Click on words to see what they mean.

पुनरेवं ब्रुवाणं तु भरतं लक्ष्मणाग्रजः ।प्रत्युवच ततः श्रीमाञ्ज्ञातिमध्येऽतिसत्कृतः ॥ १ ॥
उपपन्नमिदं वाक्यं यत्त्वमेवमभाषथाः ।जातः पुत्रो दशरथात्कैकेय्यां राजसत्तमात् ॥ २ ॥
पुरा भ्रातः पिता नः स मातरं ते समुद्वहन् ।मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम् ॥ ३ ॥
देवासुरे च संग्रामे जनन्यै तव पार्थिवः ।संप्रहृष्टो ददौ राजा वरमाराधितः प्रभुः ॥ ४ ॥
ततः सा संप्रतिश्राव्य तव माता यशस्विनी ।अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी ॥ ५ ॥
तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा ।तच्च राजा तथा तस्यै नियुक्तः प्रददौ वरम् ॥ ६ ॥
तेन पित्राहमप्यत्र नियुक्तः पुरुषर्षभ ।चतुर्दश वने वासं वर्षाणि वरदानिकम् ॥ ७ ॥
सोऽहं वनमिदं प्राप्तो निर्जनं लक्ष्मणान्वितः ।शीतया चाप्रतिद्वन्द्वः सत्यवादे स्थितः पितुः ॥ ८ ॥
भवानपि तथेत्येव पितरं सत्यवादिनम् ।कर्तुमर्हति राजेन्द्रं क्षिप्रमेवाभिषेचनात् ॥ ९ ॥
ऋणान्मोचय राजानं मत्कृते भरत प्रभुम् ।पितरं त्राहि धर्मज्ञ मातरं चाभिनन्दय ॥ १० ॥
श्रूयते हि पुरा तात श्रुतिर्गीता यशस्विनी ।गयेन यजमानेन गयेष्वेव पितॄन्प्रति ॥ ११ ॥
पुं नाम्ना नरकाद्यस्मात्पितरं त्रायते सुतः ।तस्मात्पुत्र इति प्रोक्तः पितॄन्यत्पाति वा सुतः ॥ १२ ॥
एष्टव्या बहवः पुत्रा गुणवन्तो बहुश्रुताः ।तेषां वै समवेतानामपि कश्चिद्गयां व्रजेत् ॥ १३ ॥
एवं राजर्षयः सर्वे प्रतीता राजनन्दन ।तस्मात्त्राहि नरश्रेष्ठ पितरं नरकात्प्रभो ॥ १४ ॥
अयोध्यां गच्छ भरत प्रकृतीरनुरञ्जय ।शत्रुघ्न सहितो वीर सह सर्वैर्द्विजातिभिः ॥ १५ ॥
प्रवेक्ष्ये दण्डकारण्यमहमप्यविलम्बयन् ।आभ्यां तु सहितो राजन्वैदेह्या लक्ष्मणेन च ॥ १६ ॥
त्वं राजा भव भरत स्वयं नराणां वन्यानामहमपि राजराण्मृगाणाम् ।गच्छ त्वं पुरवरमद्य संप्रहृष्टः संहृष्टस्त्वहमपि दण्डकान्प्रवेक्ष्ये ॥ १७ ॥
छायां ते दिनकरभाः प्रबाधमानं वर्षत्रं भरत करोतु मूर्ध्नि शीताम् ।एतेषामहमपि काननद्रुमाणां छायां तामतिशयिनीं सुखं श्रयिष्ये ॥ १८ ॥
शत्रुघ्नः कुशलमतिस्तु ते सहायः सौमित्रिर्मम विदितः प्रधानमित्रम् ।चत्वारस्तनयवरा वयं नरेन्द्रं सत्यस्थं भरत चराम मा विषादम् ॥ १९ ॥
« »