Click on words to see what they mean.

आर्तस्वरं तु तं भर्तुर्विज्ञाय सदृशं वने ।उवाच लक्ष्मणं सीता गच्छ जानीहि राघवम् ॥ १ ॥
न हि मे जीवितं स्थाने हृदयं वावतिष्ठते ।क्रोशतः परमार्तस्य श्रुतः शब्दो मया भृशम् ॥ २ ॥
आक्रन्दमानं तु वने भ्रातरं त्रातुमर्हसि ।तं क्षिप्रमभिधाव त्वं भ्रातरं शरणैषिणम् ॥ ३ ॥
रक्षसां वशमापन्नं सिंहानामिव गोवृषम् ।न जगाम तथोक्तस्तु भ्रातुराज्ञाय शासनम् ॥ ४ ॥
तमुवाच ततस्तत्र कुपिता जनकात्मजा ।सौमित्रे मित्ररूपेण भ्रातुस्त्वमसि शत्रुवत् ॥ ५ ॥
यस्त्वमस्यामवस्थायां भ्रातरं नाभिपद्यसे ।इच्छसि त्वं विनश्यन्तं रामं लक्ष्मण मत्कृते ॥ ६ ॥
व्यसनं ते प्रियं मन्ये स्नेहो भ्रातरि नास्ति ते ।तेन तिष्ठसि विस्रब्धस्तमपश्यन्महाद्युतिम् ॥ ७ ॥
किं हि संशयमापन्ने तस्मिन्निह मया भवेत् ।कर्तव्यमिह तिष्ठन्त्या यत्प्रधानस्त्वमागतः ॥ ८ ॥
इति ब्रुवाणं वैदेहीं बाष्पशोकपरिप्लुताम् ।अब्रवील्लक्ष्मणस्त्रस्तां सीतां मृगवधूमिव ॥ ९ ॥
देवि देवमनुष्येषु गन्धर्वेषु पतत्रिषु ।राक्षसेषु पिशाचेषु किंनरेषु मृगेषु च ॥ १० ॥
दानवेषु च घोरेषु न स विद्येत शोभने ।यो रामं प्रतियुध्येत समरे वासवोपमम् ॥ ११ ॥
अवध्यः समरे रामो नैवं त्वं वक्तुमर्हसि ।न त्वामस्मिन्वने हातुमुत्सहे राघवं विना ॥ १२ ॥
अनिवार्यं बलं तस्य बलैर्बलवतामपि ।त्रिभिर्लोकैः समुद्युक्तैः सेश्वरैः सामरैरपि ॥ १३ ॥
हृदयं निर्वृतं तेऽस्तु संतापस्त्यज्यतामयम् ।आगमिष्यति ते भर्ता शीघ्रं हत्वा मृगोत्तमम् ॥ १४ ॥
न स तस्य स्वरो व्यक्तं न कश्चिदपि दैवतः ।गन्धर्वनगरप्रख्या माया सा तस्य रक्षसः ॥ १५ ॥
न्यासभूतासि वैदेहि न्यस्ता मयि महात्मना ।रामेण त्वं वरारोहे न त्वां त्यक्तुमिहोत्सहे ॥ १६ ॥
कृतवैराश्च कल्याणि वयमेतैर्निशाचरैः ।खरस्य निधने देवि जनस्थानवधं प्रति ॥ १७ ॥
राक्षसा विधिना वाचो विसृजन्ति महावने ।हिंसाविहारा वैदेहि न चिन्तयितुमर्हसि ॥ १८ ॥
लक्ष्मणेनैवमुक्ता तु क्रुद्धा संरक्तलोचना ।अब्रवीत्परुषं वाक्यं लक्ष्मणं सत्यवादिनम् ॥ १९ ॥
अनार्य करुणारम्भ नृशंस कुलपांसन ।अहं तव प्रियं मन्ये तेनैतानि प्रभाषसे ॥ २० ॥
नैतच्चित्रं सपत्नेषु पापं लक्ष्मण यद्भवेत् ।त्वद्विधेषु नृशंसेषु नित्यं प्रच्छन्नचारिषु ॥ २१ ॥
सुदुष्टस्त्वं वने राममेकमेकोऽनुगच्छसि ।मम हेतोः प्रतिच्छन्नः प्रयुक्तो भरतेन वा ॥ २२ ॥
कथमिन्दीवरश्यामं रामं पद्मनिभेक्षणम् ।उपसंश्रित्य भर्तारं कामयेयं पृथग्जनम् ॥ २३ ॥
समक्षं तव सौमित्रे प्राणांस्त्यक्ष्ये न संशयः ।रामं विना क्षणमपि न हि जीवामि भूतले ॥ २४ ॥
इत्युक्तः परुषं वाक्यं सीतया सोमहर्षणम् ।अब्रवील्लक्ष्मणः सीतां प्राञ्जलिर्विजितेन्द्रियः ॥ २५ ॥
उत्तरं नोत्सहे वक्तुं दैवतं भवती मम ।वाक्यमप्रतिरूपं तु न चित्रं स्त्रीषु मैथिलि ॥ २६ ॥
स्वभावस्त्वेष नारीणामेषु लोकेषु दृश्यते ।विमुक्तधर्माश्चपलास्तीक्ष्णा भेदकराः स्त्रियः ॥ २७ ॥
उपशृण्वन्तु मे सर्वे साक्षिभूता वनेचराः ।न्यायवादी यथा वाक्यमुक्तोऽहं परुषं त्वया ॥ २८ ॥
धिक्त्वामद्य प्रणश्य त्वं यन्मामेवं विशङ्कसे ।स्त्रीत्वाद्दुष्टस्वभावेन गुरुवाक्ये व्यवस्थितम् ॥ २९ ॥
गमिष्ये यत्र काकुत्स्थः स्वस्ति तेऽस्तु वरानने ।रक्षन्तु त्वां विशालाक्षि समग्रा वनदेवताः ॥ ३० ॥
निमित्तानि हि घोराणि यानि प्रादुर्भवन्ति मे ।अपि त्वां सह रामेण पश्येयं पुनरागतः ॥ ३१ ॥
लक्ष्मणेनैवमुक्ता तु रुदती जनकात्मजा ।प्रत्युवाच ततो वाक्यं तीव्रं बाष्पपरिप्लुता ॥ ३२ ॥
गोदावरीं प्रवेक्ष्यामि विना रामेण लक्ष्मण ।आबन्धिष्येऽथ वा त्यक्ष्ये विषमे देहमात्मनः ॥ ३३ ॥
पिबामि वा विषं तीक्ष्णं प्रवेक्ष्यामि हुताशनम् ।न त्वहं राघवादन्यं पदापि पुरुषं स्पृशे ॥ ३४ ॥
इति लक्ष्मणमाक्रुश्य सीता दुःखसमन्विता ।पाणिभ्यां रुदती दुःखादुदरं प्रजघान ह ॥ ३५ ॥
तामार्तरूपां विमना रुदन्तीं सौमित्रिरालोक्य विशालनेत्राम् ।आश्वासयामास न चैव भर्तुस्तं भ्रातरं किंचिदुवाच सीता ॥ ३६ ॥
ततस्तु सीतामभिवाद्य लक्ष्मणः कृताञ्जलिः किंचिदभिप्रणम्य ।अवेक्षमाणो बहुशश्च मैथिलीं जगाम रामस्य समीपमात्मवान् ॥ ३७ ॥
« »