Click on words to see what they mean.

वसतस्तस्य तु सुखं राघवस्य महात्मनः ।शरद्व्यपाये हेमन्त ऋतुरिष्टः प्रवर्तते ॥ १ ॥
स कदाचित्प्रभातायां शर्वर्यां रघुनन्दनः ।प्रययावभिषेकार्थं रम्यां गोदावरीं नदीम् ॥ २ ॥
प्रह्वः कलशहस्तस्तं सीतया सह वीर्यवान् ।पृष्ठतोऽनुव्रजन्भ्राता सौमित्रिरिदमब्रवीत् ॥ ३ ॥
अयं स कालः संप्राप्तः प्रियो यस्ते प्रियंवद ।अलंकृत इवाभाति येन संवत्सरः शुभः ॥ ४ ॥
नीहारपरुषो लोकः पृथिवी सस्यमालिनी ।जलान्यनुपभोग्यानि सुभगो हव्यवाहनः ॥ ५ ॥
नवाग्रयणपूजाभिरभ्यर्च्य पितृदेवताः ।कृताग्रयणकाः काले सन्तो विगतकल्मषाः ॥ ६ ॥
प्राज्यकामा जनपदाः संपन्नतरगोरसाः ।विचरन्ति महीपाला यात्रार्थं विजिगीषवः ॥ ७ ॥
सेवमाने दृढं सूर्ये दिशमन्तकसेविताम् ।विहीनतिलकेव स्त्री नोत्तरा दिक्प्रकाशते ॥ ८ ॥
प्रकृत्या हिमकोशाढ्यो दूरसूर्यश्च साम्प्रतम् ।यथार्थनामा सुव्यक्तं हिमवान्हिमवान्गिरिः ॥ ९ ॥
अत्यन्तसुखसंचारा मध्याह्ने स्पर्शतः सुखाः ।दिवसाः सुभगादित्याश्छायासलिलदुर्भगाः ॥ १० ॥
मृदुसूर्याः सनीहाराः पटुशीताः समारुताः ।शून्यारण्या हिमध्वस्ता दिवसा भान्ति साम्प्रतम् ॥ ११ ॥
निवृत्ताकाशशयनाः पुष्यनीता हिमारुणाः ।शीता वृद्धतरायामास्त्रियामा यान्ति साम्प्रतम् ॥ १२ ॥
रविसंक्रान्तसौभाग्यस्तुषारारुणमण्डलः ।निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ॥ १३ ॥
ज्योत्स्ना तुषारमलिना पौर्णमास्यां न राजते ।सीतेव चातपश्यामा लक्ष्यते न तु शोभते ॥ १४ ॥
प्रकृत्या शीतलस्पर्शो हिमविद्धश्च साम्प्रतम् ।प्रवाति पश्चिमो वायुः काले द्विगुणशीतलः ॥ १५ ॥
बाष्पच्छन्नान्यरण्यानि यवगोधूमवन्ति च ।शोभन्तेऽभ्युदिते सूर्ये नदद्भिः क्रौञ्चसारसैः ॥ १६ ॥
खर्जूरपुष्पाकृतिभिः शिरोभिः पूर्णतण्डुलैः ।शोभन्ते किं चिदालम्बाः शालयः कनकप्रभाः ॥ १७ ॥
मयूखैरुपसर्पद्भिर्हिमनीहारसंवृतैः ।दूरमभ्युदितः सूर्यः शशाङ्क इव लक्ष्यते ॥ १८ ॥
अग्राह्यवीर्यः पूर्वाह्णे मध्याह्ने स्पर्शतः सुखः ।संरक्तः किंचिदापाण्डुरातपः शोभते क्षितौ ॥ १९ ॥
अवश्यायनिपातेन किंचित्प्रक्लिन्नशाद्वला ।वनानां शोभते भूमिर्निविष्टतरुणातपा ॥ २० ॥
अवश्यायतमोनद्धा नीहारतमसावृताः ।प्रसुप्ता इव लक्ष्यन्ते विपुष्पा वनराजयः ॥ २१ ॥
बाष्पसंछन्नसलिला रुतविज्ञेयसारसाः ।हिमार्द्रवालुकैस्तीरैः सरितो भान्ति साम्प्रतम् ॥ २२ ॥
तुषारपतनाच्चैव मृदुत्वाद्भास्करस्य च ।शैत्यादगाग्रस्थमपि प्रायेण रसवज्जलम् ॥ २३ ॥
जराजर्जरितैः पर्णैः शीर्णकेसरकर्णिकैः ।नालशेषा हिमध्वस्ता न भान्ति कमलाकराः ॥ २४ ॥
अस्मिंस्तु पुरुषव्याघ्र काले दुःखसमन्वितः ।तपश्चरति धर्मात्मा त्वद्भक्त्या भरतः पुरे ॥ २५ ॥
त्यक्त्वा राज्यं च मानं च भोगांश्च विविधान्बहून् ।तपस्वी नियताहारः शेते शीते महीतले ॥ २६ ॥
सोऽपि वेलामिमां नूनमभिषेकार्थमुद्यतः ।वृतः प्रकृतिभिर्नित्यं प्रयाति सरयूं नदीम् ॥ २७ ॥
अत्यन्तसुखसंवृद्धः सुकुमारो हिमार्दितः ।कथं त्वपररात्रेषु सरयूमवगाहते ॥ २८ ॥
पद्मपत्रेक्षणः श्यामः श्रीमान्निरुदरो महान् ।धर्मज्ञः सत्यवादी च ह्रीनिषेधो जितेन्द्रियः ॥ २९ ॥
प्रियाभिभाषी मधुरो दीर्घबाहुररिंदमः ।संत्यज्य विविधान्सौख्यानार्यं सर्वात्मनाश्रितः ॥ ३० ॥
जितः स्वर्गस्तव भ्रात्रा भरतेन महात्मना ।वनस्थमपि तापस्ये यस्त्वामनुविधीयते ॥ ३१ ॥
न पित्र्यमनुवर्न्तन्ते मातृकं द्विपदा इति ।ख्यातो लोकप्रवादोऽयं भरतेनान्यथाकृतः ॥ ३२ ॥
भर्ता दशरथो यस्याः साधुश्च भरतः सुतः ।कथं नु साम्बा कैकेयी तादृशी क्रूरदर्शिनी ॥ ३३ ॥
इत्येवं लक्ष्मणे वाक्यं स्नेहाद्ब्रुवति धार्मिके ।परिवादं जनन्यास्तमसहन्राघवोऽब्रवीत् ॥ ३४ ॥
न तेऽम्बा मध्यमा तात गर्हितव्या कथंचन ।तामेवेक्ष्वाकुनाथस्य भरतस्य कथां कुरु ॥ ३५ ॥
निश्चितापि हि मे बुद्धिर्वनवासे दृढव्रता ।भरतस्नेहसंतप्ता बालिशीक्रियते पुनः ॥ ३६ ॥
इत्येवं विलपंस्तत्र प्राप्य गोदावरीं नदीम् ।चक्रेऽभिषेकं काकुत्स्थः सानुजः सह सीतया ॥ ३७ ॥
तर्पयित्वाथ सलिलैस्ते पितॄन्दैवतानि च ।स्तुवन्ति स्मोदितं सूर्यं देवताश्च समाहिताः ॥ ३८ ॥
कृताभिषेकः स रराज रामः सीताद्वितीयः सह लक्ष्मणेन ।कृताभिषेकस्त्वगराजपुत्र्या रुद्रः सनन्दिर्भगवानिवेशः ॥ ३९ ॥
« »