाय रावणः ॥ ३५ ॥
ततः सुवेषं मृगया गतं पतिं प्रतीक्षमाणा सहलक्ष्मणं तदा ।निरीक्षमाणा हरितं ददर्श तन्महद्वनं नैव तु रामलक्ष्मणौ ॥ ३६ ॥
« »