Click on words to see what they mean.

ततः शूर्पणखा वाक्यं तच्छ्रुत्वा रोमहर्षणम् ।सचिवानभ्यनुज्ञाय कार्यं बुद्ध्वा जगाम ह ॥ १ ॥
तत्कार्यमनुगम्याथ यथावदुपलभ्य च ।दोषाणां च गुणानां च संप्रधार्य बलाबलम् ॥ २ ॥
इति कर्तव्यमित्येव कृत्वा निश्चयमात्मनः ।स्थिरबुद्धिस्ततो रम्यां यानशालां जगाम ह ॥ ३ ॥
यानशालां ततो गत्वा प्रच्छन्नं राक्षसाधिपः ।सूतं संचोदयामास रथः संयुज्यतामिति ॥ ४ ॥
एवमुक्तः क्षणेनैव सारथिर्लघुविक्रमः ।रथं संयोजयामास तस्याभिमतमुत्तमम् ॥ ५ ॥
काञ्चनं रथमास्थाय कामगं रत्नभूषितम् ।पिशाचवदनैर्युक्तं खरैः कनकभूषणैः ॥ ६ ॥
मेघप्रतिमनादेन स तेन धनदानुजः ।राक्षसाधिपतिः श्रीमान्ययौ नदनदीपतिम् ॥ ७ ॥
स श्वेतबालव्यसनः श्वेतच्छत्रो दशाननः ।स्निग्धवैदूर्यसंकाशस्तप्तकाञ्चनभूषणः ॥ ८ ॥
दशास्यो विंशतिभुजो दर्शनीय परिच्छदः ।त्रिदशारिर्मुनीन्द्रघ्नो दशशीर्ष इवाद्रिराट् ॥ ९ ॥
कामगं रथमास्थाय शुशुभे राक्षसाधिपः ।विद्युन्मण्डलवान्मेघः सबलाक इवाम्बरे ॥ १० ॥
सशैलं सागरानूपं वीर्यवानवलोकयन् ।नानापुष्पफलैर्वृक्षैरनुकीर्णं सहस्रशः ॥ ११ ॥
शीतमङ्गलतोयाभिः पद्मिनीभिः समन्ततः ।विशालैराश्रमपदैर्वेदिमद्भिः समावृतम् ॥ १२ ॥
कदल्याढकिसंबाधं नालिकेरोपशोभितम् ।सालैस्तालैस्तमालैश्च तरुभिश्च सुपुष्पितैः ॥ १३ ॥
अत्यन्तनियताहारैः शोभितं परमर्षिभिः ।नागैः सुपर्णैर्गन्धर्वैः किंनरैश्च सहस्रशः ॥ १४ ॥
जितकामैश्च सिद्धैश्च चामणैश्चोपशोभितम् ।आजैर्वैखानसैर्माषैर्वालखिल्यैर्मरीचिपैः ॥ १५ ॥
दिव्याभरणमाल्याभिर्दिव्यरूपाभिरावृतम् ।क्रीडा रतिविधिज्ञाभिरप्सरोभिः सहस्रशः ॥ १६ ॥
सेवितं देवपत्नीभिः श्रीमतीभिः श्रिया वृतम् ।देवदानवसंघैश्च चरितं त्वमृताशिभिः ॥ १७ ॥
हंसक्रौञ्चप्लवाकीर्णं सारसैः संप्रणादितम् ।वैदूर्यप्रस्तरं रम्यं स्निग्धं सागरतेजसा ॥ १८ ॥
पाण्डुराणि विशालानि दिव्यमाल्ययुतानि च ।तूर्यगीताभिजुष्टानि विमानानि समन्ततः ॥ १९ ॥
तपसा जितलोकानां कामगान्यभिसंपतन् ।गन्धर्वाप्सरसश्चैव ददर्श धनदानुजः ॥ २० ॥
निर्यासरसमूलानां चन्दनानां सहस्रशः ।वनानि पश्यन्सौम्यानि घ्राणतृप्तिकराणि च ॥ २१ ॥
अगरूणां च मुख्यानां वनान्युपवनानि च ।तक्कोलानां च जात्यानां फलानां च सुगन्धिनाम् ॥ २२ ॥
पुष्पाणि च तमालस्य गुल्मानि मरिचस्य च ।मुक्तानां च समूहानि शुष्यमाणानि तीरतः ॥ २३ ॥
शङ्खानां प्रस्तरं चैव प्रवालनिचयं तथा ।काञ्चनानि च शैलानि राजतानि च सर्वशः ॥ २४ ॥
प्रस्रवाणि मनोज्ञानि प्रसन्नानि ह्रदानि च ।धनधान्योपपन्नानि स्त्रीरत्नैरावृतानि च ॥ २५ ॥
हस्त्यश्वरथगाढानि नगराण्यवलोकयन् ।तं समं सर्वतः स्निग्धं मृदुसंस्पर्शमारुतम् ॥ २६ ॥
अनूपं सिन्धुराजस्य ददर्श त्रिदिवोपमम् ।तत्रापश्यत्स मेघाभं न्यग्रोधमृषिभिर्वृतम् ॥ २७ ॥
समन्ताद्यस्य ताः शाखाः शतयोजनमायताः ।यस्य हस्तिनमादाय महाकायं च कच्चपम् ।भक्षार्थं गरुडः शाखामाजगाम महाबलः ॥ २८ ॥
तस्य तां सहसा शाखां भारेण पतगोत्तमः ।सुपर्णः पर्णबहुलां बभञ्जाथ महाबलः ॥ २९ ॥
तत्र वैखानसा माषा वालखिल्या मरीचिपाः ।अजा बभूवुर्धूम्राश्च संगताः परमर्षयः ॥ ३० ॥
तेषां दयार्थं गरुडस्तां शाखां शतयोजनाम् ।जगामादाय वेगेन तौ चोभौ गजकच्छपौ ॥ ३१ ॥
एकपादेन धर्मात्मा भक्षयित्वा तदामिषम् ।निषादविषयं हत्वा शाखया पतगोत्तमः ।प्रहर्षमतुलं लेभे मोक्षयित्वा महामुनीन् ॥ ३२ ॥
स तेनैव प्रहर्षेण द्विगुणीकृतविक्रमः ।अमृतानयनार्थं वै चकार मतिमान्मतिम् ॥ ३३ ॥
अयोजालानि निर्मथ्य भित्त्वा रत्नगृहं वरम् ।महेन्द्रभवनाद्गुप्तमाजहारामृतं ततः ॥ ३४ ॥
तं महर्षिगणैर्जुष्टं सुपर्णकृतलक्षणम् ।नाम्ना सुभद्रं न्यग्रोधं ददर्श धनदानुजः ॥ ३५ ॥
तं तु गत्वा परं पारं समुद्रस्य नदीपतेः ।ददर्शाश्रममेकान्ते पुण्ये रम्ये वनान्तरे ॥ ३६ ॥
तत्र कृष्णाजिनधरं जटावल्कलधारिणम् ।ददर्श नियताहारं मारीचं नाम राक्षसं ॥ ३७ ॥
स रावणः समागम्य विधिवत्तेन रक्षसा ।ततः पश्चादिदं वाक्यमब्रवीद्वाक्यकोविदः ॥ ३८ ॥
« »