Click on words to see what they mean.

ततः शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दश ।हतान्येकेन रामेण रक्षसां भीमकर्मणाम् ॥ १ ॥
दूषणं च खरं चैव हतं त्रिशिरसं रणे ।दृष्ट्वा पुनर्महानादं ननाद जलदोपमा ॥ २ ॥
सा दृष्ट्वा कर्म रामस्य कृतमन्यैः सुदुष्करम् ।जगाम परमौद्विग्ना लङ्कां रावणपालिताम् ॥ ३ ॥
स ददर्श विमानाग्रे रावणं दीप्ततेजसं ।उपोपविष्टं सचिवैर्मरुद्भिरिव वासवम् ॥ ४ ॥
आसीनं सूर्यसंकाशे काञ्चने परमासने ।रुक्मवेदिगतं प्राज्यं ज्वलन्तमिव पावकम् ॥ ५ ॥
देवगन्धर्वभूतानामृषीणां च महात्मनाम् ।अजेयं समरे शूरं व्यात्ताननमिवान्तकम् ॥ ६ ॥
देवासुरविमर्देषु वज्राशनिकृतव्रणम् ।ऐरावतविषाणाग्रैरुत्कृष्टकिणवक्षसं ॥ ७ ॥
विंशद्भुजं दशग्रीवं दर्शनीयपरिच्छदम् ।विशालवक्षसं वीरं राजलक्ष्मणलक्षितम् ॥ ८ ॥
स्निग्धवैदूर्यसंकाशं तप्तकाञ्चनकुण्डलम् ।सुभुजं शुक्लदशनं महास्यं पर्वतोपमम् ॥ ९ ॥
विष्णुचक्रनिपातैश्च शतशो देवसंयुगे ।आहताङ्गं समस्तैश्च देवप्रहरणैस्तथा ॥ १० ॥
अक्षोभ्याणां समुद्राणां क्षोभणं क्षिप्रकारिणम् ।क्षेप्तारं पर्वताग्राणां सुराणां च प्रमर्दनम् ॥ ११ ॥
उच्छेत्तारं च धर्माणां परदाराभिमर्शनम् ।सर्वदिव्यास्त्रयोक्तारं यज्ञविघ्नकरं सदा ॥ १२ ॥
पुरीं भोगवतीं गत्वा पराजित्य च वासुकिम् ।तक्षकस्य प्रियां भार्यां पराजित्य जहार यः ॥ १३ ॥
कैलासं पर्वतं गत्वा विजित्य नरवाहनम् ।विमानं पुष्पकं तस्य कामगं वै जहार यः ॥ १४ ॥
वनं चैत्ररथं दिव्यं नलिनीं नन्दनं वनम् ।विनाशयति यः क्रोधाद्देवोद्यानानि वीर्यवान् ॥ १५ ॥
चन्द्रसूर्यौ महाभागावुत्तिष्ठन्तौ परंतपौ ।निवारयति बाहुभ्यां यः शैलशिखरोपमः ॥ १६ ॥
दशवर्षसहस्राणि तपस्तप्त्वा महावने ।पुरा स्वयम्भुवे धीरः शिरांस्युपजहार यः ॥ १७ ॥
देवदानवगन्धर्वपिशाचपतगोरगैः ।अभयं यस्य संग्रामे मृत्युतो मानुषादृते ॥ १८ ॥
मन्त्ररभितुष्टं पुण्यमध्वरेषु द्विजातिभिः ।हविर्धानेषु यः सोममुपहन्ति महाबलः ॥ १९ ॥
आप्तयज्ञहरं क्रूरं ब्रह्मघ्नं दुष्टचारिणम् ।कर्कशं निरनुक्रोशं प्रजानामहिते रतम् ।रावणं सर्वभूतानां सर्वलोकभयावहम् ॥ २० ॥
राक्षसी भ्रातरं क्रूरं सा ददर्श महाबलम् ।तं दिव्यवस्त्राभरणं दिव्यमाल्योपशोभितम् ।राक्षसेन्द्रं महाभागं पौलस्त्य कुलनन्दनम् ॥ २१ ॥
तमब्रवीद्दीप्तविशाललोचनं प्रदर्शयित्वा भयमोहमूर्छिता ।सुदारुणं वाक्यमभीतचारिणी महात्मना शूर्पणखा विरूपिता ॥ २२ ॥
« »