Click on words to see what they mean.

कृतबुद्धिं निवासाय तथैव स मुनिस्तदा ।भरतं कैकयी पुत्रमातिथ्येन न्यमन्त्रयत् ॥ १ ॥
अब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम् ।पाद्यमर्घ्यं तथातिथ्यं वने यदूपपद्यते ॥ २ ॥
अथोवाच भरद्वाजो भरतं प्रहसन्निव ।जाने त्वां प्रीति संयुक्तं तुष्येस्त्वं येन केनचित् ॥ ३ ॥
सेनायास्तु तवैतस्याः कर्तुमिच्छामि भोजनम् ।मम प्रितिर्यथा रूपा त्वमर्हो मनुजर्षभ ॥ ४ ॥
किमर्थं चापि निक्षिप्य दूरे बलमिहागतः ।कस्मान्नेहोपयातोऽसि सबलः पुरुषर्षभ ॥ ५ ॥
भरतः प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम् ।ससैन्यो नोपयातोऽस्मि भगवन्भगवद्भयात् ॥ ६ ॥
वाजि मुख्या मनुष्याश्च मत्ताश्च वर वारणाः ।प्रच्छाद्य महतीं भूमिं भगवन्ननुयान्ति माम् ॥ ७ ॥
ते वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा ।न हिंस्युरिति तेनाहमेक एवागतस्ततः ॥ ८ ॥
आनीयतामितः सेनेत्याज्ञप्तः परमर्षिणा ।तथा तु चक्रे भरतः सेनायाः समुपागमम् ॥ ९ ॥
अग्निशालां प्रविश्याथ पीत्वापः परिमृज्य च ।आतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत् ॥ १० ॥
आह्वये विश्वकर्माणमहं त्वष्टारमेव च ।आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ ११ ॥
प्राक्स्रोतसश्च या नद्यः प्रत्यक्स्रोतस एव च ।पृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वशः ॥ १२ ॥
अन्याः स्रवन्तु मैरेयं सुरामन्याः सुनिष्ठिताम् ।अपराश्चोदकं शीतमिक्षुकाण्डरसोपमम् ॥ १३ ॥
आह्वये देवगन्धर्वान्विश्वावसुहहाहुहून् ।तथैवाप्सरसो देवीर्गन्धर्वीश्चापि सर्वशः ॥ १४ ॥
घृताचीमथ विश्वाचीं मिश्रकेशीमलम्बुसाम् ।शक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च भामिनीः ।सर्वास्तुम्बुरुणा सार्धमाह्वये सपरिच्छदाः ॥ १५ ॥
वनं कुरुषु यद्दिव्यं वासो भूषणपत्रवत् ।दिव्यनारीफलं शश्वत्तत्कौबेरमिहैव तु ॥ १६ ॥
इह मे भगवान्सोमो विधत्तामन्नमुत्तमम् ।भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु ॥ १७ ॥
विचित्राणि च माल्यानि पादपप्रच्युतानि च ।सुरादीनि च पेयानि मांसानि विविधानि च ॥ १८ ॥
एवं समाधिना युक्तस्तेजसाप्रतिमेन च ।शिक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनिः ॥ १९ ॥
मनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जलेः ।आजग्मुस्तानि सर्वाणि दैवतानि पृथक्पृथक् ॥ २० ॥
मलयं दुर्दुरं चैव ततः स्वेदनुदोऽनिलः ।उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुखः शिवः ॥ २१ ॥
ततोऽभ्यवर्तन्त घना दिव्याः कुसुमवृष्टयः ।देवदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे ॥ २२ ॥
प्रववुश्चोत्तमा वाता ननृतुश्चाप्सरोगणाः ।प्रजगुर्देवगन्धर्वा वीणा प्रमुमुचुः स्वरान् ॥ २३ ॥
स शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च ।विवेशोच्चारितः श्लक्ष्णः समो लयगुणान्वितः ॥ २४ ॥
