Click on words to see what they mean.

ततः शूर्पणखां क्रुद्धां ब्रुवतीं परुषं वचः ।अमात्यमध्ये संक्रुद्धः परिपप्रच्छ रावणः ॥ १ ॥
कश्च रामः कथं वीर्यः किं रूपः किं पराक्रमः ।किमर्थं दण्डकारण्यं प्रविष्टश्च सुदुश्चरम् ॥ २ ॥
आयुधं किं च रामस्य निहता येन राक्षसाः ।खरश्च निहतं संख्ये दूषणस्त्रिशिरास्तथा ॥ ३ ॥
इत्युक्ता राक्षसेन्द्रेण राक्षसी क्रोधमूर्छिता ।ततो रामं यथान्यायमाख्यातुमुपचक्रमे ॥ ४ ॥
दीर्घबाहुर्विशालाक्षश्चीरकृष्णाजिनाम्बरः ।कन्दर्पसमरूपश्च रामो दशरथात्मजः ॥ ५ ॥
शक्रचापनिभं चापं विकृष्य कनकाङ्गदम् ।दीप्तान्क्षिपति नाराचान्सर्पानिव महाविषान् ॥ ६ ॥
नाददानं शरान्घोरान्न मुञ्चन्तं महाबलम् ।न कार्मुकं विकर्षन्तं रामं पश्यामि संयुगे ॥ ७ ॥
हन्यमानं तु तत्सैन्यं पश्यामि शरवृष्टिभिः ।इन्द्रेणैवोत्तमं सस्यमाहतं त्वश्मवृष्टिभिः ॥ ८ ॥
रक्षसां भीमवीर्याणां सहस्राणि चतुर्दश ।निहतानि शरैस्तीक्ष्णैस्तेनैकेन पदातिना ॥ ९ ॥
अर्धाधिकमुहूर्तेन खरश्च सहदूषणः ।ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः ॥ १० ॥
एका कथंचिन्मुक्ताहं परिभूय महात्मना ।स्त्रीवधं शङ्कमानेन रामेण विदितात्मना ॥ ११ ॥
भ्राता चास्य महातेजा गुणतस्तुल्यविक्रमः ।अनुरक्तश्च भक्तश्च लक्ष्मणो नाम वीर्यवान् ॥ १२ ॥
अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान्बली ।रामस्य दक्षिणे बाहुर्नित्यं प्राणो बहिष्चरः ॥ १३ ॥
रामस्य तु विशालाक्षी धर्मपत्नी यशस्विनी ।सीता नाम वरारोहा वैदेही तनुमध्यमा ॥ १४ ॥
नैव देवी न गन्धर्वा न यक्षी न च किंनरी ।तथारूपा मया नारी दृष्टपूर्वा महीतले ॥ १५ ॥
यस्य सीता भवेद्भार्या यं च हृष्टा परिष्वजेत् ।अतिजीवेत्स सर्वेषु लोकेष्वपि पुरंदरात् ॥ १६ ॥
सा सुशीला वपुःश्लाघ्या रूपेणाप्रतिमा भुवि ।तवानुरूपा भार्या सा त्वं च तस्यास्तथा पतिः ॥ १७ ॥
तां तु विस्तीर्णजघनां पीनोत्तुङ्गपयोधराम् ।भार्यार्थे तु तवानेतुमुद्यताहं वराननाम् ॥ १८ ॥
तां तु दृष्ट्वाद्य वैदेहीं पूर्णचन्द्रनिभाननाम् ।मन्मथस्य शराणां च त्वं विधेयो भविष्यसि ॥ १९ ॥
यदि तस्यामभिप्रायो भार्यार्थे तव जायते ।शीघ्रमुद्ध्रियतां पादो जयार्थमिह दक्षिणः ॥ २० ॥
कुरु प्रियं तथा तेषां रक्षसां राक्षसेश्वर ।वधात्तस्य नृशंसस्य रामस्याश्रमवासिनः ॥ २१ ॥
तं शरैर्निशितैर्हत्वा लक्ष्मणं च महारथम् ।हतनाथां सुखं सीतां यथावदुपभोक्ष्यसे ॥ २२ ॥
रोचते यदि ते वाक्यं ममैतद्राक्षसेश्वर ।क्रियतां निर्विशङ्केन वचनं मम राघव ॥ २३ ॥
निशम्य रामेण शरैरजिह्मगैर्हताञ्जनस्थानगतान्निशाचरान् ।खरं च बुद्ध्वा निहतं च दूषणं त्वमद्य कृत्यं प्रतिपत्तुमर्हसि ॥ २४ ॥
« »