Click on words to see what they mean.

ततः शूर्पणखा घोरा राघवाश्रममागता ।रक्षसामाचचक्षे तौ भ्रातरौ सह सीतया ॥ १ ॥
ते रामं पर्णशालायामुपविष्टं महाबलम् ।ददृशुः सीतया सार्धं वैदेह्या लक्ष्मणेन च ॥ २ ॥
तान्दृष्ट्वा राघवः श्रीमानागतां तां च राक्षसीम् ।अब्रवीद्भ्रातरं रामो लक्ष्मणं दीप्ततेजसं ॥ ३ ॥
मुहूर्तं भव सौमित्रे सीतायाः प्रत्यनन्तरः ।इमानस्या वधिष्यामि पदवीमागतानिह ॥ ४ ॥
वाक्यमेतत्ततः श्रुत्वा रामस्य विदितात्मनः ।तथेति लक्ष्मणो वाक्यं रामस्य प्रत्यपूजयत् ॥ ५ ॥
राघवोऽपि महच्चापं चामीकरविभूषितम् ।चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत् ॥ ६ ॥
पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ ।प्रविष्टौ सीतया सार्धं दुश्चरं दण्डकावनम् ॥ ७ ॥
फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ ।वसन्तौ दण्डकारण्ये किमर्थमुपहिंसथ ॥ ८ ॥
युष्मान्पापात्मकान्हन्तुं विप्रकारान्महावने ।ऋषीणां तु नियोगेन प्राप्तोऽहं सशरासनः ॥ ९ ॥
तिष्ठतैवात्र संतुष्टा नोपसर्पितुमर्हथ ।यदि प्राणैरिहार्थो वो निवर्तध्वं निशाचराः ॥ १० ॥
तस्य तद्वचनं श्रुत्वा राक्षसास्ते चतुर्दश ।ऊचुर्वाचं सुसंक्रुद्धा ब्रह्मघ्नः शूलपाणयः ॥ ११ ॥
संरक्तनयना घोरा रामं रक्तान्तलोचनम् ।परुषा मधुराभाषं हृष्टादृष्टपराक्रमम् ॥ १२ ॥
क्रोधमुत्पाद्य नो भर्तुः खरस्य सुमहात्मनः ।त्वमेव हास्यसे प्राणानद्यास्माभिर्हतो युधि ॥ १३ ॥
का हि ते शक्तिरेकस्य बहूनां रणमूर्धनि ।अस्माकमग्रतः स्थातुं किं पुनर्योद्धुमाहवे ॥ १४ ॥
एभिर्बाहुप्रयुक्तैर्नः परिघैः शूलपट्टिशैः ।प्राणांस्त्यक्ष्यसि वीर्यं च धनुश्च करपीडितम् ॥ १५ ॥
इत्येवमुक्त्वा संरब्धा राक्षसास्ते चतुर्दश ।उद्यतायुधनिस्त्रिंशा राममेवाभिदुद्रुवुः ।चिक्षिपुस्तानि शूलानि राघवं प्रति दुर्जयम् ॥ १६ ॥
तानि शूलानि काकुत्स्थः समस्तानि चतुर्दश ।तावद्भिरेव चिच्छेद शरैः काञ्चनभूषणैः ॥ १७ ॥
ततः पश्चान्महातेजा नाराचान्सूर्यसंनिभान् ।जग्राह परमक्रुद्धश्चतुर्दश शिलाशितान् ॥ १८ ॥
गृहीत्वा धनुरायम्य लक्ष्यानुद्दिश्य राक्षसान् ।मुमोच राघवो बाणान्वज्रानिव शतक्रतुः ॥ १९ ॥
रुक्मपुङ्खाश्च विशिखाः प्रदीप्ता हेमभूषणाः ।अन्तरिक्षे महोल्कानां बभूवुस्तुल्यवर्चसः ॥ २० ॥
ते भित्त्वा रक्षसां वेगाद्वक्षांसि रुधिराप्लुताः ।विनिष्पेतुस्तदा भूमौ न्यमज्जन्ताशनिस्वनाः ॥ २१ ॥
ते भिन्नहृदया भूमौ छिन्नमूला इव द्रुमाः ।निपेतुः शोणितार्द्राङ्गा विकृता विगतासवः ॥ २२ ॥
तान्भूमौ पतितान्दृष्ट्वा राक्षसी क्रोधमूर्छिता ।परित्रस्ता पुनस्तत्र व्यसृजद्भैरवं रवम् ॥ २३ ॥
सा नदन्ती महानादं जवाच्छूर्पणखा पुनः ।उपगम्य खरं सा तु किंचित्संशुष्क शोणिता ।पपात पुनरेवार्ता सनिर्यासेव वल्लरी ॥ २४ ॥
निपातितान्प्रेक्ष्य रणे तु राक्षसान्प्रधाविता शूर्पणखा पुनस्ततः ।वधं च तेषां निखिलेन रक्षसां शशंस सर्वं भगिनी खरस्य सा ॥ २५ ॥
« »