Click on words to see what they mean.

वसिष्ठः पुरतः कृत्वा दारान्दशरथस्य च ।अभिचक्राम तं देशं रामदर्शनतर्षितः ॥ १ ॥
राजपत्न्यश्च गच्छन्त्यो मन्दं मन्दाकिनीं प्रति ।ददृशुस्तत्र तत्तीर्थं रामलक्ष्मणसेवितम् ॥ २ ॥
कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता ।सुमित्रामब्रवीद्दीना याश्चान्या राजयोषितः ॥ ३ ॥
इदं तेषामनाथानां क्लिष्टमक्लिष्ट कर्मणाम् ।वने प्राक्केवलं तीर्थं ये ते निर्विषयी कृताः ॥ ४ ॥
इतः सुमित्रे पुत्रस्ते सदा जलमतन्द्रितः ।स्वयं हरति सौमित्रिर्मम पुत्रस्य कारणात् ॥ ५ ॥
दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले ।पितुरिङ्गुदिपिण्याकं न्यस्तमायतलोचना ॥ ६ ॥
तं भूमौ पितुरार्तेन न्यस्तं रामेण वीक्ष्य सा ।उवाच देवी कौसल्या सर्वा दशरथस्त्रियः ॥ ७ ॥
इदमिक्ष्वाकुनाथस्य राघवस्य महात्मनः ।राघवेण पितुर्दत्तं पश्यतैतद्यथाविधि ॥ ८ ॥
तस्य देवसमानस्य पार्थिवस्य महात्मनः ।नैतदौपयिकं मन्ये भुक्तभोगस्य भोजनम् ॥ ९ ॥
चतुरन्तां महीं भुक्त्वा महेन्द्र सदृशो भुवि ।कथमिङ्गुदिपिण्याकं स भुङ्क्ते वसुधाधिपः ॥ १० ॥
अतो दुःखतरं लोके न किंचित्प्रतिभाति मा ।यत्र रामः पितुर्दद्यादिङ्गुदीक्षोदमृद्धिमान् ॥ ११ ॥
रामेणेङ्गुदिपिण्याकं पितुर्दत्तं समीक्ष्य मे ।कथं दुःखेन हृदयं न स्फोटति सहस्रधा ॥ १२ ॥
एवमार्तां सपत्न्यस्ता जग्मुराश्वास्य तां तदा ।ददृशुश्चाश्रमे रामं स्वर्गाच्च्युतमिवामरम् ॥ १३ ॥
सर्वभोगैः परित्यक्तं राम संप्रेक्ष्य मातरः ।आर्ता मुमुचुरश्रूणि सस्वरं शोककर्शिताः ॥ १४ ॥
तासां रामः समुत्थाय जग्राह चरणाञ्शुभान् ।मातॄणां मनुजव्याघ्रः सर्वासां सत्यसंगरः ॥ १५ ॥
ताः पाणिभिः सुखस्पर्शैर्मृद्वङ्गुलितलैः शुभैः ।प्रममार्जू रजः पृष्ठाद्रामस्यायतलोचनाः ॥ १६ ॥
सौमित्रिरपि ताः सर्वा मातॄः संप्रेक्ष्य दुःखितः ।अभ्यवादयतासक्तं शनै रामादनन्तरम् ॥ १७ ॥
यथा रामे तथा तस्मिन्सर्वा ववृतिरे स्त्रियः ।वृत्तिं दशरथाज्जाते लक्ष्मणे शुभलक्षणे ॥ १८ ॥
सीतापि चरणांस्तासामुपसंगृह्य दुःखिता ।श्वश्रूणामश्रुपूर्णाक्षी सा बभूवाग्रतः स्थिता ॥ १९ ॥
तां परिष्वज्य दुःखार्तां माता दुहितरं यथा ।वनवासकृशां दीनां कौसल्या वाक्यमब्रवीत् ॥ २० ॥
विदेहराजस्य सुता स्नुषा दशरथस्य च ।रामपत्नी कथं दुःखं संप्राप्ता निर्जने वने ॥ २१ ॥
पद्ममातपसंतप्तं परिक्लिष्टमिवोत्पलम् ।काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रमिवाम्बुदैः ॥ २२ ॥
मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाश्रयम् ।भृशं मनसि वैदेहि व्यसनारणिसंभवः ॥ २३ ॥
ब्रुवन्त्यामेवमार्तायां जनन्यां भरताग्रजः ।पादावासाद्य जग्राह वसिष्ठस्य स राघवः ॥ २४ ॥
पुरोहितस्याग्निसमस्य तस्य वै बृहस्पतेरिन्द्र इवामराधिपः ।प्रगृह्य पादौ सुसमृद्धतेजसः सहैव तेनोपविवेश राघवः ॥ २५ ॥
ततो जघन्यं सहितैः स मन्त्रिभिः पुरप्रधानैश्च सहैव सैनिकैः ।जनेन धर्मज्ञतमेन धर्मवानुपोपविष्टो भरतस्तदाग्रजम् ॥ २६ ॥
उपोपविष्टस्तु तदा स वीर्यवांस्तपस्विवेषेण समीक्ष्य राघवम् ।श्रिया ज्वलन्तं भरतः कृताञ्जलिर्यथा महेन्द्रः प्रयतः प्रजापतिम् ॥ २७ ॥
किमेष वाक्यं भरतोऽद्य राघवं प्रणम्य सत्कृत्य च साधु वक्ष्यति ।इतीव तस्यार्यजनस्य तत्त्वतो बभूव कौतूहलमुत्तमं तदा ॥ २८ ॥
स राघवः सत्यधृतिश्च लक्ष्मणो महानुभावो भरतश्च धार्मिकः ।वृताः सुहृद्भिश्च विरेजुरध्वरे यथा सदस्यैः सहितास्त्रयोऽग्नयः ॥ २९ ॥
« »