Click on words to see what they mean.

स प्रविश्याश्रमपदं लक्ष्मणो राघवानुजः ।अगस्त्यशिष्यमासाद्य वाक्यमेतदुवाच ह ॥ १ ॥
राजा दशरथो नाम ज्येष्ठस्तस्य सुतो बली ।रामः प्राप्तो मुनिं द्रष्टुं भार्यया सह सीतया ॥ २ ॥
लक्ष्मणो नाम तस्याहं भ्राता त्ववरजो हितः ।अनुकूलश्च भक्तश्च यदि ते श्रोत्रमागतः ॥ ३ ॥
ते वयं वनमत्युग्रं प्रविष्टाः पितृशासनात् ।द्रष्टुमिच्छामहे सर्वे भगवन्तं निवेद्यताम् ॥ ४ ॥
तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य तपोधनः ।तथेत्युक्त्वाग्निशरणं प्रविवेश निवेदितुम् ॥ ५ ॥
स प्रविश्य मुनिश्रेष्ठं तपसा दुष्प्रधर्षणम् ।कृताञ्जलिरुवाचेदं रामागमनमञ्जसा ॥ ६ ॥
पुत्रौ दशरथस्येमौ रामो लक्ष्मण एव च ।प्रविष्टावाश्रमपदं सीतया सह भार्यया ॥ ७ ॥
द्रष्टुं भवन्तमायातौ शुश्रूषार्थमरिंदमौ ।यदत्रानन्तरं तत्त्वमाज्ञापयितुमर्हसि ॥ ८ ॥
ततः शिष्यादुपश्रुत्य प्राप्तं रामं सलक्ष्मणम् ।वैदेहीं च महाभागामिदं वचनमब्रवीत् ॥ ९ ॥
दिष्ट्या रामश्चिरस्याद्य द्रष्टुं मां समुपागतः ।मनसा काङ्क्षितं ह्यस्य मयाप्यागमनं प्रति ॥ १० ॥
गम्यतां सत्कृतो रामः सभार्यः सहलक्ष्मणः ।प्रवेश्यतां समीपं मे किं चासौ न प्रवेशितः ॥ ११ ॥
एवमुक्तस्तु मुनिना धर्मज्ञेन महात्मना ।अभिवाद्याब्रवीच्छिष्यस्तथेति नियताञ्जलिः ॥ १२ ॥
ततो निष्क्रम्य संभ्रान्तः शिष्यो लक्ष्मणमब्रवीत् ।क्वासौ रामो मुनिं द्रष्टुमेतु प्रविशतु स्वयम् ॥ १३ ॥
ततो गत्वाश्रमपदं शिष्येण सह लक्ष्मणः ।दर्शयामास काकुत्स्थं सीतां च जनकात्मजाम् ॥ १४ ॥
तं शिष्यः प्रश्रितं वाक्यमगस्त्यवचनं ब्रुवन् ।प्रावेशयद्यथान्यायं सत्कारार्थं सुसत्कृतम् ॥ १५ ॥
प्रविवेश ततो रामः सीतया सहलक्ष्मणः ।प्रशान्तहरिणाकीर्णमाश्रमं ह्यवलोकयन् ॥ १६ ॥
स तत्र ब्रह्मणः स्थानमग्नेः स्थानं तथैव च ।विष्णोः स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः ॥ १७ ॥
सोमस्थानं भगस्थानं स्थानं कौबेरमेव च ।धातुर्विधातुः स्थानं च वायोः स्थानं तथैव च ॥ १८ ॥
ततः शिष्यैः परिवृतो मुनिरप्यभिनिष्पतत् ।तं ददर्शाग्रतो रामो मुनीनां दीप्ततेजसं ।अब्रवीद्वचनं वीरो लक्ष्मणं लक्ष्मिवर्धनम् ॥ १९ ॥
एष लक्ष्मण निष्क्रामत्यगस्त्यो भगवानृषिः ।औदार्येणावगच्छामि निधानं तपसामिमम् ॥ २० ॥
एवमुक्त्वा महाबाहुरगस्त्यं सूर्यवर्चसं ।जग्राह परमप्रीतस्तस्य पादौ परंतपः ॥ २१ ॥
अभिवाद्य तु धर्मात्मा तस्थौ रामः कृताञ्जलिः ।सीतया सह वैदेह्या तदा राम सलक्ष्मणः ॥ २२ ॥
प्रतिगृह्य च काकुत्स्थमर्चयित्वासनोदकैः ।कुशलप्रश्नमुक्त्वा च आस्यतामिति सोऽब्रवीत् ॥ २३ ॥
अग्निं हुत्वा प्रदायार्घ्यमतिथिं प्रतिपूज्य च ।वानप्रस्थेन धर्मेण स तेषां भोजनं ददौ ॥ २४ ॥
प्रथमं चोपविश्याथ धर्मज्ञो मुनिपुंगवः ।उवाच राममासीनं प्राञ्जलिं धर्मकोविदम् ॥ २५ ॥
अन्यथा खलु काकुत्स्थ तपस्वी समुदाचरन् ।दुःसाक्षीव परे लोके स्वानि मांसानि भक्षयेत् ॥ २६ ॥
राजा सर्वस्य लोकस्य धर्मचारी महारथः ।पूजनीयश्च मान्यश्च भवान्प्राप्तः प्रियातिथिः ॥ २७ ॥
एवमुक्त्वा फलैर्मूलैः पुष्पैश्चान्यैश्च राघवम् ।पूजयित्वा यथाकामं पुनरेव ततोऽब्रवीत् ॥ २८ ॥
इदं दिव्यं महच्चापं हेमवज्रविभूषितम् ।वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा ॥ २९ ॥
अमोघः सूर्यसंकाशो ब्रह्मदत्तः शरोत्तमः ।दत्तो मम महेन्द्रेण तूणी चाक्षयसायकौ ॥ ३० ॥
संपूर्णौ निशितैर्बाणैर्ज्वलद्भिरिव पावकैः ।महाराजत कोशोऽयमसिर्हेमविभूषितः ॥ ३१ ॥
अनेन धनुषा राम हत्वा संख्ये महासुरान् ।आजहार श्रियं दीप्तां पुरा विष्णुर्दिवौकसाम् ॥ ३२ ॥
तद्धनुस्तौ च तूणीरौ शरं खड्गं च मानद ।जयाय प्रतिगृह्णीष्व वज्रं वज्रधरो यथा ॥ ३३ ॥
एवमुक्त्वा महातेजाः समस्तं तद्वरायुधम् ।दत्त्वा रामाय भगवानगस्त्यः पुनरब्रवीत् ॥ ३४ ॥
« »