Click on words to see what they mean.

अग्रतः प्रययौ रामः सीता मध्ये सुमध्यमा ।पृष्ठतस्तु धनुष्पाणिर्लक्ष्मणोऽनुजगाम ह ॥ १ ॥
तौ पश्यमानौ विविधाञ्शैलप्रस्थान्वनानि च ।नदीश्च विविधा रम्या जग्मतुः सह सीतया ॥ २ ॥
सारसांश्चक्रवाकांश्च नदीपुलिनचारिणः ।सरांसि च सपद्मानि युतानि जलजैः खगैः ॥ ३ ॥
यूथबद्धांश्च पृषतान्मदोन्मत्तान्विषाणिनः ।महिषांश्च वराहांश्च गजांश्च द्रुमवैरिणः ॥ ४ ॥
ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे ।ददृशुः सहिता रम्यं तटाकं योजनायतम् ॥ ५ ॥
पद्मपुष्करसंबाधं गजयूथैरलंकृतम् ।सारसैर्हंसकादम्बैः संकुलं जलचारिभिः ॥ ६ ॥
प्रसन्नसलिले रम्यतस्मिन्सरसि शुश्रुवे ।गीतवादित्रनिर्घोषो न तु कश्चन दृश्यते ॥ ७ ॥
ततः कौतूहलाद्रामो लक्ष्मणश्च महारथः ।मुनिं धर्मभृतं नाम प्रष्टुं समुपचक्रमे ॥ ८ ॥
इदमत्यद्भुतं श्रुत्वा सर्वेषां नो महामुने ।कौतूहलं महज्जातं किमिदं साधु कथ्यताम् ॥ ९ ॥
तेनैवमुक्तो धर्मात्मा राघवेण मुनिस्तदा ।प्रभावं सरसः कृत्स्नमाख्यातुमुपचक्रमे ॥ १० ॥
इदं पञ्चाप्सरो नाम तटाकं सार्वकालिकम् ।निर्मितं तपसा राम मुनिना माण्डकर्णिना ॥ ११ ॥
स हि तेपे तपस्तीव्रं माण्डकर्णिर्महामुनिः ।दशवर्षसहस्राणि वायुभक्षो जलाश्रय ॥ १२ ॥
ततः प्रव्यथिताः सर्वे देवाः साग्निपुरोगमाः ।अब्रुवन्वचनं सर्वे परस्पर समागताः ।अस्मकं कस्यचित्स्थानमेष प्रार्थयते मुनिः ॥ १३ ॥
ततः कर्तुं तपोविघ्नं सर्वैर्देवैर्नियोजिताः ।प्रधानाप्सरसः पञ्चविद्युच्चलितवर्चसः ॥ १४ ॥
अप्सरोभिस्ततस्ताभिर्मुनिर्दृष्टपरावरः ।नीतो मदनवश्यत्वं सुराणां कार्यसिद्धये ॥ १५ ॥
ताश्चैवाप्सरसः पञ्चमुनेः पत्नीत्वमागताः ।तटाके निर्मितं तासामस्मिन्नन्तर्हितं गृहम् ॥ १६ ॥
तत्रैवाप्सरसः पञ्चनिवसन्त्यो यथासुखम् ।रमयन्ति तपोयोगान्मुनिं यौवनमास्थितम् ॥ १७ ॥
तासां संक्रीडमानानामेष वादित्रनिःस्वनः ।श्रूयते भूषणोन्मिश्रो गीतशब्दो मनोहरः ॥ १८ ॥
आश्चर्यमिति तस्यैतद्वचनं भावितात्मनः ।राघवः प्रतिजग्राह सह भ्रात्रा महायशाः ॥ १९ ॥
एवं कथयमानस्य ददर्शाश्रममण्डलम् ।कुशचीरपरिक्षिप्तं नानावृक्षसमावृतम् ॥ २० ॥
प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः ।तदा तस्मिन्स काकुत्स्थः श्रीमत्याश्रममण्डले ॥ २१ ॥
उषित्वा सुसुखं तत्र पूर्ज्यमानो महर्षिभिः ।जगाम चाश्रमांस्तेषां पर्यायेण तपस्विनाम् ॥ २२ ॥
येषामुषितवान्पूर्वं सकाशे स महास्त्रवित् ।क्वचित्परिदशान्मासानेकं संवत्सरं क्वचित् ॥ २३ ॥
