Click on words to see what they mean.

सा तं संप्रेक्ष्य सुश्रोणी कुसुमानि विचिन्वती ।हेमराजतवर्णाभ्यां पार्श्वाभ्यामुपशोभितम् ॥ १ ॥
प्रहृष्टा चानवद्याङ्गी मृष्टहाटकवर्णिनी ।भर्तारमपि चाक्रन्दल्लक्ष्मणं चैव सायुधम् ॥ २ ॥
तयाहूतौ नरव्याघ्रौ वैदेह्या रामलक्ष्मणौ ।वीक्षमाणौ तु तं देशं तदा ददृशतुर्मृगम् ॥ ३ ॥
शङ्कमानस्तु तं दृष्ट्वा लक्ष्मणो राममब्रवीत् ।तमेवैनमहं मन्ये मारीचं राक्षसं मृगम् ॥ ४ ॥
चरन्तो मृगयां हृष्टाः पापेनोपाधिना वने ।अनेन निहता राम राजानः कामरूपिणा ॥ ५ ॥
अस्य मायाविदो मायामृगरूपमिदं कृतम् ।भानुमत्पुरुषव्याघ्र गन्धर्वपुरसंनिभम् ॥ ६ ॥
मृगो ह्येवंविधो रत्नविचित्रो नास्ति राघव ।जगत्यां जगतीनाथ मायैषा हि न संशयः ॥ ७ ॥
एवं ब्रुवाणं काकुत्स्थं प्रतिवार्य शुचिस्मिता ।उवाच सीता संहृष्टा छद्मना हृतचेतना ॥ ८ ॥
आर्यपुत्राभिरामोऽसौ मृगो हरति मे मनः ।आनयैनं महाबाहो क्रीडार्थं नो भविष्यति ॥ ९ ॥
इहाश्रमपदेऽस्माकं बहवः पुण्यदर्शनाः ।मृगाश्चरन्ति सहिताश्चमराः सृमरास्तथा ॥ १० ॥
ऋक्षाः पृषतसंघाश्च वानराः किंनरास्तथा ।विचरन्ति महाबाहो रूपश्रेष्ठा महाबलाः ॥ ११ ॥
न चास्य सदृशो राजन्दृष्टपूर्वो मृगः पुरा ।तेजसा क्षमया दीप्त्या यथायं मृगसत्तमः ॥ १२ ॥
नानावर्णविचित्राङ्गो रत्नबिन्दुसमाचितः ।द्योतयन्वनमव्यग्रं शोभते शशिसंनिभः ॥ १३ ॥
अहो रूपमहो लक्ष्मीः स्वरसंपच्च शोभना ।मृगोऽद्भुतो विचित्रोऽसौ हृदयं हरतीव मे ॥ १४ ॥
यदि ग्रहणमभ्येति जीवन्नेव मृगस्तव ।आश्चर्यभूतं भवति विस्मयं जनयिष्यति ॥ १५ ॥
समाप्तवनवासानां राज्यस्थानां च नः पुनः ।अन्तःपुरविभूषार्थो मृग एष भविष्यति ॥ १६ ॥
भरतस्यार्यपुत्रस्य श्वश्रूणां मम च प्रभो ।मृगरूपमिदं दिव्यं विस्मयं जनयिष्यति ॥ १७ ॥
जीवन्न यदि तेऽभ्येति ग्रहणं मृगसत्तमः ।अजिनं नरशार्दूल रुचिरं मे भविष्यति ॥ १८ ॥
निहतस्यास्य सत्त्वस्य जाम्बूनदमयत्वचि ।शष्पबृस्यां विनीतायामिच्छाम्यहमुपासितुम् ॥ १९ ॥
कामवृत्तमिदं रौद्रं स्त्रीणामसदृशं मतम् ।वपुषा त्वस्य सत्त्वस्य विस्मयो जनितो मम ॥ २० ॥
तेन काञ्चनरोम्णा तु मणिप्रवरशृङ्गिणा ।तरुणादित्यवर्णेन नक्षत्रपथवर्चसा ।बभूव राघवस्यापि मनो विस्मयमागतम् ॥ २१ ॥
एवं सीतावचः श्रुत्वा दृष्ट्वा च मृगमद्भुतम् ।उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः ॥ २२ ॥
पश्य लक्ष्मण वैदेह्याः स्पृहां मृगगतामिमाम् ।रूपश्रेष्ठतया ह्येष मृगोऽद्य न भविष्यति ॥ २३ ॥
न वने नन्दनोद्देशे न चैत्ररथसंश्रये ।कुतः पृथिव्यां सौमित्रे योऽस्य कश्चित्समो मृगः ॥ २४ ॥
