Click on words to see what they mean.

एवमाधर्षितः शूरः शूर्पणख्या खरस्तदा ।उवाच रक्षसां मध्ये खरः खरतरं वचः ॥ १ ॥
तवापमानप्रभवः क्रोधोऽयमतुलो मम ।न शक्यते धारयितुं लवणाम्भ इवोत्थितम् ॥ २ ॥
न रामं गणये वीर्यान्मानुषं क्षीणजीवितम् ।आत्मा दुश्चरितैः प्राणान्हतो योऽद्य विमोक्ष्यति ॥ ३ ॥
बाष्पः संह्रियतामेष संभ्रमश्च विमुच्यताम् ।अहं रामः सह भ्रात्रा नयामि यमसादनम् ॥ ४ ॥
परश्वधहतस्याद्य मन्दप्राणस्य भूतले ।रामस्य रुधिरं रक्तमुष्णं पास्यसि राक्षसि ॥ ५ ॥
सा प्रहृष्ट्वा वचः श्रुत्वा खरस्य वदनाच्च्युतम् ।प्रशशंस पुनर्मौर्ख्याद्भ्रातरं रक्षसां वरम् ॥ ६ ॥
तया परुषितः पूर्वं पुनरेव प्रशंसितः ।अब्रवीद्दूषणं नाम खरः सेनापतिं तदा ॥ ७ ॥
चतुर्दश सहस्राणि मम चित्तानुवर्तिनाम् ।रक्षसीं भीमवेगानां समरेष्वनिवर्तिनाम् ॥ ८ ॥
नीलजीमूतवर्णानां घोराणां क्रूरकर्मणाम् ।लोकसिंहाविहाराणां बलिनामुग्रतेजसाम् ॥ ९ ॥
तेषां शार्दूलदर्पाणां महास्यानां महौजसाम् ।सर्वोद्योगमुदीर्णानां रक्षसां सौम्य कारय ॥ १० ॥
उपस्थापय मे क्षिप्रं रथं सौम्य धनूंषि च ।शरांश्च चित्रान्खड्गांश्च शक्तीश्च विविधाः शिताः ॥ ११ ॥
अग्रे निर्यातुमिच्छामि पौलस्त्यानां महात्मनाम् ।वधार्थं दुर्विनीतस्य रामस्य रणकोविदः ॥ १२ ॥
इति तस्य ब्रुवाणस्य सूर्यवर्णं महारथम् ।सदश्वैः शबलैर्युक्तमाचचक्षेऽथ दूषणः ॥ १३ ॥
तं मेरुशिखराकारं तप्तकाञ्चनभूषणम् ।हेमचक्रमसंबाधं वैदूर्यमय कूबरम् ॥ १४ ॥
मत्स्यैः पुष्पैर्द्रुमैः शैलैश्चन्द्रसूर्यैश्च काञ्चनैः ।माङ्गल्यैः पक्षिसंघैश्च ताराभिश्च समावृतम् ॥ १५ ॥
ध्वजनिस्त्रिंशसंपन्नं किङ्किणीकविभूषितम् ।सदश्वयुक्तं सोऽमर्षादारुरोह रथं खरः ॥ १६ ॥
निशाम्य तं रथगतं राक्षसा भीमविक्रमाः ।तस्थुः संपरिवार्यैनं दूषणं च महाबलम् ॥ १७ ॥
खरस्तु तान्महेष्वासान्घोरचर्मायुधध्वजान् ।निर्यातेत्यब्रवीद्दृष्ट्वा रथस्थः सर्वराक्षसान् ॥ १८ ॥
ततस्तद्राक्षसं सैन्यं घोरचर्मायुधध्वजम् ।निर्जगाम जनस्थानान्महानादं महाजवम् ॥ १९ ॥
मुद्गरैः पट्टिशैः शूलैः सुतीक्ष्णैश्च परश्वधैः ।खड्गैश्चक्रैश्च हस्तस्थैर्भ्राजमानैश्च तोमरैः ॥ २० ॥
शक्तिभिः पतिघैर्घोरैरतिमात्रैश्च कार्मुकैः ।गदासिमुसलैर्वज्रैर्गृहीतैर्भीमदर्शनैः ॥ २१ ॥
राक्षसानां सुघोराणां सहस्राणि चतुर्दश ।निर्यातानि जनस्थानात्खरचित्तानुवर्तिनाम् ॥ २२ ॥
तांस्त्वभिद्रवतो दृष्ट्वा राक्षसान्भीमविक्रमान् ।खरस्यापि रथः किंचिज्जगाम तदनन्तरम् ॥ २३ ॥
ततस्ताञ्शबलानश्वांस्तप्तकाञ्चनभूषितान् ।खरस्य मतमाज्ञाय सारथिः समचोदयत् ॥ २४ ॥
स चोदितो रथः शीघ्रं खरस्य रिपुघातिनः ।शब्देनापूरयामास दिशश्च प्रतिशस्तथा ॥ २५ ॥
प्रवृद्धमन्युस्तु खरः खरस्वनो रिपोर्वधार्थं त्वरितो यथान्तकः ।अचूचुदत्सारथिमुन्नदन्पुनर्महाबलो मेघ इवाश्मवर्षवान् ॥ २६ ॥
« »