Click on words to see what they mean.

कृताभिषेको रामस्तु सीता सौमित्रिरेव च ।तस्माद्गोदावरीतीरात्ततो जग्मुः स्वमाश्रमम् ॥ १ ॥
आश्रमं तमुपागम्य राघवः सहलक्ष्मणः ।कृत्वा पौर्वाह्णिकं कर्म पर्णशालामुपागमत् ॥ २ ॥
स रामः पर्णशालायामासीनः सह सीतया ।विरराज महाबाहुश्चित्रया चन्द्रमा इव ।लक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः ॥ ३ ॥
तदासीनस्य रामस्य कथासंसक्तचेतसः ।तं देशं राक्षसी काचिदाजगाम यदृच्छया ॥ ४ ॥
सा तु शूर्पणखा नाम दशग्रीवस्य रक्षसः ।भगिनी राममासाद्य ददर्श त्रिदशोपमम् ॥ ५ ॥
सिंहोरस्कं महाबाहुं पद्मपत्रनिभेक्षणम् ।सुकुमारं महासत्त्वं पार्थिवव्यञ्जनान्वितम् ॥ ६ ॥
राममिन्दीवरश्यामं कन्दर्पसदृशप्रभम् ।बभूवेन्द्रोपमं दृष्ट्वा राक्षसी काममोहिता ॥ ७ ॥
सुमुखं दुर्मुखी रामं वृत्तमध्यं महोदरी ।विशालाक्षं विरूपाक्षी सुकेशं ताम्रमूर्धजा ॥ ८ ॥
प्रियरूपं विरूपा सा सुस्वरं भैरवस्वना ।तरुणं दारुणा वृद्धा दक्षिणं वामभाषिणी ॥ ९ ॥
न्यायवृत्तं सुदुर्वृत्ता प्रियमप्रियदर्शना ।शरीरजसमाविष्टा राक्षसी राममब्रवीत् ॥ १० ॥
जटी तापसरूपेण सभार्यः शरचापधृक् ।आगतस्त्वमिमं देशं कथं राक्षससेवितम् ॥ ११ ॥
एवमुक्तस्तु राक्षस्या शूर्पणख्या परंतपः ।ऋजुबुद्धितया सर्वमाख्यातुमुपचक्रमे ॥ १२ ॥
आसीद्दशरथो नाम राजा त्रिदशविक्रमः ।तस्याहमग्रजः पुत्रो रामो नाम जनैः श्रुतः ॥ १३ ॥
भ्रातायं लक्ष्मणो नाम यवीयान्मामनुव्रतः ।इयं भार्या च वैदेही मम सीतेति विश्रुता ॥ १४ ॥
नियोगात्तु नरेन्द्रस्य पितुर्मातुश्च यन्त्रितः ।धर्मार्थं धर्मकाङ्क्षी च वनं वस्तुमिहागतः ॥ १५ ॥
त्वां तु वेदितुमिच्छामि कथ्यतां कासि कस्य वा ।इह वा किंनिमित्तं त्वमागता ब्रूहि तत्त्वतः ॥ १६ ॥
साब्रवीद्वचनं श्रुत्वा राक्षसी मदनार्दिता ।श्रूयतां राम वक्ष्यामि तत्त्वार्थं वचनं मम ॥ १७ ॥
अहं शूर्पणखा नाम राक्षसी कामरूपिणी ।अरण्यं विचरामीदमेका सर्वभयंकरा ॥ १८ ॥
रावणो नाम मे भ्राता राक्षसो राक्षसेश्वरः ।प्रवृद्धनिद्रश्च सदा कुम्भकर्णो महाबलः ॥ १९ ॥
विभीषणस्तु धर्मात्मा न तु राक्षसचेष्टितः ।प्रख्यातवीर्यौ च रणे भ्रातरौ खरदूषणौ ॥ २० ॥
तानहं समतिक्रान्ता राम त्वापूर्वदर्शनात् ।समुपेतास्मि भावेन भर्तारं पुरुषोत्तमम् ।चिराय भव भर्ता मे सीतया किं करिष्यसि ॥ २१ ॥
विकृता च विरूपा च न सेयं सदृशी तव ।अहमेवानुरूपा ते भार्यारूपेण पश्य माम् ॥ २२ ॥
इमां विरूपामसतीं करालां निर्णतोदरीम् ।अनेन सह ते भ्रात्रा भक्षयिष्यामि मानुषीम् ॥ २३ ॥
ततः पर्वतशृङ्गाणि वनानि विविधानि च ।पश्यन्सह मया कान्त दण्डकान्विचरिष्यसि ॥ २४ ॥
इत्येवमुक्तः काकुत्स्थः प्रहस्य मदिरेक्षणाम् ।इदं वचनमारेभे वक्तुं वाक्यविशारदः ॥ २५ ॥
« »