क्वचिच्च चतुरो मासान्पञ्चषट्चापरान्क्वचित् ।अपरत्राधिकान्मासानध्यर्धमधिकं क्वचित् ॥ २४ ॥
त्रीन्मासानष्टमासांश्च राघवो न्यवसत्सुखम् ।तथा संवसतस्तस्य मुनीनामाश्रमेषु वै ।रमतश्चानुकुल्येन ययुः संवत्सरा दश ॥ २५ ॥
परिसृत्य च धर्मज्ञो राघवः सह सीतया ।सुतीक्ष्णस्याश्रमं श्रीमान्पुनरेवाजगाम ह ॥ २६ ॥
स तमाश्रममागम्य मुनिभिः प्रतिपूजितः ।तत्रापि न्यवसद्रामः कंचित्कालमरिंदमः ॥ २७ ॥
अथाश्रमस्थो विनयात्कदाचित्तं महामुनिम् ।उपासीनः स काकुत्स्थः सुतीक्ष्णमिदमब्रवीत् ॥ २८ ॥
अस्मिन्नरण्ये भगवन्नगस्त्यो मुनिसत्तमः ।वसतीति मया नित्यं कथाः कथयतां श्रुतम् ॥ २९ ॥
न तु जानामि तं देशं वनस्यास्य महत्तया ।कुत्राश्रमपदं पुण्यं महर्षेस्तस्य धीमतः ॥ ३० ॥
प्रसादात्तत्र भवतः सानुजः सह सीतया ।अगस्त्यमभिगच्छेयमभिवादयितुं मुनिम् ॥ ३१ ॥
मनोरथो महानेष हृदि संपरिवर्तते ।यदहं तं मुनिवरं शुश्रूषेयमपि स्वयम् ॥ ३२ ॥
इति रामस्य स मुनिः श्रुत्वा धर्मात्मनो वचः ।सुतीक्ष्णः प्रत्युवाचेदं प्रीतो दशरथात्मजम् ॥ ३३ ॥
अहमप्येतदेव त्वां वक्तुकामः सलक्ष्मणम् ।अगस्त्यमभिगच्छेति सीतया सह राघव ॥ ३४ ॥
दिष्ट्या त्विदानीमर्थेऽस्मिन्स्वयमेव ब्रवीषि माम् ।अहमाख्यामि ते वत्स यत्रागस्त्यो महामुनिः ॥ ३५ ॥
योजनान्याश्रमात्तात याहि चत्वारि वै ततः ।दक्षिणेन महाञ्श्रीमानगस्त्यभ्रातुराश्रमः ॥ ३६ ॥
स्थलप्राये वनोद्देशे पिप्पलीवनशोभिते ।बहुपुष्पफले रम्ये नानाशकुनिनादिते ॥ ३७ ॥
पद्मिन्यो विविधास्तत्र प्रसन्नसलिलाः शिवाः ।हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः ॥ ३८ ॥
तत्रैकां रजनीमुष्य प्रभाते राम गम्यताम् ।दक्षिणां दिशमास्थाय वनखण्डस्य पार्श्वतः ॥ ३९ ॥
तत्रागस्त्याश्रमपदं गत्वा योजनमन्तरम् ।रमणीये वनोद्देशे बहुपादप संवृते ।रंस्यते तत्र वैदेही लक्ष्मणश्च त्वया सह ॥ ४० ॥
स हि रम्यो वनोद्देशो बहुपादपसंकुलः ।यदि बुद्धिः कृता द्रष्टुमगस्त्यं तं महामुनिम् ।अद्यैव गमने बुद्धिं रोचयस्व महायशः ॥ ४१ ॥
इति रामो मुनेः श्रुत्वा सह भ्रात्राभिवाद्य च ।प्रतस्थेऽगस्त्यमुद्दिश्य सानुजः सह सीतया ॥ ४२ ॥
पश्यन्वनानि चित्राणि पर्वपांश्चाभ्रसंनिभान् ।सरांसि सरितश्चैव पथि मार्गवशानुगाः ॥ ४३ ॥
सुतीक्ष्णेनोपदिष्टेन गत्वा तेन पथा सुखम् ।इदं परमसंहृष्टो वाक्यं लक्ष्मणमब्रवीत् ॥ ४४ ॥
एतदेवाश्रमपदं नूनं तस्य महात्मनः ।अगस्त्यस्य मुनेर्भ्रातुर्दृश्यते पुण्यकर्मणः ॥ ४५ ॥
यथा हीमे वनस्यास्य ज्ञाताः पथि सहस्रशः ।संनताः फलभरेण पुष्पभारेण च द्रुमाः ॥ ४६ ॥
