Click on words to see what they mean.

अवष्टब्धधनुं रामं क्रुद्धं च रिपुघातिनम् ।ददर्शाश्रममागम्य खरः सह पुरःसरैः ॥ १ ॥
तं दृष्ट्वा सगुणं चापमुद्यम्य खरनिःस्वनम् ।रामस्याभिमुखं सूतं चोद्यतामित्यचोदयत् ॥ २ ॥
स खरस्याज्ञया सूतस्तुरगान्समचोदयत् ।यत्र रामो महाबाहुरेको धुन्वन्धनुः स्थितः ॥ ३ ॥
तं तु निष्पतितं दृष्ट्वा सर्वे ते रजनीचराः ।नर्दमाना महानादं सचिवाः पर्यवारयन् ॥ ४ ॥
स तेषां यातुधानानां मध्ये रतो गतः खरः ।बभूव मध्ये ताराणां लोहिताङ्ग इवोदितः ॥ ५ ॥
ततस्तं भीमधन्वानं क्रुद्धाः सर्वे निशाचराः ।रामं नानाविधैः शस्त्रैरभ्यवर्षन्त दुर्जयम् ॥ ६ ॥
मुद्गरैरायसैः शूलैः प्रासैः खड्गैः परश्वधैः ।राक्षसाः समरे रामं निजघ्नू रोषतत्पराः ॥ ७ ॥
ते बलाहकसंकाशा महानादा महाबलाः ।अभ्यधावन्त काकुत्स्थं रामं युद्धे जिघांसवः ॥ ८ ॥
ते रामे शरवर्षाणि व्यसृजन्रक्षसां गुणाः ।शैलेन्द्रमिव धाराभिर्वर्षमाणा महाधनाः ॥ ९ ॥
स तैः परिवृतो घोरै राघवो रक्षसां गणैः ।तिथिष्विव महादेवो वृतः पारिषदां गणैः ॥ १० ॥
तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः ।प्रतिजग्राह विशिखैर्नद्योघानिव सागरः ॥ ११ ॥
स तैः प्रहरणैर्घोरैर्भिन्नगात्रो न विव्यथे ।रामः प्रदीप्तैर्बहुभिर्वज्रैरिव महाचलः ॥ १२ ॥
स विद्धः क्षतजादिग्धः सर्वगात्रेषु राघवः ।बभूव रामः संध्याभ्रैर्दिवाकर इवावृतः ॥ १३ ॥
विषेदुर्देवगन्धर्वाः सिद्धाश्च परमर्षयः ।एकं सहस्त्रैर्बहुभिस्तदा दृष्ट्वा समावृतम् ॥ १४ ॥
ततो रामः सुसंक्रुद्धो मण्डलीकृतकार्मुकः ।ससर्ज निशितान्बाणाञ्शतशोऽथ सहस्रशः ॥ १५ ॥
दुरावारान्दुर्विषहान्कालपाशोपमान्रणे ।मुमोच लीलया रामः कङ्कपत्रानजिह्मगान् ॥ १६ ॥
ते शराः शत्रुसैन्येषु मुक्ता रामेण लीलया ।आददू रक्षसां प्राणान्पाशाः कालकृता इव ॥ १७ ॥
भित्त्वा राक्षसदेहांस्तांस्ते शरा रुधिराप्लुताः ।अन्तरिक्षगता रेजुर्दीप्ताग्निसमतेजसः ॥ १८ ॥
असंख्येयास्तु रामस्य सायकाश्चापमण्डलात् ।विनिष्पेतुरतीवोग्रा रक्षः प्राणापहारिणः ॥ १९ ॥
तैर्धनूंषि ध्वजाग्राणि वर्माणि च शिरांसि च ।बहून्सहस्ताभरणानूरून्करिकरोपमान् ॥ २० ॥
ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः ।भीममार्तस्वरं चक्रुर्भिद्यमाना निशाचराः ॥ २१ ॥
तत्सैन्यं निशितैर्बाणैरर्दितं मर्मभेदिभिः ।रामेण न सुखं लेभे शुष्कं वनमिवाग्निना ॥ २२ ॥
केचिद्भीमबलाः शूराः शूलान्खड्गान्परश्वधान् ।चिक्षिपुः परमक्रुद्धा रामाय रजनीचराः ॥ २३ ॥
तानि बाणैर्महाबाहुः शस्त्राण्यावार्य राघवः ।जहार समरे प्राणांश्चिच्छेद च शिरोधरान् ॥ २४ ॥
अवशिष्टाश्च ये तत्र विषण्णाश्च निशाचराः ।खरमेवाभ्यधावन्त शरणार्थं शरार्दिताः ॥ २५ ॥
तान्सर्वान्पुनरादाय समाश्वास्य च दूषणः ।अभ्यधावत काकुत्स्थं क्रुद्धो रुद्रमिवान्तकः ॥ २६ ॥
निवृत्तास्तु पुनः सर्वे दूषणाश्रयनिर्भयाः ।राममेवाभ्यधावन्त सालतालशिलायुधाः ॥ २७ ॥
तद्बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम् ।रामस्यास्य महाघोरं पुनस्तेषां च रक्षसाम् ॥ २८ ॥
« »