तस्मिन्नुपरते शब्दे दिव्ये श्रोत्रसुखे नृणाम् ।ददर्श भारतं सैन्यं विधानं विश्वकर्मणः ॥ २५ ॥
बभूव हि समा भूमिः समन्तात्पञ्चयोजनम् ।शाद्वलैर्बहुभिश्छन्ना नीलवैदूर्यसंनिभैः ॥ २६ ॥
तस्मिन्बिल्वाः कपित्थाश्च पनसा बीजपूरकाः ।आमलक्यो बभूवुश्च चूताश्च फलभूषणाः ॥ २७ ॥
उत्तरेभ्यः कुरुभ्यश्च वनं दिव्योपभोगवत् ।आजगाम नदी दिव्या तीरजैर्बहुभिर्वृता ॥ २८ ॥
चतुःशालानि शुभ्राणि शालाश्च गजवाजिनाम् ।हर्म्यप्रासादसंघातास्तोरणानि शुभानि च ॥ २९ ॥
सितमेघनिभं चापि राजवेश्म सुतोरणम् ।शुक्लमाल्यकृताकारं दिव्यगन्धसमुक्षितम् ॥ ३० ॥
चतुरस्रमसंबाधं शयनासनयानवत् ।दिव्यैः सर्वरसैर्युक्तं दिव्यभोजनवस्त्रवत् ॥ ३१ ॥
उपकल्पित सर्वान्नं धौतनिर्मलभाजनम् ।कॢप्तसर्वासनं श्रीमत्स्वास्तीर्णशयनोत्तमम् ॥ ३२ ॥
प्रविवेश महाबाहुरनुज्ञातो महर्षिणा ।वेश्म तद्रत्नसंपूर्णं भरतः कैकयीसुतः ॥ ३३ ॥
अनुजग्मुश्च तं सर्वे मन्त्रिणः सपुरोहिताः ।बभूवुश्च मुदा युक्ता तं दृष्ट्वा वेश्म संविधिम् ॥ ३४ ॥
तत्र राजासनं दिव्यं व्यजनं छत्रमेव च ।भरतो मन्त्रिभिः सार्धमभ्यवर्तत राजवत् ॥ ३५ ॥
आसनं पूजयामास रामायाभिप्रणम्य च ।वालव्यजनमादाय न्यषीदत्सचिवासने ॥ ३६ ॥
आनुपूर्व्यान्निषेदुश्च सर्वे मन्त्रपुरोहिताः ।ततः सेनापतिः पश्चात्प्रशास्ता च निषेदतुः ॥ ३७ ॥
ततस्तत्र मुहूर्तेन नद्यः पायसकर्दमाः ।उपातिष्ठन्त भरतं भरद्वाजस्य शासनत् ॥ ३८ ॥
तासामुभयतः कूलं पाण्डुमृत्तिकलेपनाः ।रम्याश्चावसथा दिव्या ब्रह्मणस्तु प्रसादजाः ॥ ३९ ॥
तेनैव च मुहूर्तेन दिव्याभरणभूषिताः ।आगुर्विंशतिसाहस्रा ब्रह्मणा प्रहिताः स्त्रियः ॥ ४० ॥
सुवर्णमणिमुक्तेन प्रवालेन च शोभिताः ।आगुर्विंशतिसाहस्राः कुबेरप्रहिताः स्त्रियः ॥ ४१ ॥
याभिर्गृहीतः पुरुषः सोन्माद इव लक्ष्यते ।आगुर्विंशतिसाहस्रा नन्दनादप्सरोगणाः ॥ ४२ ॥
नारदस्तुम्बुरुर्गोपः पर्वतः सूर्यवर्चसः ।एते गन्धर्वराजानो भरतस्याग्रतो जगुः ॥ ४३ ॥
अलम्बुसा मिश्रकेशी पुण्डरीकाथ वामना ।उपानृत्यंस्तु भरतं भरद्वाजस्य शासनात् ॥ ४४ ॥
यानि माल्यानि देवेषु यानि चैत्ररथे वने ।प्रयागे तान्यदृश्यन्त भरद्वाजस्य शासनात् ॥ ४५ ॥
बिल्वा मार्दङ्गिका आसञ्शम्या ग्राहा बिभीतकाः ।अश्वत्था नर्तकाश्चासन्भरद्वाजस्य तेजसा ॥ ४६ ॥
ततः सरलतालाश्च तिलका नक्तमालकाः ।प्रहृष्टास्तत्र संपेतुः कुब्जाभूताथ वामनाः ॥ ४७ ॥
शिंशपामलकी जम्बूर्याश्चान्याः कानने लताः ।प्रमदा विग्रहं कृत्वा भरद्वाजाश्रमेऽवसन् ॥ ४८ ॥
सुरां सुरापाः पिबत पायसं च बुभुक्शिताः ।मांसनि च सुमेध्यानि भक्ष्यन्तां यावदिच्छथ ॥ ४९ ॥
उत्साद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु ।अप्येकमेकं पुरुषं प्रमदाः सत्प चाष्ट च ॥ ५० ॥
संवहन्त्यः समापेतुर्नार्यो रुचिरलोचनाः ।परिमृज्य तथान्योन्यं पाययन्ति वराङ्गनाः ॥ ५१ ॥
हयान्गजान्खरानुष्ट्रांस्तथैव सुरभेः सुतान् ।इक्षूंश्च मधुजालांश्च भोजयन्ति स्म वाहनान् ।इक्ष्वाकुवरयोधानां चोदयन्तो महाबलाः ॥ ५२ ॥