पिप्पलीनां च पक्वानां वनादस्मादुपागतः ।गन्धोऽयं पवनोत्क्षिप्तः सहसा कटुकोदयः ॥ ४७ ॥
तत्र तत्र च दृश्यन्ते संक्षिप्ताः काष्ठसंचयाः ।लूनाश्च पथि दृश्यन्ते दर्भा वैदूर्यवर्चसः ॥ ४८ ॥
एतच्च वनमध्यस्थं कृष्णाभ्रशिखरोपमम् ।पावकस्याश्रमस्थस्य धूमाग्रं संप्रदृश्यते ॥ ४९ ॥
विविक्तेषु च तीर्थेषु कृतस्नाना द्विजातयः ।पुष्पोपहारं कुर्वन्ति कुसुमैः स्वयमार्जितैः ॥ ५० ॥
तत्सुतीक्ष्णस्य वचनं यथा सौम्य मया श्रुतम् ।अगस्त्यस्याश्रमो भ्रातुर्नूनमेष भविष्यति ॥ ५१ ॥
निगृह्य तरसा मृत्युं लोकानां हितकाम्यया ।यस्य भ्रात्रा कृतेयं दिक्शरण्या पुण्यकर्मणा ॥ ५२ ॥
इहैकदा किल क्रूरो वातापिरपि चेल्वलः ।भ्रातरौ सहितावास्तां ब्राह्मणघ्नौ महासुरौ ॥ ५३ ॥
धारयन्ब्राह्मणं रूपमिल्वलः संस्कृतं वदन् ।आमन्त्रयति विप्रान्स श्राद्धमुद्दिश्य निर्घृणः ॥ ५४ ॥
भ्रातरं संस्कृतं भ्राता ततस्तं मेषरूपिणम् ।तान्द्विजान्भोजयामास श्राद्धदृष्टेन कर्मणा ॥ ५५ ॥
ततो भुक्तवतां तेषां विप्राणामिल्वलोऽब्रवीत् ।वातापे निष्क्रमस्वेति स्वरेण महता वदन् ॥ ५६ ॥
ततो भ्रातुर्वचः श्रुत्वा वातापिर्मेषवन्नदन् ।भित्त्वा भित्वा शरीराणि ब्राह्मणानां विनिष्पतत् ॥ ५७ ॥
ब्राह्मणानां सहस्राणि तैरेवं कामरूपिभिः ।विनाशितानि संहत्य नित्यशः पिशिताशनैः ॥ ५८ ॥
अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा ।अनुभूय किल श्राद्धे भक्षितः स महासुरः ॥ ५९ ॥
ततः संपन्नमित्युक्त्वा दत्त्वा हस्तावसेचनम् ।भ्रातरं निष्क्रमस्वेति इल्वलः सोऽभ्यभाषत ॥ ६० ॥
तं तथा भाषमाणं तु भ्रातरं विप्रघातिनम् ।अब्रवीत्प्रहसन्धीमानगस्त्यो मुनिसत्तमः ॥ ६१ ॥
कुतो निष्क्रमितुं शक्तिर्मया जीर्णस्य रक्षसः ।भ्रातुस्ते मेष रूपस्य गतस्य यमसादनम् ॥ ६२ ॥
अथ तस्य वचः श्रुत्वा भ्रातुर्निधनसंश्रितम् ।प्रधर्षयितुमारेभे मुनिं क्रोधान्निशाचरः ॥ ६३ ॥
सोऽभ्यद्रवद्द्विजेन्द्रं तं मुनिना दीप्ततेजसा ।चक्षुषानलकल्पेन निर्दग्धो निधनं गतः ॥ ६४ ॥
तस्यायमाश्रमो भ्रातुस्तटाकवनशोभितः ।विप्रानुकम्पया येन कर्मेदं दुष्करं कृतम् ॥ ६५ ॥
एवं कथयमानस्य तस्य सौमित्रिणा सह ।रामस्यास्तं गतः सूर्यः संध्याकालोऽभ्यवर्तत ॥ ६६ ॥
उपास्य पश्चिमां संध्यां सह भ्रात्रा यथाविधि ।प्रविवेशाश्रमपदं तमृषिं चाभ्यवादयन् ॥ ६७ ॥
सम्यक्प्रतिगृहीतस्तु मुनिना तेन राघवः ।न्यवसत्तां निशामेकां प्राश्य मूलफलानि च ॥ ६८ ॥
तस्यां रात्र्यां व्यतीतायां विमले सूर्यमण्डले ।भ्रातरं तमगस्त्यस्य आमन्त्रयत राघवः ॥ ६९ ॥
