Click on words to see what they mean.

तं तु रामः समाश्वास्य भ्रातरं गुरुवत्सलम् ।लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे ॥ १ ॥
किमेतदिच्छेयमहं श्रोतुं प्रव्याहृतं त्वया ।यस्मात्त्वमागतो देशमिमं चीरजटाजिनी ॥ २ ॥
यन्निमित्तमिमं देशं कृष्णाजिनजटाधरः ।हित्वा राज्यं प्रविष्टस्त्वं तत्सर्वं वक्तुमर्हसि ॥ ३ ॥
इत्युक्तः केकयीपुत्रः काकुत्स्थेन महात्मना ।प्रगृह्य बलवद्भूयः प्राञ्जलिर्वाक्यमब्रवीत् ॥ ४ ॥
आर्यं तातः परित्यज्य कृत्वा कर्म सुदुष्करम् ।गतः स्वर्गं महाबाहुः पुत्रशोकाभिपीडितः ॥ ५ ॥
स्त्रिया नियुक्तः कैकेय्या मम मात्रा परंतप ।चकार सुमहत्पापमिदमात्मयशोहरम् ॥ ६ ॥
सा राज्यफलमप्राप्य विधवा शोककर्शिता ।पतिष्यति महाघोरे निरये जननी मम ॥ ७ ॥
तस्य मे दासभूतस्य प्रसादं कर्तुमर्हसि ।अभिषिञ्चस्व चाद्यैव राज्येन मघवानिव ॥ ८ ॥
इमाः प्रकृतयः सर्वा विधवा मातुरश्च याः ।त्वत्सकाशमनुप्राप्ताः प्रसादं कर्तुमर्हसि ॥ ९ ॥
तदानुपूर्व्या युक्तं च युक्तं चात्मनि मानद ।राज्यं प्राप्नुहि धर्मेण सकामान्सुहृदः कुरु ॥ १० ॥
भवत्वविधवा भूमिः समग्रा पतिना त्वया ।शशिना विमलेनेव शारदी रजनी यथा ॥ ११ ॥
एभिश्च सचिवैः सार्धं शिरसा याचितो मया ।भ्रातुः शिष्यस्य दासस्य प्रसादं कर्तुमर्हसि ॥ १२ ॥
तदिदं शाश्वतं पित्र्यं सर्वं सचिवमण्डलम् ।पूजितं पुरुषव्याघ्र नातिक्रमितुमुत्सहे ॥ १३ ॥
एवमुक्त्वा महाबाहुः सबाष्पः केकयीसुतः ।रामस्य शिरसा पादौ जग्राह भरतः पुनः ॥ १४ ॥
तं मत्तमिव मातङ्गं निःश्वसन्तं पुनः पुनः ।भ्रातरं भरतं रामः परिष्वज्येदमब्रवीत् ॥ १५ ॥
कुलीनः सत्त्वसंपन्नस्तेजस्वी चरितव्रतः ।राज्यहेतोः कथं पापमाचरेत्त्वद्विधो जनः ॥ १६ ॥
न दोषं त्वयि पश्यामि सूक्ष्ममप्यरि सूदन ।न चापि जननीं बाल्यात्त्वं विगर्हितुमर्हसि ॥ १७ ॥
यावत्पितरि धर्मज्ञ गौरवं लोकसत्कृते ।तावद्धर्मभृतां श्रेष्ठ जनन्यामपि गौरवम् ॥ १८ ॥
एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव ।माता पितृभ्यामुक्तोऽहं कथमन्यत्समाचरे ॥ १९ ॥
त्वया राज्यमयोध्यायां प्राप्तव्यं लोकसत्कृतम् ।वस्तव्यं दण्डकारण्ये मया वल्कलवाससा ॥ २० ॥
एवं कृत्वा महाराजो विभागं लोकसंनिधौ ।व्यादिश्य च महातेजा दिवं दशरथो गतः ॥ २१ ॥
स च प्रमाणं धर्मात्मा राजा लोकगुरुस्तव ।पित्रा दत्तं यथाभागमुपभोक्तुं त्वमर्हसि ॥ २२ ॥
चतुर्दश समाः सौम्य दण्डकारण्यमाश्रितः ।उपभोक्ष्ये त्वहं दत्तं भागं पित्रा महात्मना ॥ २३ ॥
यदब्रवीन्मां नरलोकसत्कृतः पिता महात्मा विबुधाधिपोपमः ।तदेव मन्ये परमात्मनो हितं न सर्वलोकेश्वरभावमव्ययम् ॥ २४ ॥
« »