Click on words to see what they mean.

एवमुक्त्वा तु परुषं मारीचो रावणं ततः ।गच्छावेत्यब्रवीद्दीनो भयाद्रात्रिंचरप्रभोः ॥ १ ॥
दृष्टश्चाहं पुनस्तेन शरचापासिधारिणा ।मद्वधोद्यतशस्त्रेण विनष्टं जीवितं च मे ॥ २ ॥
किं तु कर्तुं मया शक्यमेवं त्वयि दुरात्मनि ।एष गच्छाम्यहं तात स्वस्ति तेऽस्तु निशाचर ॥ ३ ॥
प्रहृष्टस्त्वभवत्तेन वचनेन स राक्षसः ।परिष्वज्य सुसंश्लिष्टमिदं वचनमब्रवीत् ॥ ४ ॥
एतच्छौण्डीर्ययुक्तं ते मच्छन्दादिव भाषितम् ।इदानीमसि मारीचः पूर्वमन्यो निशाचरः ॥ ५ ॥
आरुह्यतामयं शीघ्रं खगो रत्नविभूषितः ।मया सह रथो युक्तः पिशाचवदनैः खरैः ॥ ६ ॥
ततो रावणमारीचौ विमानमिव तं रथम् ।आरुह्य ययतुः शीघ्रं तस्मादाश्रममण्डलात् ॥ ७ ॥
तथैव तत्र पश्यन्तौ पत्तनानि वनानि च ।गिरींश्च सरितः सर्वा राष्ट्राणि नगराणि च ॥ ८ ॥
समेत्य दण्डकारण्यं राघवस्याश्रमं ततः ।ददर्श सहमरीचो रावणो राक्षसाधिपः ॥ ९ ॥
अवतीर्य रथात्तस्मात्ततः काञ्चनभूषणात् ।हस्ते गृहीत्वा मारीचं रावणो वाक्यमब्रवीत् ॥ १० ॥
एतद्रामाश्रमपदं दृश्यते कदलीवृतम् ।क्रियतां तत्सखे शीघ्रं यदर्थं वयमागताः ॥ ११ ॥
स रावणवचः श्रुत्वा मारीचो राक्षसस्तदा ।मृगो भूत्वाश्रमद्वारि रामस्य विचचार ह ॥ १२ ॥
मणिप्रवरशृङ्गाग्रः सितासितमुखाकृतिः ।रक्तपद्मोत्पलमुख इन्द्रनीलोत्पलश्रवाः ॥ १३ ॥
किंचिदभ्युन्नत ग्रीव इन्द्रनीलनिभोदरः ।मधूकनिभपार्श्वश्च कञ्जकिञ्जल्कसंनिभः ॥ १४ ॥
वैदूर्यसंकाशखुरस्तनुजङ्घः सुसंहतः ।इन्द्रायुधसवर्णेन पुच्छेनोर्ध्वं विराजितः ॥ १५ ॥
मनोहरस्निग्धवर्णो रत्नैर्नानाविधैर्वृतः ।क्षणेन राक्षसो जातो मृगः परमशोभनः ॥ १६ ॥
वनं प्रज्वलयन्रम्यं रामाश्रमपदं च तत् ।मनोहरं दर्शनीयं रूपं कृत्वा स राक्षसः ॥ १७ ॥
प्रलोभनार्थं वैदेह्या नानाधातुविचित्रितम् ।विचरन्गच्छते सम्यक्शाद्वलानि समन्ततः ॥ १८ ॥
रूप्यबिन्दुशतैश्चित्रो भूत्वा च प्रियदर्शनः ।विटपीनां किसलयान्भङ्क्त्वादन्विचचार ह ॥ १९ ॥
कदलीगृहकं गत्वा कर्णिकारानितस्ततः ।समाश्रयन्मन्दगतिः सीतासंदर्शनं तदा ॥ २० ॥
राजीवचित्रपृष्ठः स विरराज महामृगः ।रामाश्रमपदाभ्याशे विचचार यथासुखम् ॥ २१ ॥
पुनर्गत्वा निवृत्तश्च विचचार मृगोत्तमः ।गत्वा मुहूर्तं त्वरया पुनः प्रतिनिवर्तते ॥ २२ ॥
विक्रीडंश्च पुनर्भूमौ पुनरेव निषीदति ।आश्रमद्वारमागम्य मृगयूथानि गच्छति ॥ २३ ॥
मृगयूथैरनुगतः पुनरेव निवर्तते ।सीतादर्शनमाकाङ्क्षन्राक्षसो मृगतां गतः ॥ २४ ॥
परिभ्रमति चित्राणि मण्डलानि विनिष्पतन् ।समुद्वीक्ष्य च सर्वे तं मृगा येऽन्ये वनेचराः ॥ २५ ॥
उपगम्य समाघ्राय विद्रवन्ति दिशो दश ।राक्षसः सोऽपि तान्वन्यान्मृगान्मृगवधे रतः ॥ २६ ॥
प्रच्छादनार्थं भावस्य न भक्षयति संस्पृशन् ।तस्मिन्नेव ततः काले वैदेही शुभलोचना ॥ २७ ॥
कुसुमापचये व्यग्रा पादपानत्यवर्तत ।कर्णिकारानशोकांश्च चूटांश्च मदिरेक्षणा ॥ २८ ॥
कुसुमान्यपचिन्वन्ती चचार रुचिरानना ।अनर्हारण्यवासस्य सा तं रत्नमयं मृगम् ।मुक्तामणिविचित्राङ्गं ददर्श परमाङ्गना ॥ २९ ॥
तं वै रुचिरदण्तौष्ठं रूप्यधातुतनूरुहम् ।विस्मयोत्फुल्लनयना सस्नेहं समुदैक्षत ॥ ३० ॥
स च तां रामदयितां पश्यन्मायामयो मृगः ।विचचार ततस्तत्र दीपयन्निव तद्वनम् ॥ ३१ ॥
अदृष्टपूर्वं दृष्ट्वा तं नानारत्नमयं मृगम् ।विस्मयं परमं सीता जगाम जनकात्मजा ॥ ३२ ॥
« »