नाश्वबन्धोऽश्वमाजानान्न गजं कुञ्जरग्रहः ।मत्तप्रमत्तमुदिता चमूः सा तत्र संबभौ ॥ ५३ ॥
तर्पिता सर्वकामैस्ते रक्तचन्दनरूषिताः ।अप्सरोगणसंयुक्ताः सैन्या वाचमुदैरयन् ॥ ५४ ॥
नैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान् ।कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् ॥ ५५ ॥
इति पादातयोधाश्च हस्त्यश्वारोहबन्धकाः ।अनाथास्तं विधिं लब्ध्वा वाचमेतामुदैरयन् ॥ ५६ ॥
संप्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रशः ।भरतस्यानुयातारः स्वर्गेऽयमिति चाब्रुवन् ॥ ५७ ॥
ततो भुक्तवतां तेषां तदन्नममृतोपमम् ।दिव्यानुद्वीक्ष्य भक्ष्यांस्तानभवद्भक्षणे मतिः ॥ ५८ ॥
प्रेष्याश्चेट्यश्च वध्वश्च बलस्थाश्चापि सर्वशः ।बभूवुस्ते भृशं तृप्ताः सर्वे चाहतवाससः ॥ ५९ ॥
कुञ्जराश्च खरोष्ट्रश्च गोऽश्वाश्च मृगपक्षिणः ।बभूवुः सुभृतास्तत्र नान्यो ह्यन्यमकल्पयत् ॥ ६० ॥
नाशुक्लवासास्तत्रासीत्क्षुधितो मलिनोऽपि वा ।रजसा ध्वस्तकेशो वा नरः कश्चिददृश्यत ॥ ६१ ॥
आजैश्चापि च वाराहैर्निष्ठानवरसंचयैः ।फलनिर्यूहसंसिद्धैः सूपैर्गन्धरसान्वितैः ॥ ६२ ॥
पुष्पध्वजवतीः पूर्णाः शुक्लस्यान्नस्य चाभितः ।ददृशुर्विस्मितास्तत्र नरा लौहीः सहस्रशः ॥ ६३ ॥
बभूवुर्वनपार्श्वेषु कूपाः पायसकर्दमाः ।ताश्च कामदुघा गावो द्रुमाश्चासन्मधुश्च्युतः ॥ ६४ ॥
वाप्यो मैरेयपूर्णाश्च मृष्टमांसचयैर्वृताः ।प्रतप्तपिठरैश्चापि मार्गमायूरकौक्कुटैः ॥ ६५ ॥
पात्रीणां च सहस्राणि शातकुम्भमयानि च ।स्थाल्यः कुम्भ्यः करम्भ्यश्च दधिपूर्णाः सुसंस्कृताः ।यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः ॥ ६६ ॥
ह्रदाः पूर्णा रसालस्य दध्नः श्वेतस्य चापरे ।बभूवुः पायसस्यान्ते शर्करायाश्च संचयाः ॥ ६७ ॥
कल्कांश्चूर्णकषायांश्च स्नानानि विविधानि च ।ददृशुर्भाजनस्थानि तीर्थेषु सरितां नराः ॥ ६८ ॥
शुक्लानंशुमतश्चापि दन्तधावनसंचयान् ।शुक्लांश्चन्दनकल्कांश्च समुद्गेष्ववतिष्ठतः ॥ ६९ ॥
दर्पणान्परिमृष्टांश्च वाससां चापि संचयान् ।पादुकोपानहां चैव युग्मान्यत्र सहस्रशः ॥ ७० ॥
आञ्जनीः कङ्कतान्कूर्चांश्छत्राणि च धनूंषि च ।मर्मत्राणानि चित्राणि शयनान्यासनानि च ॥ ७१ ॥
प्रतिपानह्रदान्पूर्णान्खरोष्ट्रगजवाजिनाम् ।अवगाह्य सुतीर्थांश्च ह्रदान्सोत्पल पुष्करान् ॥ ७२ ॥
नीलवैदूर्यवर्णांश्च मृदून्यवससंचयान् ।निर्वापार्थं पशूनां ते ददृशुस्तत्र सर्वशः ॥ ७३ ॥
व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् ।दृष्ट्वातिथ्यं कृतं तादृग्भरतस्य महर्षिणा ॥ ७४ ॥
इत्येवं रममाणानां देवानामिव नन्दने ।भरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्तत ॥ ७५ ॥
प्रतिजग्मुश्च ता नद्यो गन्धर्वाश्च यथागतम् ।भरद्वाजमनुज्ञाप्य ताश्च सर्वा वराङ्गनाः ॥ ७६ ॥
तथैव मत्ता मदिरोत्कटा नरास्तथैव दिव्यागुरुचन्दनोक्षिताः ।तथैव दिव्या विविधाः स्रगुत्तमाः पृथक्प्रकीर्णा मनुजैः प्रमर्दिताः ॥ ७७ ॥
« »