अभिवादये त्वा भगवन्सुखमध्युषितो निशाम् ।आमन्त्रये त्वां गच्छामि गुरुं ते द्रष्टुमग्रजम् ॥ ७० ॥
गम्यतामिति तेनोक्तो जगाम रघुनन्दनः ।यथोद्दिष्टेन मार्गेण वनं तच्चावलोकयन् ॥ ७१ ॥
नीवारान्पनसांस्तालांस्तिमिशान्वञ्जुलान्धवान् ।चिरिबिल्वान्मधूकांश्च बिल्वानपि च तिन्दुकान् ॥ ७२ ॥
पुष्पितान्पुष्पिताग्राभिर्लताभिरनुवेष्टितान् ।ददर्श रामः शतशस्तत्र कान्तारपादपान् ॥ ७३ ॥
हस्तिहस्तैर्विमृदितान्वानरैरुपशोभितान् ।मत्तैः शकुनिसंघैश्च शतशः प्रतिनादितान् ॥ ७४ ॥
ततोऽब्रवीत्समीपस्थं रामो राजीवलोचनः ।पृष्ठतोऽनुगतं वीरं लक्ष्मणं लक्ष्मिवर्धनम् ॥ ७५ ॥
स्निग्धपत्रा यथा वृक्षा यथा क्षान्ता मृगद्विजाः ।आश्रमो नातिदूरस्थो महर्षेर्भावितात्मनः ॥ ७६ ॥
अगस्त्य इति विख्यातो लोके स्वेनैव कर्मणा ।आश्रमो दृश्यते तस्य परिश्रान्त श्रमापहः ॥ ७७ ॥
प्राज्यधूमाकुलवनश्चीरमालापरिष्कृतः ।प्रशान्तमृगयूथश्च नानाशकुनिनादितः ॥ ७८ ॥
निगृह्य तरसा मृत्युं लोकानां हितकाम्यया ।दक्षिणा दिक्कृता येन शरण्या पुण्यकर्मणा ॥ ७९ ॥
तस्येदमाश्रमपदं प्रभावाद्यस्य राक्षसैः ।दिगियं दक्षिणा त्रासाद्दृश्यते नोपभुज्यते ॥ ८० ॥
यदा प्रभृति चाक्रान्ता दिगियं पुण्यकर्मणा ।तदा प्रभृति निर्वैराः प्रशान्ता रजनीचराः ॥ ८१ ॥
नाम्ना चेयं भगवतो दक्षिणा दिक्प्रदक्षिणा ।प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूरकर्मभिः ॥ ८२ ॥
मार्गं निरोद्धुं सततं भास्करस्याचलोत्तमः ।संदेशं पालयंस्तस्य विन्ध्यशौलो न वर्धते ॥ ८३ ॥
अयं दीर्घायुषस्तस्य लोके विश्रुतकर्मणः ।अगस्त्यस्याश्रमः श्रीमान्विनीतमृगसेवितः ॥ ८४ ॥
एष लोकार्चितः साधुर्हिते नित्यं रतः सताम् ।अस्मानधिगतानेष श्रेयसा योजयिष्यति ॥ ८५ ॥
आराधयिष्याम्यत्राहमगस्त्यं तं महामुनिम् ।शेषं च वनवासस्य सौम्य वत्स्याम्यहं प्रभो ॥ ८६ ॥
अत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।अगस्त्यं नियताहारं सततं पर्युपासते ॥ ८७ ॥
नात्र जीवेन्मृषावादी क्रूरो वा यदि वा शठः ।नृशंसः कामवृत्तो वा मुनिरेष तथाविधः ॥ ८८ ॥
अत्र देवाश्च यक्षाश्च नागाश्च पतगैः सह ।वसन्ति नियताहारा धर्ममाराधयिष्णवः ॥ ८९ ॥
अत्र सिद्धा महात्मानो विमानैः सूर्यसंनिभैः ।त्यक्त्वा देहान्नवैर्देहैः स्वर्याताः परमर्षयः ॥ ९० ॥
यक्षत्वममरत्वं च राज्यानि विविधानि च ।अत्र देवाः प्रयच्छन्ति भूतैराराधिताः शुभैः ॥ ९१ ॥
आगताः स्माश्रमपदं सौमित्रे प्रविशाग्रतः ।निवेदयेह मां प्राप्तमृषये सह सीतया ॥ ९२ ॥
« »