Click on words to see what they mean.

कृतातिथ्योऽथ रामस्तु सूर्यस्योदयनं प्रति ।आमन्त्र्य स मुनीन्सर्वान्वनमेवान्वगाहत ॥ १ ॥
नानामृगगणाकीर्णं शार्दूलवृकसेवितम् ।ध्वस्तवृक्षलतागुल्मं दुर्दर्श सलिलाशयम् ॥ २ ॥
निष्कूजनानाशकुनि झिल्लिका गणनादितम् ।लक्ष्मणानुगतो रामो वनमध्यं ददर्श ह ॥ ३ ॥
वनमध्ये तु काकुत्स्थस्तस्मिन्घोरमृगायुते ।ददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम् ॥ ४ ॥
गभीराक्षं महावक्त्रं विकटं विषमोदरम् ।बीभत्सं विषमं दीर्घं विकृतं घोरदर्शनम् ॥ ५ ॥
वसानं चर्मवैयाघ्रं वसार्द्रं रुधिरोक्षितम् ।त्रासनं सर्वभूतानां व्यादितास्यमिवान्तकम् ॥ ६ ॥
त्रीन्सिंहांश्चतुरो व्याघ्रान्द्वौ वृकौ पृषतान्दश ।सविषाणं वसादिग्धं गजस्य च शिरो महत् ॥ ७ ॥
अवसज्यायसे शूले विनदन्तं महास्वनम् ।स रामं लक्ष्मणं चैव सीतां दृष्ट्वा च मैथिलीम् ॥ ८ ॥
अभ्यधावत्सुसंक्रुद्धः प्रजाः काल इवान्तकः ।स कृत्वा भैरवं नादं चालयन्निव मेदिनीम् ॥ ९ ॥
अङ्गेनादाय वैदेहीमपक्रम्य ततोऽब्रवीत् ।युवां जटाचीरधरौ सभार्यौ क्षीणजीवितौ ॥ १० ॥
प्रविष्टौ दण्डकारण्यं शरचापासिधारिणौ ।कथं तापसयोर्वां च वासः प्रमदया सह ॥ ११ ॥
अधर्मचारिणौ पापौ कौ युवां मुनिदूषकौ ।अहं वनमिदं दुर्गं विराघो नाम राक्षसः ॥ १२ ॥
चरामि सायुधो नित्यमृषिमांसानि भक्षयन् ।इयं नारी वरारोहा मम भर्या भविष्यति ।युवयोः पापयोश्चाहं पास्यामि रुधिरं मृधे ॥ १३ ॥
तस्यैवं ब्रुवतो धृष्टं विराधस्य दुरात्मनः ।श्रुत्वा सगर्वितं वाक्यं संभ्रान्ता जनकात्मजा ।सीता प्रावेपतोद्वेगात्प्रवाते कदली यथा ॥ १४ ॥
तां दृष्ट्वा राघवः सीतां विराधाङ्कगतां शुभाम् ।अब्रवील्लक्ष्मणं वाक्यं मुखेन परिशुष्यता ॥ १५ ॥
पश्य सौम्य नरेन्द्रस्य जनकस्यात्मसंभवाम् ।मम भार्यां शुभाचारां विराधाङ्के प्रवेशिताम् ।अत्यन्त सुखसंवृद्धां राजपुत्रीं यशस्विनीम् ॥ १६ ॥
यदभिप्रेतमस्मासु प्रियं वर वृतं च यत् ।कैकेय्यास्तु सुसंवृत्तं क्षिप्रमद्यैव लक्ष्मण ॥ १७ ॥
या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी ।ययाहं सर्वभूतानां हितः प्रस्थापितो वनम् ।अद्येदानीं सकामा सा या माता मम मध्यमा ॥ १८ ॥
परस्पर्शात्तु वैदेह्या न दुःखतरमस्ति मे ।पितुर्विनाशात्सौमित्रे स्वराज्यहरणात्तथा ॥ १९ ॥
इति ब्रुवति काकुत्स्थे बाष्पशोकपरिप्लुते ।अब्रवील्लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन् ॥ २० ॥
अनाथ इव भूतानां नाथस्त्वं वासवोपमः ।मया प्रेष्येण काकुत्स्थ किमर्थं परितप्स्यसे ॥ २१ ॥
शरेण निहतस्याद्य मया क्रुद्धेन रक्षसः ।विराधस्य गतासोर्हि मही पास्यति शोणितम् ॥ २२ ॥
राज्यकामे मम क्रोधो भरते यो बभूव ह ।तं विराधे विमोक्ष्यामि वज्री वज्रमिवाचले ॥ २३ ॥
मम भुजबलवेगवेगितः पततु शरोऽस्य महान्महोरसि ।व्यपनयतु तनोश्च जीवितं पततु ततश्च महीं विघूर्णितः ॥ २४ ॥
« »