Click on words to see what they mean.

अथोवाच पुनर्वाक्यं विराधः पूरयन्वनम् ।आत्मानं पृच्छते ब्रूतं कौ युवां क्व गमिष्यथः ॥ १ ॥
तमुवाच ततो रामो राक्षसं ज्वलिताननम् ।पृच्छन्तं सुमहातेजा इक्ष्वाकुकुलमात्मनः ॥ २ ॥
क्षत्रियो वृत्तसंपन्नौ विद्धि नौ वनगोचरौ ।त्वां तु वेदितुमिच्छावः कस्त्वं चरसि दण्डकान् ॥ ३ ॥
तमुवाच विराधस्तु रामं सत्यपराक्रमम् ।हन्त वक्ष्यामि ते राजन्निबोध मम राघव ॥ ४ ॥
पुत्रः किल जयस्याहं माता मम शतह्रदा ।विराध इति मामाहुः पृथिव्यां सर्वराक्षसाः ॥ ५ ॥
तपसा चापि मे प्राप्ता ब्रह्मणो हि प्रसादजा ।शस्त्रेणावध्यता लोकेऽच्छेद्याभेद्यत्वमेव च ॥ ६ ॥
उत्सृज्य प्रमदामेनामनपेक्षौ यथागतम् ।त्वरमाणौ पालयेथां न वां जीवितमाददे ॥ ७ ॥
तं रामः प्रत्युवाचेदं कोपसंरक्तलोचनः ।राक्षसं विकृताकारं विराधं पापचेतसं ॥ ८ ॥
क्षुद्र धिक्त्वां तु हीनार्थं मृत्युमन्वेषसे ध्रुवम् ।रणे संप्राप्स्यसे तिष्ठ न मे जीवन्गमिष्यसि ॥ ९ ॥
ततः सज्यं धनुः कृत्वा रामः सुनिशिताञ्शरान् ।सुशीघ्रमभिसंधाय राक्षसं निजघान ह ॥ १० ॥
धनुषा ज्यागुणवता सप्तबाणान्मुमोच ह ।रुक्मपुङ्खान्महावेगान्सुपर्णानिलतुल्यगान् ॥ ११ ॥
ते शरीरं विराधस्य भित्त्वा बर्हिणवाससः ।निपेतुः शोणितादिग्धा धरण्यां पावकोपमाः ॥ १२ ॥
स विनद्य महानादं शूलं शक्रध्वजोपमम् ।प्रगृह्याशोभत तदा व्यात्तानन इवान्तकः ॥ १३ ॥
तच्छूलं वज्रसंकाशं गगने ज्वलनोपमम् ।द्वाभ्यां शराभ्यां चिच्छेद रामः शस्त्रभृतां वरः ॥ १४ ॥
तस्य रौद्रस्य सौमित्रिर्बाहुं सव्यं बभञ्ज ह ।रामस्तु दक्षिणं बाहुं तरसा तस्य रक्षसः ॥ १५ ॥
स भग्नबाहुः संविग्नो निपपाताशु राक्षसः ।धरण्यां मेघसंकाशो वज्रभिन्न इवाचलः ।इदं प्रोवाच काकुत्स्थं विराधः पुरुषर्षभम् ॥ १६ ॥
कौसल्या सुप्रजास्तात रामस्त्वं विदितो मया ।वैदेही च महाभागा लक्ष्मणश्च महायशाः ॥ १७ ॥
अभिशापादहं घोरां प्रविष्टो राक्षसीं तनुम् ।तुम्बुरुर्नाम गन्धर्वः शप्तो वैश्वरणेन हि ॥ १८ ॥
प्रसाद्यमानश्च मया सोऽब्रवीन्मां महायशाः ।यदा दाशरथी रामस्त्वां वधिष्यति संयुगे ॥ १९ ॥
तदा प्रकृतिमापन्नो भवान्स्वर्गं गमिष्यति ।इति वैश्रवणो राजा रम्भासक्तमुवाच ह ॥ २० ॥
अनुपस्थीयमानो मां संक्रुद्धो व्यजहार ह ।तव प्रसादान्मुक्तोऽहमभिशापात्सुदारुणात् ।भवनं स्वं गमिष्यामि स्वस्ति वोऽस्तु परंतप ॥ २१ ॥
इतो वसति धर्मात्मा शरभङ्गः प्रतापवान् ।अध्यर्धयोजने तात महर्षिः सूर्यसंनिभः ॥ २२ ॥
तं क्षिप्रमभिगच्छ त्वं स ते श्रेयो विधास्यति ।अवटे चापि मां राम निक्षिप्य कुशली व्रज ॥ २३ ॥
रक्षसां गतसत्त्वानामेष धर्मः सनातनः ।अवटे ये निधीयन्ते तेषां लोकाः सनातनाः ॥ २४ ॥
एवमुक्त्वा तु काकुत्स्थं विराधः शरपीडितः ।बभूव स्वर्गसंप्राप्तो न्यस्तदेहो महाबलः ॥ २५ ॥
तं मुक्तकण्ठमुत्क्षिप्य शङ्कुकर्णं महास्वनम् ।विराधं प्राक्षिपच्छ्वभ्रे नदन्तं भैरवस्वनम् ॥ २६ ॥
ततस्तु तौ काञ्चनचित्रकार्मुकौ निहत्य रक्षः परिगृह्य मैथिलीम् ।विजह्रतुस्तौ मुदितौ महावने दिवि स्थितौ चन्द्रदिवाकराविव ॥ २७ ॥
« »