प्रतिलोमानुलोमाश्च रुचिरा रोमराजयः ।शोभन्ते मृगमाश्रित्य चित्राः कनकबिन्दुभिः ॥ २५ ॥
पश्यास्य जृम्भमाणस्य दीप्तामग्निशिखोपमाम् ।जिह्वां मुखान्निःसरन्तीं मेघादिव शतह्रदाम् ॥ २६ ॥
मसारगल्वर्कमुखः शङ्खमुक्तानिभोदरः ।कस्य नामानिरूप्योऽसौ न मनो लोभयेन्मृगः ॥ २७ ॥
कस्य रूपमिदं दृष्ट्वा जाम्बूनदमयप्रभम् ।नानारत्नमयं दिव्यं न मनो विस्मयं व्रजेत् ॥ २८ ॥
मांसहेतोरपि मृगान्विहारार्थं च धन्विनः ।घ्नन्ति लक्ष्मण राजानो मृगयायां महावने ॥ २९ ॥
धनानि व्यवसायेन विचीयन्ते महावने ।धातवो विविधाश्चापि मणिरत्नसुवर्णिनः ॥ ३० ॥
तत्सारमखिलं नॄणां धनं निचयवर्धनम् ।मनसा चिन्तितं सर्वं यथा शुक्रस्य लक्ष्मण ॥ ३१ ॥
अर्थी येनार्थकृत्येन संव्रजत्यविचारयन् ।तमर्थमर्थशास्त्रज्ञः प्राहुरर्थ्याश्च लक्ष्मण ॥ ३२ ॥
एतस्य मृगरत्नस्य परार्ध्ये काञ्चनत्वचि ।उपवेक्ष्यति वैदेही मया सह सुमध्यमा ॥ ३३ ॥
न कादली न प्रियकी न प्रवेणी न चाविकी ।भवेदेतस्य सदृशी स्पर्शनेनेति मे मतिः ॥ ३४ ॥
एष चैव मृगः श्रीमान्यश्च दिव्यो नभश्चरः ।उभावेतौ मृगौ दिव्यौ तारामृगमहीमृगौ ॥ ३५ ॥
यदि वायं तथा यन्मां भवेद्वदसि लक्ष्मण ।मायैषा राक्षसस्येति कर्तव्योऽस्य वधो मया ॥ ३६ ॥
एतेन हि नृशंसेन मारीचेनाकृतात्मना ।वने विचरता पूर्वं हिंसिता मुनिपुंगवाः ॥ ३७ ॥
उत्थाय बहवो येन मृगयायां जनाधिपाः ।निहताः परमेष्वासास्तस्माद्वध्यस्त्वयं मृगः ॥ ३८ ॥
पुरस्तादिह वातापिः परिभूय तपस्विनः ।उदरस्थो द्विजान्हन्ति स्वगर्भोऽश्वतरीमिव ॥ ३९ ॥
स कदाचिच्चिराल्लोके आससाद महामुनिम् ।अगस्त्यं तेजसा युक्तं भक्ष्यस्तस्य बभूव ह ॥ ४० ॥
समुत्थाने च तद्रूपं कर्तुकामं समीक्ष्य तम् ।उत्स्मयित्वा तु भगवान्वातापिमिदमब्रवीत् ॥ ४१ ॥
त्वयाविगण्य वातापे परिभूताश्च तेजसा ।जीवलोके द्विजश्रेष्ठास्तस्मादसि जरां गतः ॥ ४२ ॥
एवं तन्न भवेद्रक्षो वातापिरिव लक्ष्मण ।मद्विधं योऽतिमन्येत धर्मनित्यं जितेन्द्रियम् ॥ ४३ ॥
भवेद्धतोऽयं वातापिरगस्त्येनेव मा गतिः ।इह त्वं भव संनद्धो यन्त्रितो रक्ष मैथिलीम् ॥ ४४ ॥
अस्यामायत्तमस्माकं यत्कृत्यं रघुनन्दन ।अहमेनं वधिष्यामि ग्रहीष्याम्यथ वा मृगम् ॥ ४५ ॥
यावद्गच्छामि सौमित्रे मृगमानयितुं द्रुतम् ।पश्य लक्ष्मण वैदेहीं मृगत्वचि गतस्पृहाम् ॥ ४६ ॥
त्वचा प्रधानया ह्येष मृगोऽद्य न भविष्यति ।अप्रमत्तेन ते भाव्यमाश्रमस्थेन सीतया ॥ ४७ ॥
यावत्पृषतमेकेन सायकेन निहन्म्यहम् ।हत्वैतच्चर्म आदाय शीघ्रमेष्यामि लक्ष्मण ॥ ४८ ॥
प्रदक्षिणेनातिबलेन पक्षिणा जटायुषा बुद्धिमता च लक्ष्मण ।भवाप्रमत्तः प्रतिगृह्य मैथिलीं प्रतिक्षणं सर्वत एव शङ्कितः ॥ ४९ ॥
« »