Click on words to see what they mean.

आश्रमं प्रति याते तु खरे खरपराक्रमे ।तानेवौत्पातिकान्रामः सह भ्रात्रा ददर्श ह ॥ १ ॥
तानुत्पातान्महाघोरानुत्थितान्रोमहर्षणान् ।प्रजानामहितान्दृष्ट्वा वाक्यं लक्ष्मणमब्रवीत् ॥ २ ॥
इमान्पश्य महाबाहो सर्वभूतापहारिणः ।समुत्थितान्महोत्पातान्संहर्तुं सर्वराक्षसान् ॥ ३ ॥
अमी रुधिरधारास्तु विसृजन्तः खरस्वनान् ।व्योम्नि मेघा विवर्तन्ते परुषा गर्दभारुणाः ॥ ४ ॥
सधूमाश्च शराः सर्वे मम युद्धाभिनन्दिनः ।रुक्मपृष्ठानि चापानि विवेष्टन्ते च लक्ष्मण ॥ ५ ॥
यादृशा इह कूजन्ति पक्षिणो वनचारिणः ।अग्रतो नो भयं प्राप्तं संशयो जीवितस्य च ॥ ६ ॥
संप्रहारस्तु सुमहान्भविष्यति न संशयः ।अयमाख्याति मे बाहुः स्फुरमाणो मुहुर्मुहुः ॥ ७ ॥
संनिकर्षे तु नः शूर जयं शत्रोः पराजयम् ।सुप्रभं च प्रसन्नं च तव वक्त्रं हि लक्ष्यते ॥ ८ ॥
उद्यतानां हि युद्धार्थं येषां भवति लक्ष्मणः ।निष्प्रभं वदनं तेषां भवत्यायुः परिक्षयः ॥ ९ ॥
अनागतविधानं तु कर्तव्यं शुभमिच्छता ।आपदं शङ्कमानेन पुरुषेण विपश्चिता ॥ १० ॥
तस्माद्गृहीत्वा वैदेहीं शरपाणिर्धनुर्धरः ।गुहामाश्रयशैलस्य दुर्गां पादपसंकुलाम् ॥ ११ ॥
प्रतिकूलितुमिच्छामि न हि वाक्यमिदं त्वया ।शापितो मम पादाभ्यां गम्यतां वत्स माचिरम् ॥ १२ ॥
एवमुक्तस्तु रामेण लक्ष्मणः सह सीतया ।शरानादाय चापं च गुहां दुर्गां समाश्रयत् ॥ १३ ॥
तस्मिन्प्रविष्टे तु गुहां लक्ष्मणे सह सीतया ।हन्त निर्युक्तमित्युक्त्वा रामः कवचमाविशत् ॥ १४ ॥
सा तेनाग्निनिकाशेन कवचेन विभूषितः ।बभूव रामस्तिमिरे विधूमोऽग्निरिवोत्थितः ॥ १५ ॥
स चापमुद्यम्य महच्छरानादाय वीर्यवान् ।बभूवावस्थितस्तत्र ज्यास्वनैः पूरयन्दिशः ॥ १६ ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च सह चारणैः ।ऊचुः परमसंत्रस्ता गुह्यकाश्च परस्परम् ॥ १७ ॥
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ।एकश्च रामो धर्मात्मा कथं युद्धं भविष्यति ॥ १८ ॥
ततो गम्भीरनिर्ह्रादं घोरवर्मायुधध्वजम् ।अनीकं यातुधानानां समन्तात्प्रत्यदृश्यत ॥ १९ ॥
सिंहनादं विसृजतामन्योन्यमभिगर्जताम् ।चापानि विस्फरयतां जृम्भतां चाप्यभीक्ष्णशः ॥ २० ॥
विप्रघुष्टस्वनानां च दुन्दुभींश्चापि निघ्नताम् ।तेषां सुतुमुलः शब्दः पूरयामास तद्वनम् ॥ २१ ॥
तेन शब्देन वित्रस्ताः श्वापदा वनचारिणः ।दुद्रुवुर्यत्र निःशब्दं पृष्ठतो नावलोकयन् ॥ २२ ॥
तत्त्वनीकं महावेगं रामं समुपसर्पत ।घृतनानाप्रहरणं गम्भीरं सागरोपमम् ॥ २३ ॥
रामोऽपि चारयंश्चक्षुः सर्वतो रणपण्डितः ।ददर्श खरसैन्यं तद्युद्धाभिमुखमुद्यतम् ॥ २४ ॥
वितत्य च धनुर्भीमं तूण्याश्चोद्धृत्य सायकान् ।क्रोधमाहारयत्तीव्रं वधार्थं सर्वरक्षसाम् ॥ २५ ॥
दुष्प्रेक्ष्यः सोऽभवत्क्रुद्धो युगान्ताग्निरिव ज्वलन् ।तं दृष्ट्वा तेजसाविष्टं प्राव्यथन्वनदेवताः ॥ २६ ॥
तस्य क्रुद्धस्य रूपं तु रामस्य ददृशे तदा ।दक्षस्येव क्रतुं हन्तुमुद्यतस्य पिनाकिनः ॥ २७ ॥
« »