Click on words to see what they mean.

तत्प्रयातं बलं घोरमशिवं शोणितोदकम् ।अभ्यवर्षन्महामेघस्तुमुलो गर्दभारुणः ॥ १ ॥
निपेतुस्तुरगास्तस्य रथयुक्ता महाजवाः ।समे पुष्पचिते देशे राजमार्गे यदृच्छया ॥ २ ॥
श्यामं रुधिरपर्यन्तं बभूव परिवेषणम् ।अलातचक्रप्रतिमं प्रतिगृह्य दिवाकरम् ॥ ३ ॥
ततो ध्वजमुपागम्य हेमदण्डं समुच्छ्रितम् ।समाक्रम्य महाकायस्तस्थौ गृध्रः सुदारुणः ॥ ४ ॥
जनस्थानसमीपे च समाक्रम्य खरस्वनाः ।विस्वरान्विविधांश्चक्रुर्मांसादा मृगपक्षिणः ॥ ५ ॥
व्याजह्रुश्च पदीप्तायां दिशि वै भैरवस्वनम् ।अशिवा यातु दाहानां शिवा घोरा महास्वनाः ॥ ६ ॥
प्रभिन्नगिरिसंकाशास्तोयशोषितधारिणः ।आकाशं तदनाकाशं चक्रुर्भीमा बलाहकाः ॥ ७ ॥
बभूव तिमिरं घोरमुद्धतं रोमहर्षणम् ।दिशो वा विदिशो वापि सुव्यक्तं न चकाशिरे ॥ ८ ॥
क्षतजार्द्रसवर्णाभा संध्याकालं विना बभौ ।खरस्याभिमुखं नेदुस्तदा घोरा मृगाः खगाः ॥ ९ ॥
नित्याशिवकरा युद्धे शिवा घोरनिदर्शनाः ।नेदुर्बलस्याभिमुखं ज्वालोद्गारिभिराननैः ॥ १० ॥
कबन्धः परिघाभासो दृश्यते भास्करान्तिके ।जग्राह सूर्यं स्वर्भानुरपर्वणि महाग्रहः ॥ ११ ॥
प्रवाति मारुतः शीघ्रं निष्प्रभोऽभूद्दिवाकरः ।उत्पेतुश्च विना रात्रिं ताराः खद्योतसप्रभाः ॥ १२ ॥
संलीनमीनविहगा नलिन्यः पुष्पपङ्कजाः ।तस्मिन्क्षणे बभूवुश्च विना पुष्पफलैर्द्रुमाः ॥ १३ ॥
उद्धूतश्च विना वातं रेणुर्जलधरारुणः ।वीचीकूचीति वाश्यन्तो बभूवुस्तत्र सारिकाः ॥ १४ ॥
उल्काश्चापि सनिर्घोषा निपेतुर्घोरदर्शनाः ।प्रचचाल मही चापि सशैलवनकानना ॥ १५ ॥
खरस्य च रथस्थस्य नर्दमानस्य धीमतः ।प्राकम्पत भुजः सव्यः खरश्चास्यावसज्जत ॥ १६ ॥
सास्रा संपद्यते दृष्टिः पश्यमानस्य सर्वतः ।ललाटे च रुजा जाता न च मोहान्न्यवर्तत ॥ १७ ॥
तान्समीक्ष्य महोत्पातानुत्थितान्रोमहर्षणान् ।अब्रवीद्राक्षसान्सर्वान्प्रहसन्स खरस्तदा ॥ १८ ॥
महोत्पातानिमान्सर्वानुत्थितान्घोरदर्शनान् ।न चिन्तयाम्यहं वीर्याद्बलवान्दुर्बलानिव ॥ १९ ॥
तारा अपि शरैस्तीक्ष्णैः पातयेयं नभस्तलात् ।मृत्युं मरणधर्मेण संक्रुद्धो योजयाम्यहम् ॥ २० ॥
राघवं तं बलोत्सिक्तं भ्रातरं चापि लक्ष्मणम् ।अहत्वा सायकैस्तीक्ष्णैर्नोपावर्तितुमुत्सहे ॥ २१ ॥
सकामा भगिनी मेऽस्तु पीत्वा तु रुधिरं तयोः ।यन्निमित्तं तु रामस्य लक्ष्मणस्य विपर्ययः ॥ २२ ॥
न क्वचित्प्राप्तपूर्वो मे संयुगेषु पराजयः ।युष्माकमेतत्प्रत्यक्षं नानृतं कथयाम्यहम् ॥ २३ ॥
देवराजमपि क्रुद्धो मत्तैरावतयायिनम् ।वज्रहस्तं रणे हन्यां किं पुनस्तौ च मानुषौ ॥ २४ ॥
सा तस्य गर्जितं श्रुत्वा राक्षसस्य महाचमूः ।प्रहर्षमतुलं लेभे मृत्युपाशावपाशिता ॥ २५ ॥
समेयुश्च महात्मानो युद्धदर्शनकाङ्क्षिणः ।ऋषयो देवगन्धर्वाः सिद्धाश्च सह चारणैः ॥ २६ ॥
समेत्य चोरुः सहितास्तेऽन्यायं पुण्यकर्मणः ।स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकानां ये च संमताः ॥ २७ ॥
जयतां राघवो युद्धे पौलस्त्यान्रजनीचरान् ।चक्रा हस्तो यथा युद्धे सर्वानसुरपुंगवान् ॥ २८ ॥
एतच्चान्यच्च बहुशो ब्रुवाणाः परमर्षयः ।ददृशुर्वाहिनीं तेषां राक्षसानां गतायुषाम् ॥ २९ ॥
रथेन तु खरो वेगात्सैन्यस्याग्राद्विनिःसृतः ।तं दृष्ट्वा राक्षसं भूयो राक्षसाश्च विनिःसृताः ॥ ३० ॥
श्येन गामी पृथुग्रीवो यज्ञशत्रुर्विहंगमः ।दुर्जयः करवीराक्षः परुषः कालकार्मुकः ॥ ३१ ॥
मेघमाली महामाली सर्पास्यो रुधिराशनः ।द्वादशैते महावीर्याः प्रतस्थुरभितः खरम् ॥ ३२ ॥
महाकपालः स्थूलाक्षः प्रमाथी त्रिशिरास्तथा ।चत्वार एते सेनाग्र्या दूषणं पृष्ठतोऽन्वयुः ॥ ३३ ॥
सा भीमवेगा समराभिकामा सुदारुणा राक्षसवीर सेना ।तौ राजपुत्रौ सहसाभ्युपेता मालाग्रहाणामिव चन्द्रसूर्यौ ॥ ३४ ॥
« »